ब्रह्मपुराणम्/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ ब्रह्मपुराणम्
अध्यायः ९
वेदव्यासः
अध्यायः १० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


तत्रादौ सोमोत्पत्ति-वर्णनम्
लोमहर्षण उवाच
पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवानृषिः।
ब्रह्मणो मानसात्पूर्व्वं प्रजासर्गं विधित्सतः॥ ९.१

अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ९.२ ॥

ऊर्द्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवान्।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः॥ ९.३ ॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः।
समेत्य धारयामासुर्न च ताः समशवनुवन्॥ ९.४ ॥

यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः।
ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम्॥ ९.५ ॥

पतितं सोममालोक्य ब्रह्मा लोकपितामहः।
रथमारोपयामास लोकानां हितकाम्यया। ९.६ ॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि।
तुष्टुवुर्ब्रह्मणः पुत्रास्ततथान्ये मुनिसत्तमाः॥ ९.७ ॥

तस्य संस्तूयमानस्य तेजः पृथिवीमन्वपद्यत।
ओप्यायनाय लकानां भावयामास सर्व्वतः॥ ९.८ ॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम्।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम्॥ ९.९ ॥

तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत।
ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत्॥ ९.१० ॥

स लब्धतेजा भगवान् संस्तवैश्च स्वकर्म्मभिः।
तपस्तेपे महाभागः पद्मानां दर्शनाय सः॥ ९.११ ॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदांवरः।
वीजौषधीनां विप्राणामपां च मुनिसत्तमाः॥। ९.१२

स तत्प्राप्य महाराज्यं सोमः सौम्यवतांवरः।
समाजह्रे राजसूयं सहस्रशतदक्षिणम्॥ ९.१३ ॥

दक्षिणामददात् सोमस्त्रींल्लोकानिति नः श्रुतम्।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः॥ ९.१४ ॥

हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत्।
सदस्योऽभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः॥ ९.१५ ॥

तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः।
कीर्त्तिर्धृतिश्च लक्षमीश्च नव देव्यः सिषेविरे॥ ९.१६ ॥

प्राप्यावभृथमप्यग्र्यं सर्व्वदेवर्षिपूजितः।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः॥ ९.१७ ॥

तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्य्यमृषिसत्कृतम्।
विबभ्राम मतिस्ताताविनयादनया हृता॥ ९.१८ ॥

बृहस्पतेः स वै भार्य्यामैश्वर्य्यमृषिसत्कृतम्।
विबभ्राम मतिस्ताताविनयादनयाहृता॥ ९.१९ ॥

स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः।
नैव व्यसर्ज्जयत्तारां तस्मा अङ्गिरसे तदा॥ ९.२० ॥

उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तथा।
रुद्रश्च पार्ष्णि जग्राह गृहीत्वाजगवं धनुः॥ ९.२१ ॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना।
उदिदश्य देवानुत्सृष्टं येनैषां नाशितं यशः॥ ९.२२ ॥

तत्र तद्युद्धमभवत् प्रख्यातं तारकामयम्।
देवानां दानवानाञ्च लोकक्षयकरं महत्॥ ९.२३ ॥

तत्र शिष्टाश्च ये देवास्तुषिताश्चैव ये द्विजाः।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम्॥ ९.२४ ॥

तदा निवार्य्योशनसं तं वै रुद्रञ्च शङ्करम्।
ददावाङ्गिरसे तारां स्वयमेव पितामहः॥ ९.२५ ॥

तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः।
मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चनः॥ ९.२६ ॥

इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज्ज ह।
जातमात्रः स भगवान् देवानामाक्षिपद्वपुः॥ ९.२७ ॥

ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः।
सत्यं ब्रूहि सुतः कस्य सोमस्ताथ बृहस्पतेः॥ ९.२८ ॥

पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः॥ ९.२९ ॥

तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छ संशयम्.
यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम्॥ ९.३० ॥

उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम्।
तदा तं मूर्ध्नि चाघ्राय सोमो राजासुतं प्रति॥ ९.३१ ॥

बुध इत्यकरोन्नाम तस्य बालस्य धीमतः।
प्रतिकूलञ्च गगने समभ्युत्तिष्ठते बुधः॥ ९.३२ ॥

उत्पादयामास तदा पुत्रं वै राजपुत्रिकम्।
तस्यापत्यं महातेजाः बभूवैलः पुरूरवाः॥ ९.३३ ॥

उर्व्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः।
एतत् सोमस्य वो जन्म कीर्त्तितं कीर्त्तिवर्द्धनम्॥ ९.३४ ॥

वंशमस्य मुनिश्रेष्ठाः कीर्त्त्यमानं निबोधत।
धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम्॥ ९.३५ ॥

सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते॥ ९.३६ ॥

इति श्रीबाह्मे महापुराणे सोमोत्पत्तिकथनं नाम नवमोऽध्यायः॥ ९ ॥