ब्रह्मपुराणम्/अध्यायः ६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६८ ब्रह्मपुराणम्
अध्यायः ६९
वेदव्यासः
अध्यायः ७० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथोनसप्ततितमोऽध्यायः
पुरुषोत्तममाहात्म्यनिरूपणम्
मुनय ऊचुः
बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते।
नित्यानन्दकरः श्रीमान्भुक्तिमुक्तिफलप्रदः।। ६९.१ ।।

क्षेत्रं च दुर्लभं कीर्तितं पुरुषोत्तमम्।
त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः।। ६९.२ ।।

सम्यक्क्षेत्रस्य माहात्म्यं त्वया सम्यक्प्रकीर्तितम्।
यत्र स्वदेहसंत्यागाद्विष्णुलोकं व्रजेन्नरः।। ६९.३ ।।

अहो मोक्षस्य मार्गोऽयं देहत्यागस्त्वयोदितः।
नराणामुपकाराय पुरुषाख्ये न संशयः।। ६९.४ ।।

अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः।
तस्मिन्क्षेत्रे परं विष्णोः पदं यान्ति निरामयम्।। ६९.५ ।।

श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महानभूत्।
प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च।। ६९.६ ।।

पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च।
न तथा तानि सर्वाणि प्रशंससि सुरोत्तम्।। ६९.७ ।।

यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः।
ज्ञातोऽस्माभिरभिप्रायस्तवेदानीं पितामह।। ६९.८ ।।

येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम्।
पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले।।
तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः।। ६९.९ ।।

सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम्।
पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले।। ६९.१० ।।

सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च।
तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम्।। ६९.११ ।।

यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१२ ।।

आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१३ ।।

नक्षत्राणां यथा सोमः सरसां सागरो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१४ ।।

वसूनां पावको यद्वद्रुद्राणां शंकरो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१५ ।।

वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम्।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम।। ६९.१६ ।।

शिखरिणां यथा मेरुः पर्वतानां हिमालयः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१७ ।।

प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१८ ।।

ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.१९ ।।

सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२० ।।

उच्चैःश्रवा यथाऽश्वानां कवीनामुशना कविः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२१ ।।

मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम्।।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२२ ।।

इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२३ ।।

अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२४ ।।

भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२५ ।।

गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम्।। ६९.२६ ।।

अकारः सर्ववर्णानां गायत्री छन्दसां यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२७ ।।

सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.२८ ।।

अरुन्धती यता स्त्रीणां सतीनां श्रेष्ठतां गता।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम्।। ६९.२९ ।।

यथा समस्तविद्यानां मोक्षविद्या परा स्मृता।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम्।। ६९.३० ।।

मनुष्याणां यता राजा धेनूनामपि कामधुक्।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३१ ।।

सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३२ ।।

प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३३ ।।

झषाणां मकरो यद्वन्मृगाणां मृगराड्यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३४ ।।

समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३५ ।।

वरुणो यादसां यद्वद्यमः संयमिनां यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३६ ।।

देवर्षीणां यता श्रेष्ठो नारदो मुनिसत्तमाः।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३७ ।।

धातूनां काञ्चनं यद्वत्पवित्राणां च दक्षिणा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३८ ।।

प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्।। ६९.३९ ।।

ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा।
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम्।। ६९.४० ।।

अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः।
तथा समस्ततीर्थानां क्षेत्रं च तद्द्विजोत्तमाः।। ६९.४१ ।।

ओषधीनां यथा धान्यं तृणेषु तृणराड्यथा।
तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम्।। ६९.४२ ।।

यता सभस्ततीर्थानां धर्मः संसारतारकः।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम्।। ६९.४३ ।।

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पुरुषोत्तममाहात्म्यनिरूपणं नामैकोनसप्ततितमोऽध्यायः।। ६९ ।।