ब्रह्मपुराणम्/अध्यायः १८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १७ ब्रह्मपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


तत्रादौ भुवनकोश्द्वीपवर्णनम्
मुनय ऊचुः
अहो सुमहदाख्यानं भवता परिकीर्त्तितम्।
भारतानां च सर्व्वेषां पार्थिवानां तथैव च॥ १८.१ ॥
देवानां दानवानां च गन्धर्व्वोरगरक्षसाम्।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च॥ १८.२ ॥
अत्यद्‌भुतानि कर्म्माणि विक्रमा धर्म्मनिश्चयाः।
विविधाश्च कथा दिव्या जन्म चाग्य्रमनुत्तमम्॥ १८.३ ॥
सृष्टिः प्रजापतेः सम्यक्तवया प्रोक्ता महामते।
प्रजापतीनां सर्व्वेषां गुह्यकाप्सरसां तथा॥ १८.४ ॥
स्थावारं जङ्मं सर्व्वमुत्पन्नं विविधं जगत्।
त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम्॥ १८.५ ॥
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा।
मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम्॥ १८.६ ॥
इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः।
वक्तुमर्हसि सर्व्वज्ञ पं कौतूहलं हि नः॥ १८.७ ॥
यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्व्वताः।
वनानि सरितः पुण्यवादीनां महामते॥ १८.८ ॥
यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम्।
संस्थानमस्य जगतो यथावद्वक्तुमर्हसि॥ १८.९ ॥
मुनयः श्रूयतामेतत् संक्षेपाद्वदतो मम।
नास्य वर्षशतेनापि वक्तुं शवयोऽतिविस्तरः॥ १८.१० ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः॥ १८.११ ॥
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्॥ १८.१२ ॥
जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१३ ॥
चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः।
प्रविष्टः षौडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः॥ १८.१४ ॥
मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्व्वतः।
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसस्थिंतः॥ १८.१५ ॥
जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१६ ॥
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते॥ १८.१७ ॥
भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्।
हरिवर्षं तथैवान्यन्मेरोद्‌र्दक्षिणतो द्विजाः॥ १८.१८ ॥
रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्ययम्।
उत्तराः कुरवश्चैव यथा वै भारतं तथा॥ १८.१९ ॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः॥ १८.२० ॥
मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम्।
इलावृतं महाभागाश्चत्वारश्चात्र पर्व्वताः॥ १८.२१ ॥
विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः।
पूर्व्वेण मन्दरो नाम दक्षिणे गन्धमादनः॥ १८.२२ ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः।
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च॥ १८.२३ ॥
एकादशशतायामाः पादपा गिरिकेतवः।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः॥ १८.२४ ॥
महागजप्रमामानि जम्बास्तस्याः फलानि वै।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्व्वतः॥ १८.२५ ॥
रसेन तेषआं विख्याता तत्र जम्बूनदीति वै।
सरित्प्रवर्तते सा च पीयते तन्निवासिभिः॥ १८.२६ ॥
न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः।
तत्पानस्वस्तमनसां जनानां तत्र जायते॥ १८.२७ ॥
तीरमृत्तद्रसं प्राप्य सुखवायुविसोषिता।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्॥ १८.२८ ॥
भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम्॥ १८.२९ ॥
वनं चैत्ररथं पूर्व्वे दक्षिणे गन्धमादनम्।
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्॥ १८.३० ॥
अरुणोदं महाभद्रमसितोदं समानसम्।
सरांस्येतानि चत्वारि देवभोग्यानि सर्व्वदा॥ १८.३१ ॥
शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा।
वैकङ्कप्रमुखा मेरोः पूर्व्वतः केसराचलाः॥ १८.३२ ॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा।
निषधादयो दक्षिणतस्तस्य केसरपर्व्वताः॥ १८.३३ ॥
सिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः।
जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः॥ १८.३४ ॥
मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः।
शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः॥ १८.३५ ॥
कालञ्जराद्याश्च तथा उत्तरे केसराचलाः।
चतुद्‌र्दश सहस्राणि योजनानां महपुरो॥ १८.३६ ॥
मेरोरुपरि विप्रन्द्रा ब्रह्मणः कथिता दिवि।
तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च॥ १८.३७ ॥
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः।
विष्णुपादविनिष्क्रान्ता प्लावयन्तोन्दुमण्डलम्॥ १८.३८ ॥
समन्ताद्‌ब्रह्मणः पुर्य्याः गङ्गा पतति वै दिवि।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत॥ १८.३९ ॥
सोता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात्।
पूर्व्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगाः॥ १८.४० ॥
ततश्च पूर्व्ववर्षेण भद्राश्वेनेति सार्णवम्।
तथैवालकनन्दा च दक्षिणेनैत्य भारतम्॥ १८.४१ ॥
प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः।
चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः॥ १८.४२ ॥
पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम्।
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्॥ १८.४३ ॥
अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः।
आनीलनिषधायामौ माल्यवद्‌गन्धमादनौ॥ १८.४४ ॥
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः।
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा॥ १८.४५ ॥
पत्राणि लोकशैलस्य मर्य्यादाशैलबाह्यतः।
जठरो देवटकूटश्च मर्य्यदापर्व्वतावुभौ॥ १८.४६ ॥
तौ दक्षिणोत्तरायाभावानीलनिषधायतौ।
गन्धमादनकैलासौ पूर्व्वपश्चात्तु तावुभौ॥ १८.४७ ॥
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ।
निषधः पारियात्रश्च मर्य्यादापर्व्वतावुभौ॥ १८.४८ ॥
तौ दक्षिणोत्तरायामावानीलनिषधायतौ।
मेरोः पश्चिमदिग्भागे यथा पूर्व्वौ तथा स्थितौ॥ १८.४९ ॥
त्रिश्रृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ।
पूर्व्वपश्चायतावेतावर्मवान्तर्व्यवस्थितौ॥ १८.५० ॥
इत्येते हि मया प्रोक्ता मर्य्यादापर्व्वता द्विजाः।
जठरावस्थिता मेरोर्य्येषां द्वौद्वौ चतुर्दिदशम्॥ १८.५१ ॥
मेरोश्चतुर्द्दिशं ये तु प्रोक्ताः केसरपर्व्वताः।
सीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः॥ १८.५२ ॥
शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः।
सुरम्याणि तथा तासु काननानि पुराणि च॥ १८.५३ ॥
लक्ष्मीविष्ण्वग्निसूर्य्येन्द्रदेवानां मुनिसत्तमाः।
तास्वायतनवर्षाणि जुष्टानि नरकिन्नरैः॥ १८.५४ ॥
गन्धर्व्वयक्षरक्षांसि तथा दैतेयदानवाः।
क्रीडन्ति तासु रम्यासु शैलद्रोणिष्वहर्निशम्॥ १८.५५ ॥
भौमा ह्येते स्मृताः सर्गा धर्म्मिणामालया द्विजाः।
नैतेषु पापकर्त्तारो यान्ति जन्मशतैरपि॥ १८.५६ ॥
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः।
वाराहः केतुमाले तु भारते कूर्म्मरूपधृक्॥ १८.५७ ॥
मत्स्यरूपश्च गोविन्दः कुरुषवास्ते सनातनः।
विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेस्वरो हरिः॥ १८.५८ ॥
सर्व्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः।
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमा॥ १८.५९ ॥
न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम्।
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः॥ १८.६० ॥
दसद्वादशवर्षाणां सहस्राणि स्थिरायुषः।
नैतेषु भौमान्यन्यानि श्रुत्पिपासादि नो द्विजाः॥ १८.६१ ॥
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना।
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः॥ १८.६२ ॥
इति श्रीब्रह्मे महापुराणे भुवनकोशद्वीपवर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥