ब्रह्मपुराणम्/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ ब्रह्मपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

मार्तण्डजन्ममाहात्म्य-वर्णनम्
मुनय ऊचुः
निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः।
पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः॥ ३२.१ ॥

स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः।
सम्भूतो भास्करो जातस्तत्र नः संशयो महान्॥ ३२.२ ॥

ब्रह्मोवाच
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टि शोभनाः।
अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च॥ ३२.३ ॥

दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश।
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान्॥ ३२.४ ॥

दैत्यान्दितिर्दनुश्चोग्रान्दानवान् बलदर्पितान्।
विनताद्यास्तथा चान्याः सुषुवुः स्थाणुजङ्गमान्॥ ३२.५ ॥

तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः।
व्याप्तमेतज्जगत् सर्व्व तेषां तासां च वै मुने॥ ३२.६ ॥

तेषां कश्यपपुत्राणां प्रधाना देवतागणाः।
सात्त्विका राजासाश्चान्ये तामसास्च गणाः स्मृताः॥ ३२.७ ॥

देवान्यज्ञबुजश्चक्रे तथा त्रिभुवनेश्वरान्।
स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठो प्रजापतिः॥ ३२.८ ॥

तानबाधन्त सहिताः सापत्न्याद्‌दैत्यदानवाः।
ततो निराकृतान् पुत्रान्दैतेयैर्दानवैस्तथा॥ ३२.९ ॥

हतं त्रिभुवनं दुष्ट्वा अदितिर्मुनिसत्त्माः।
आच्छिनद्‌यज्ञभागांश्च श्रुधासम्पीडितान् भृशम्॥ ३२.१० ॥

आराधनाय सवितुः परं यत्नं प्रचक्रमे।
एकाग्रा नियताहारा परं नियममास्थिता।
तुष्टाव तेजसां राशिं गगनश्थं दिवाकरम्॥ ३२.११ ॥

नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम्।
धाम धामवतामीशं धामाधारं च शाश्वतम्॥ ३२.१२ ॥

जगतामुपकाराय त्वामहं स्तौमि गोपते।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम्॥ ३२.१३ ॥

ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम्।
बिभ्रतस्तव यद्रूपमृग्‌यजुःसाम्नामैक्येन तपते तव॥ ३२.१४ ॥

समेतमग्निषोमाभ्यां नमस्तस्मै गुणात्मने।
यद्रुपमृग्‌यजुःसाम्नामैक्येन तपते तव॥ ३२.१५ ॥

विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो।
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम्॥ ३२.१६ ॥

ब्रह्मोवाच
एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम्।
निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः॥ ३२.१७ ॥

ततः कालेन महाता भगवांस्तपनो द्विजाः।
प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तमाः॥ ३२.१८ ॥

सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम्‌।
भूमौ च संस्थितं भास्वज्ज्वालाभिरतिदुर्दृशम्॥ ३२.१९ ॥

तं दृष्ट्वा च ततो देवी साध्वसं परमं गता॥ ३२.२० ॥

जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते।
प्रसादं कुरु पश्येयं यदूपं ते दिवाकर भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान्॥ ३२.२१ ॥

ब्रह्मोवाच
ततः स तेजसस्तस्मादाविर्भूतो विभावसुः।
अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः॥ ३२.२२ ॥

ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः।
प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि॥ ३२.२३ ॥

प्रणता शिरसा सा तु जानुपीडितमेदिनी।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम्॥ ३२.२४ ॥

अदितिरुवाच
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम।
यज्ञभगाश्च दैतेयैर्दानवैश्च बलाधकैः॥ ३२.२५ ॥

तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते।
अंशेन तेषां भ३तृत्वं गत्वा तान्नाशये रिपून्॥ ३२.२६ ॥

यथा मे तनया भूयो यज्ञभागभुजः प्रभो।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर॥ ३२.२७ ॥

तथानुकल्पं पुत्राणआं सुप्रसन्नो रवे मम।
कुरु प्रसन्नार्त्तिहर कार्य्यं कर्त्ता त्वमुच्यते॥ ३२.२८ ॥

ब्रह्मोवाच
ततस्तामाह भगवान् भास्करो वारितस्करः।
प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः॥ ३२.२९ ॥

सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः।
त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः॥ ३२.३० ॥

ब्रह्मोवाच
इत्युक्त्वा भगवान् भास्वानन्तर्धानमुपागतः।
निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता॥ ३२.३१ ॥

ततो रश्मिसहस्रात्तु सुषुम्णाख्यो रवेः करः।
ततः संवत्सरस्यान्ते तत्कमपूरणाय सः॥ ३२.३२ ॥

निवासं सविता चक्रे देवमातुस्तदोदरे।
कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता॥ ३२.३३ ॥

शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः।
ततस्तां प्राह किञ्चित्कोंपप्लुताक्षरम्॥ ३२.३४ ॥

कश्यप उवाच
किं मारयसि गर्भाण्डमिति नित्योपदासिनी॥

ब्रह्मोवाच
सा च तं प्राह गर्भण्डमेतत्पश्येति कोपना।
न मारितं विपक्षाणां मृत्युरेव भविष्यति॥ ३२.३५ ॥

इत्युक्त्वा तं तदा गर्भमुत्सासर्ज सुरारणिः।
जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता॥ ३२.३६ ॥

तं दृष्ट्वा कश्यपो गर्भमुद्यद्‌भास्करवर्च्चसम्।
तुष्टाव प्रणतो भूत्वा वाग्‌भिराद्याभिरादरात्॥ ३२.३७ ॥

संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत्।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङमुखः॥ ३२.३८ ॥

अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम्।
सतोयमेघगम्भीरा वागुवाचाशरीरिणी॥ ३२.३९ ॥

वागुवाच
मारितमिति यत्‌ प्रोक्तमेतदण्डं त्वयादितेः।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति॥ ३२.४० ॥

हनिष्यत्यमुरांश्चायं यज्ञभागहरानरीन्।
देवा निशम्येति वची गगनात् समुपागतम्॥ ३२.४१ ॥

प्रहर्षमतुलं याता दानवाश्च हतौजसः।
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः॥ ३२.४२ ॥

सह देवैर्मुदा युक्ता दानवाश्च तमभ्ययुः।
तेषां युद्धमबूद्‌घोरं देवानामसुरैः सह॥ ३२.४३ ॥

शस्त्रास्त्रवृष्टिसन्दीप्तसमस्तबुवनान्तरम्।
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः॥ ३२.४४ ॥

तेजसा दह्यमानास्ते भस्मीभूता महासुराः।
ततः प्रहर्षमतुलं प्राप्ताः सर्व्वे दिवौकसः॥ ३२.४५ ॥

तुष्टुवुस्तेजसां योनिं मार्त्तण्डमदितिं तथा।
स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्व्ववत्॥ ३२.४६ ॥

भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत्।
कदम्बपुष्पवद्भास्वानधश्चोद्‌र्ध्वञ्च रश्मिभिः।
वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः॥ ३२.४७ ॥

मुनय ऊचुः
कथं कान्ततरं पश्चाद्रूपं संलब्धवान् रविः।
कदम्बगोलकाकारं तन्मे ब्रूहि जगत्पते॥ ३२.४८ ॥

ब्रह्मोवाच
त्वष्टा तस्मा ददौ कन्यां संज्ञां नाम विवस्वते।
प्रसाद्य प्रणतो भूत्वा विश्वकर्म्मा प्रजापतिः॥ ३२.४९ ॥

त्रीण्यपत्यान्यसौ तस्यां नजयामास गोपतिः।
द्वौ पुत्रौ सुमहाभागौ कन्याञ्च यमुनां तथा॥ ३२.५० ॥

यत्तेजोऽभ्यधिकं तस्य मार्त्तण्डस्य विवस्वतः।
तेनातितापयामास त्री ल्लोकान् सचराचरान्॥ ३२.५१ ॥

तद्रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः।
असहन्ती महत्तेजः स्वां छायां वाक्यमब्रवीत्॥ ३२.५२ ॥

संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः
निर्व्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे॥ ३२.५३ ॥

इमौ च बालकौ मह्यं कन्या च वरवर्णिनी।
सम्भाव्या नैव चाख्येमिदं भगवते त्वया॥ ३२.५४ ॥

छायोवाच
आ कचग्रहणाद्‌दे वि आ शापान्नैव कर्हिचित्।
आख्यास्यामि मतं तुभ्यं गम्यता यत्र वाञ्छितम्॥ ३२.५५ ॥

इत्युक्त्वा व्रीडिता संज्ञा जगाम पितृमन्दिरम्।
वत्सराणां सहस्रान्तु वसमाना पितुर्गुहे॥ ३२.५६ ॥

भर्त्तुः समीपं याहीति पित्रोक्या सा पुनः पुनः।
आगच्छद्वडवा भूत्वा कुरूनथोत्तरांस्ततः॥ ३२.५७ ॥

तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः।
पितुः समीपं यातायां संज्ञायां वाक्यतत्परा॥ ३२.५८ ॥

तद्रुपधारिणी छाया भास्करं समुपस्थिता।
तस्याञ्च भगवान् सर्य्यः संज्ञेयमिति चिन्तयन्॥ ३२.५९ ॥

तथैव जनयामास द्वौ कुत्रौ कन्यकां तथा।
संज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत्॥ ३२.६० ॥

स्नेहं न पूर्व्वजातानां तथा कृतवती तु सा।
मनुस्तत्तक्षान्तवांस्तस्या यमस्तस्या न चक्षमे॥ ३२.६१ ॥

बहुधा पीड्यमानस्तु पितुः पत्न्या सुदुःखितः।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलाम्।
पदा सन्तर्ज्जयामास न तु देहे न्यपातयत्॥ ३२.६२ ॥

छायोवाच
पदा तर्ज्जयस यस्मात्पितुर्भार्य्यां गरीयसीम्।
तस्मात्त्वैष चरणः पतिष्यति न संशयः॥ ३२.६३ ॥

ब्रह्मोवाच
यमस्तु तेन शापेन भृशं पीडितमानसः।
मनुना सह धर्म्मात्मा पित्र सर्व्वं न्यवेदयत्॥ ३२.६४ ॥

यम उवाच
स्नेहेन तुल्यमस्मासु माता देव न वर्त्तते।
विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति॥ ३२.६५ ॥

तस्यां मयोद्यतः पादौ न तु देहे निपातितः।
बाल्याद्वा यदि वा मोहात्तद्भवान् क्षन्तुमहसि॥ ३२.६६ ॥

शप्तोऽहं तात कोपेन जनन्या तनयो यतः।
ततो मन्ये न जननीमिमां वै तपतांवर॥ ३२.६७ ॥

तव प्रसादाच्चरणो भगवन् न पतेद्‌यथा।
मातृशापादयं मेऽद्य तथा चिन्तय गोपते॥ ३२.६८ ॥

रविरुवाच
असंशयं महत्पुत्र भविष्यत्यत्र कारणम्।
येन त्वामाविसत्क्रोधो धर्म्मज्ञं धर्म्मशीलिनम्॥ ३२.६९ ॥

सर्व्वेषामव शापानां प्रतिगातो हि विद्यते।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम्॥ ३२.७० ॥

न शक्यमेतन्मिथ्या तु कर्त्तुः मातुर्वचस्तव।
किञ्चित्तेऽहं विधास्यामि पुत्रस्नेहादनुग्रहम्॥ ३२.७१ ॥

कृमयो मांसमादाय प्रयास्यन्ति महीतलम्।
कृतं तस्या वचः सत्यं त्वञ्च त्रातो भविष्यसि॥ ३२.७२ ॥

ब्रह्मोवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै।
तुल्येष्यधिकः स्नेह एकं प्रति कृतस्त्वया॥ ३२.७३ ॥

नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता।
गिर्गुणेष्वप्यपत्येषु माता शापं न दास्यति॥ ३२.७४ ॥

सा तत्परिहरन्ती च शापाद्‌भीता तदा रवेः।
कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ॥ ३२.७५ ॥

स चापि तं यथान्यमर्च्चयित्वा तदा रविम्।
निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत्॥ ३२.७६ ॥

विश्वकर्मोवाच
तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम्।
असहन्ती तु तत्संज्ञा वने चरति वै तपः॥ ३२.७७ ॥

द्रक्ष्यते तां भवानद्य स्वां भार्य्यां शुभचारिणीम्।
रूपार्थं भवतोऽरण्ये चरन्तीं सुमहात्तपः॥ ३२.७८ ॥

श्रुतं मे ब्रह्मणो ध्वाक्यं तव तेजोऽवरोधने।
रूपं निर्वर्त्तयाम्यद्य चतव कान्तं दिवस्पते॥ ३२.७९ ॥

ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः।
ततो विवस्वतो रूपं प्रागासीत्परिमण्डलम्॥ ३२.८० ॥

विश्ववकर्म्मा त्वनुज्ञातः शाकद्वीपे विवस्वता।
भ्रमिमारोप्य तत्तेजःशातनायोपचक्रमे॥ ३२.८१ ॥

भ्रमताशेषजगतां नाभिभूतेन भास्वता।
समुद्राद्रिवनोपेता त्वारुरोह महो नभः॥ ३२.८२ ॥

गगनञ्चाखिलं विप्राः सचन्द्रगाहतारकम्।
अधो गतं महाभागा बभूवाक्षिप्तमाकुलम्॥ ३२.८३ ॥

विक्षिप्तसलिलाः सर्व्वे बभूवुश्च तथार्णवाः।
व्यभिद्यान्त महाशैलाः शीर्णसानुनिबन्धनाः॥ ३२.८४ ॥

ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः।
त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः॥ ३२.८५ ॥

वेगभ्रमणसम्पातवायुक्षिप्तां सहस्रशः।
व्यशीर्य्यन्त महामेघा घोराविविराविणः॥ ३२.८६ ॥

भास्वद्भ्रामणंविभ्रान्तभूम्याकाशरसातलम्।
जगदाकुलमत्यर्थं तदासीन्मुनिसत्तमाः॥ ३२.८७ ॥

त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुर्षयः।
देवाश्च ब्रह्मणा सार्द्ध भास्वन्तमभितुष्टुवुः॥ ३२.८८ ॥

आदिदेवोऽसि देवानां जातस्त्वंभूतये भुवः।
स्वर्गस्थित्यन्तकालेषु त्रिदा भेदेन तिष्ठसि॥ ३२.८९ ॥

स्वस्ति तेऽस्तु जगन्नाथ घर्म्मवर्ष दिवाकर।
इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन्॥ ३२.९० ॥

जय देव जगत्स्वामिन् जयाशेष जगत्पते।
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः॥ ३२.९१ ॥

तुष्टुवुर्विधैः स्तोत्रैः स्वस्ति स्वस्वीतिवादिनः।
वेदोक्तिभिरथआग्य्राभिर्वालखित्याश्च तुष्टुवुः॥ ३२.९२ ॥

अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः॥ ३२.९३ ॥

त्वं गतिः सर्व्वभूतानां कर्म्मकाण्डविविर्त्तिनाम्।
सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते॥ ३२.९४ ॥

शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः॥ ३२.९५ ॥

कृताञ्जलिपुटाः सर्व्वे शिरोभिः प्रणता रविम्।
ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः॥ ३२.९६ ॥

सह्यां भवतु तेजस्ते भूतानां भूतभावन।
ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा॥ ३२.९७ ॥

उपगायितुमारब्धा गान्धर्व्वकुशला रविम्।
षड्जमध्यमगान्धारगानत्रयविशारदाः॥ ३२.९८ ॥

मूर्च्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम्।
विश्वाची च घृताची च उर्व्वश्यथ तिलोत्तमा॥ ३२.९९ ॥

मेनका सहजन्या च रम्भा चाप्सरसांवराऽ
ननृतुर्जगतामीशे लिख्यमाने विभावसौ॥ ३२.१०० ॥

भावहासविलासाद्यान् कुर्व्वत्योऽभिनयान्बहून्।
प्रावाद्यन्त ततस्तत्र वीणा वेष्वादिझर्झराः॥ ३२.१०१ ॥

पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः।
देवदुन्दुभयः शङखाः शतशोऽथ सहस्रशः॥ ३२.१०२ ॥

गायद्‌भिश्चैव नृत्यद्‌भिर्गन्धर्व्वै रप्सरोगणैः।
तूर्य्यवादित्रघोषैश्च सर्व्वं कोलाहलीकृतम्॥ ३२.१०३ ॥

ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्त्तयः।
लिख्यमानं सहस्रांशुं प्रणेमुः सर्व्वदेवताः॥ ३२.१०४ ॥

ततः कोलाहले तस्मिन् सर्व्वदेवसमागमे।
तेजसः शातनं चक्रे विश्वकर्म्मा शनैः शनैः॥ ३२.१०५ ॥

आजानुलिखितश्चासौ निपुणं विश्वकर्म्मणा।
नाभ्यनन्दत्तु लिखनं ततस्तेनावतारितः॥ ३२.१०६ ॥

न तु निर्भर्त्सितं रूपं तेजसो हननेन तु।
कान्तात्कान्ततरं रूपमधिकं शुशुभे ततः॥ ३२.१०७ ॥

इति हिमजलघर्म्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य।
तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोऽन्ते॥ ३२.१०८ ॥

एवं जन्म रवेः पूर्व्वं बभूव मुनिसत्तमाः।
रूपञ्च परमं तस्य मया सम्परिकोर्त्तितम्॥ ३२.१०९ ॥

इति श्रीब्राह्मे महापुराणे मार्त्तण्डजन्मशरीरलिखनं नाम द्वात्रिंशोऽध्यायः॥ ३२ ॥