ब्रह्मपुराणम्/अध्यायः ८९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ८८ ब्रह्मपुराणम्
अध्यायः ८९
वेदव्यासः
अध्यायः ९० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथोननवतितमोऽध्यायः
अरुणावरुणासंगमाश्वभानुतीर्थवर्णनम्
ब्रह्मोवाच
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे।
तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम्।। ८९.१ ।।

तदुत्पत्तिं श्रृणुष्वेह सर्वपापविनाशिनीम्।
काश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः।। ८९.२ ।।

त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः।
तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी।। ८९.३ ।।

भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा।
चिन्तयामास किं कृत्यं मम स्यादिति भामिनी।। ८९.४ ।।

तस्याः पुत्रौ महाप्राज्ञौ मनुर्वैवस्वतो यमः।
यमुना च नदी पुण्या श्रृणु विस्मयकारणम्।। ८९.५ ।।

साऽकरोदात्मनश्छायामात्मरूपेण यत्नतः।
तामब्रवीत्तश्चोषां त्वं च मत्सदृशी भव।। ८९.६ ।।

भर्तारं त्वमपत्यानि पालयस्व ममाऽज्ञया।
यावदागमनं मे स्यात्पत्युस्तावत्प्रिया भव।। ८९.७ ।।

नाऽऽख्यातव्यं त्वाया क्वापि अपत्यानां तथा प्रिये।
तथेत्याह च सा छाया निजगाम गृहादुषा।। ८९.८ ।।

इत्युक्त्वा सा जगामाऽऽशु शान्तं रूपमभीप्सती।
सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत्।।
त्वष्टाऽपि चकितः प्राह तां सुतां सुतवत्सलः।। ८९.९ ।।

त्वष्टोवाच
नैतद्युक्तं भर्तृमत्या यत्स्वैरेण प्रवर्तनम्।
अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव।।
बिभेमि भद्रे शिष्टोऽहं भर्तुर्गेह पुनर्व्रज।। ८९.१० ।।

ब्रह्मोवाच
एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः।
उत्तरं च कुरोर्देशं जगाम तपसे त्वरा।। ८९.११ ।।

तत्र तेषे तपस्तीव्रं व़डवारूपधारिणी।
दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा।। ८९.१२ ।।

एतस्मिन्नन्तरं तात छाया चोषास्वरूपिणी।
पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे।। ८९.१३ ।।

सावर्णिश्च शनिश्चैव विष्टचिर्या दुष्टकन्यका।
सा छाया वर्तयामास वैषम्येणैव नित्यशः।। ८९.१४ ।।

स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह।
वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा।। ८९.१५ ।।

ताडयामास पादेन दक्षिणाशापतिर्यमः।
पुत्रदौर्जन्यसंक्षोभाच्छाया वैवस्वतं यमम्।। ८९.१६ ।।

शशाप पाप ते पादो विशीर्यतु ममाऽऽज्ञया।
विशीर्णचरणो दुःखाद्रुदन्पितरमभ्यगात्।।
सवित्रे तं तु वृत्तान्तं न्यवेदयदशेषतः।। ८९.१७ ।।

यम उवाच
नेयं माता सुरश्रेष्ठ यया शप्तोऽहमीदृशः।
अपत्येषु विरुद्धेषु जननी नैव कुप्यते।। ८९.१८ ।।

यद्बाल्यादब्रवं किंचिदथवा दुष्कृतं कृतम्।
नैव कुप्यति सा माता तस्मान्नेयं ममाम्बिका।। ८९.१९ ।।

यदपत्यकृतं किंचित्साध्वस्वाधु यथा तथा।
मात्यस्यां सर्वमप्येतत्तस्मान्मातेति गीयते।। ८९.२० ।।

प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा।
वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका।। ८९.२१ ।।

ब्रह्मोवाच
तत्पुत्रवचनं श्रुत्वा सविताऽचिन्तयत्ततः।
इयं छाया नास्य माता उषा माता तु साऽन्यतः।। ८९.२२ ।।

मम शान्तिमभीप्सन्ती देशेऽन्यस्मिंस्तपोरता।
उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी।। ८९.२३ ।।

तत्राऽऽस्ते सा इति ज्ञात्वा जगामेशो दिवाकरः।
यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा।। ८९.२४ ।।

तां दृष्ट्वा वडवारूपां पर्यधावद्धयाकृतिः।
कामातुरं हयं दृष्ट्वा श्रुत्वा वै ह्रेषितस्वनम्।। ८९.२५ ।।

उषा पतिव्रतोपेता पतिध्यानपरायणा।
हयधर्षणसंभीता को न्वयं चेत्यजानती ।। ८९.२६ ।।

अपलायत्पतौ प्राप्ते दक्षिणाभिमुखी त्वरा।
को नु मे रक्षकोऽत्र स्यादृषयो वाऽथवा सुराः।। ८९.२७ ।।

धावन्तीं तां प्रियामश्वामश्वरूपधरः श्वयम्।
पर्यधावद्यतो याति उषा भानुस्ततस्ततः।। ८९.२८ ।।

स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते।
भागीरथीं नदीश्चान्या वनान्युपवनानि च।। ८९.२९ ।।

नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावु(खी उ)भौ।
अतिक्रम्य भयोद्विग्ना त्वाष्ट्य्रभ्यगाच्च गौतमीम्।। ८९.३० ।।

त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम्।
ऋषीणामाश्रमं साऽश्वा प्रविष्टा गौतमीं तथा।। ८९.३१ ।।

अनुप्राप्तस्तथा चाश्वो भानुस्तुद्रूपवांस्ततः।
अश्वं निवारयामासुजंनस्था मुनिदारकाः।।
ततः कोपादृषींस्तांश्च शशापोषापतिः प्रभुः।। ८९.३२ ।।
(ततः कोपाद्बटून्पञ्च शशापोषापतिः प्रभुः -पा.भे.)

भानुरुवाच
निवारयथ मां यस्माद्वटा यूयं भविष्यथ।। ८९.३३ ।।

ब्रह्मोवाच
ज्ञानदृष्ट्या तु मुनयो मेनिरेऽश्वमुषापतिम्।
स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा।। ८९.३४ ।।

स्तूयमानो मुनिगणैरश्वं भानुरथागमत्।
वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम्।। ८९.३५ ।।

ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद्वीर्यं प्रसुस्रुवे।
तयोर्वीर्येण गङ्गायामश्विनौ समजायताम्।। ८९.३६ ।।

तत्राऽऽगच्छन्सुरगणाः सिद्धाश्च मुनयस्तथा।
नद्यो गावस्तथौषव्यो देवा ज्योदिर्गणास्तथा।। ८९.३७ ।।

सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः।
यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा।। ८९.३८ ।।

यमुना च नदी पुण्या तापी चैव महानदी।
तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान्मुने।। ८९.३९ ।।

द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा।
अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत्।। ८९.४० ।।

भानुरुवाच
उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम्।
यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः।।
यावत्सौख्यं भवेदस्यास्तावच्छिन्धि प्रजापते।। ८९.४१ ।।

तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य संनिधौ।
तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः।। ८९.४२ ।।

भर्त्रा च संगता यत्र गौतम्यामश्वरूपिणी।
अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तदुच्यते।। ८९.४३ ।।

भानुतीर्थं तदाख्यातं तथा पञ्चवटाश्रमः।
तापी च यमुना चैव पितरं द्रष्टुमागते।। ८९.४४ ।।

अरुणावरुणानद्योर्गङ्गायां संगमः शुभः।
देवानां तत्र तीर्थानामागतानां पृथक्पृथक्।। ८९.४५ ।।

नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च।
तत्र स्नानं च दानं च सर्वंमक्षयपुष्यदम्।। ८९.४६ ।।

स्मरणात्पठनाद्वाऽपि श्रवणादपि नारद।
सर्वपापविनिर्मुक्तो धर्मवान्स सुखी भवेत्।। ८९.४७ ।।

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽरुणासंगमाश्वभानुतीर्थवर्णनं नामोननवतितमोऽध्यायः।। ८९ ।।

गौतमीमाहात्म्ये विंशतितमोऽध्यायः।। २० ।।