ब्रह्मपुराणम्/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १० ब्रह्मपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ सोमवंशवर्मनम्
लोमहर्षण उवाच
आयोः पुत्राश्च ते पञ्च सर्व्वे वीरा महारथाः।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः॥ ११.१ ॥

नहुषः प्रथमं जज्ञे वृद्धशर्म्मा ततः परम्।
रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः॥ ११.२ ॥

रजिः पुत्रशतानीह जनयामासं पञ्च वै।
राजेयमिति विख्यातं क्षत्रमिन्द३भयावहम्॥ ११.३ ॥

यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन्॥ ११.४ ॥

देवासुरा ऊचुः
आवयोर्भगवन् युद्धे को विजेता भविष्यति।
ब्रूहि नः सर्व्वभूतेश श्रोतुमिच्छाम तत्त्वतः॥ ११.५ ॥

येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः।
योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः॥ ११.६ ॥

यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः।
यतो धृतिश्च श्रीश्चैव धर्म्मस्तत्र जयस्तथा॥ ११.७ ॥

ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा।
अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम्॥ ११.८ ॥

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत।
राजा परमतेजेस्वी सोमवंशविवर्द्धनः॥ ११.९ ॥

ते हृष्टमनसः सर्व्वे रजिं वै देवदानवाः।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्म्मुकम्॥ ११.१० ॥

अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः।
अर्थज्ञः स्वर्थमुदिदश्य यशः स्वं च प्रकाशयन्॥ ११.११ ॥

रजिरुवाच
यदि दैत्यगणान् सर्व्वान् जित्वा वीर्य्येण वासवः।
इन्द्रो भवामि धर्म्मेण ततो योत्स्यामि संयुगे॥ ११.१२ ॥

देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव॥ ११.१३ ॥

श्रुत्वा सुरागणानान्तु वाक्यं राजा रजिस्तदा।
पप्रच्छासुरमुक्यांस्तु यथा देवानपृच्छत॥ ११.१४ ॥

दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह।
प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः॥ ११.१५ ॥

दानवा ऊचुः
अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे।
अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम॥ ११.१६ ॥

स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः।
भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवचः॥ ११.१७ ॥

जघान दानवान् सर्व्वान् येऽवध्या वज्रपाणिनः।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी॥ ११.१८ ॥

निहत्य दानवान् सर्व्वानाजहार रजिः प्रभुः।
ततो रजिं महावीर्य्यं देवैः सह शतक्रतुः॥ ११.१९ ॥

रजिपुत्रोऽहमित्युवत्वा पुनरेवाब्रवीद्वचः।
इन्द्रोऽसि तात देवानां सर्व्वेषां नात्र संशयः। ११.२० ॥

यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्म्मभिः।
स तु शत्रुवचः श्रुत्वा वञ्चितस्तेन मायया॥ ११.२१ ॥

तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम्।
तस्मिंस्तु देवैः सदृशे दिवं प्राप्ते महीपतौ॥ ११.२२ ॥

दायाद्यमिन्द्रादाजह्रुः राज्यं तत्तनया रजेः।
पञ्च पुत्रशतान्यस्य तद्वै स्तानं शतक्रतोः॥ ११.२३ ॥

समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम्।
ते यदा तु स्वम्मूढा रागोन्मत्ता विधर्म्मिणः॥ ११.२४ ॥

ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः।
ततो लेभे स्वमैस्वर्य्यमिन्द्रः स्थानं तथोत्तमम्॥ ११.२५ ॥

हत्वा रजिसुतान् सर्व्वान् कामक्रोधपरायणान्।
य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः।
श्रृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात्॥ ११.२६ ॥
लोमहर्षण उवाच
रम्भोऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः॥ ११.२७ ॥

प्रतिक्षत्रसुतश्चासीत् सञ्जयो नाम विश्रुतः।
सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः॥ ११.२८ ॥

विजयस्य कृतिः पुत्रस्तस्य हर्य्यत्वतः सुतः।
हर्य्यत्वतसुतो राजा सहदेवः प्रतापवान्॥ ११.२९ ॥

सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः॥ ११.३० ॥

सङ्कृतेरपि धर्म्मात्मा क्षत्रवृद्धो महायशाः।
अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः। ११.३१ ॥

क्षत्रवृद्धात्मत्मजस्तत्र सुनहोत्रो महायशाः।
सुनहोत्रस्य दायादास्त्रयः पमधार्मिकाः॥ ११.३२ ॥

काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः॥ ११.३३ ॥

ब्रह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च।
शलात्मज आर्ष्टिसेनस्तनयस्तस्य काश्यपः॥ ११.३४ ॥

काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा।
धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः॥ ११.३५ ॥

तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः।
पुनर्धन्वन्तरिर्देवो मानषेष्विह जन्मनि॥ ११.३६ ॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा।
काशिराजो महाराजः सर्व्वरोगप्रणाशनः॥ ११.३७ ॥

आयुर्व्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः।
तमष्टधा पुनर्व्व्यस्य शिष्येभ्यः प्रत्यपादयत्॥ ११.३८ ॥

धन्वन्तरेस्तु तनयः केतुमानिति वश्रुतः।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः॥ ११.३९ ॥

पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः।
दिवोदासस्तु धर्म्मात्मा वाराणस्यधिपोऽभवत्॥ ११.४० ॥

एतस्मिनेव काले तु पुरीं वाराणसीं द्विजाः।
शून्यां निवेशयामास क्षेमको नाम राक्षशः॥ ११.४१ ॥

शप्ता हि सा मतिमता निकुम्बेन महात्मना।
शून्या वर्षसहस्रं वै भवित्री तु न संशयः॥ ११.४२ ॥

तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्॥ ११.४३ ॥

भद्रश्रेण्यस्य पूर्व्वं तु पुरी वाराणसी ह्यभूत्।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम्॥ ११.४४ ॥

हत्वा निवेशयामास दिवोदासो नराधिपः।
भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥ ११.४५ ॥

भद्रश्रेष्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः।
दिवोदासेन बालेति घृणया स विसर्जितः॥ ११.४६ ॥

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः।
आजह्रे पितृधायाद्यं दिवोदासहृतं बलात्॥ ११.४७ ॥

भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना।
वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा॥ ११.४८ ॥

दिवोदासाद्दुषद्वत्यां वीरो जज्ञे प्रतर्दनः।
तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम्॥ ११.४९ ॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः॥ ११.५० ॥

अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः।
अलर्कं प्रति राजर्षिः श्लोको गीतः पुरातनैः॥ ११.५१ ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः॥ ११.५२ ॥

लोपामुद्राप्रसादेन परमायुरवाप्तवान्।
तस्यासीत् सुमहद्राज्यं रूपयौवनसालिनः॥ ११.५३ ॥

शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्।
रम्यां निवेशयामास पुरीं वाराणसीं पुनः। ११.५४ ॥

सन्नतेरपि दायादः सुनीथो नाम धार्मिकः।
सुनीथस्य तु दायादः क्षेमो नाम महायशाः॥ ११.५५ ॥

क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः।
सुकेतोस्तनयश्चापि धर्म्मकेतुरिति स्मृतः॥ ११.५६ ॥

धर्म्मकेतोस्तु दायादः सत्यकेतुर्महारथः।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः॥ ११.५७ ॥

आनर्त्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः॥ ११.५८ ॥

धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः।
वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः॥ ११.५९ ॥

वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः।
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे॥ ११.६० ॥

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः।
इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत॥ ११.६१ ॥

इति श्रीब्राह्मे महापुराणे सोमवंशे वृद्धक्षत्रप्रसूतिनिरूपणं नामैकादशोऽध्यायः॥ ११ ॥