ब्रह्मपुराणम्/अध्यायः ४६

विकिस्रोतः तः
← अध्यायः ४५ ब्रह्मपुराणम्
अध्यायः ४६
वेदव्यासः
अध्यायः ४७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

पुरषोत्तमक्षेत्र-वर्मनम्
मुनय ऊचुः
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः।
तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः॥ ४६.१ ॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः॥ ४६.२ ॥

गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते।
ददर्श रमणीयानि स्थानानि सरितस्तथा॥ ४६.३ ॥

नदी तत्र महापुण्या विन्ध्यपादविनिर्गता।
स्वित्रोपलेति विख्याता सर्वपापहरा शिवा॥ ४६.४ ॥

गङ्गतुल्या महास्रोता दक्षिणार्मवगामिनी।
महानदीति नाम्ना सा पुण्यतोया सरिद्विरा॥ ४६.५ ॥

दक्षिणस्योदधेर्गर्भं गताऽऽवर्दातिशोभिता।
उभयोस्तटजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.६ ॥

दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः।
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.७ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक्।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः॥ ४६.८ ॥

ताम्बूलपूर्णवदना मालादामविभूषिताः।
वेदपूर्ममुखा विप्राः सष़डङ्गपदक्रमाः॥ ४६.९ ॥

अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः॥ ४६.१० ॥

चत्वरे राजमार्गेषु वनेषुपवनेषु च।
सभामण्डलहर्म्येषु देवतायतनेषु च॥ ४६.११ ॥

इतिहासपुराणानि वेदाः साङ्गः सुलक्षणाः।
काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः॥ ४६.१२ ॥

स्त्रियस्तद्‌देशवासिन्यो रूपयौवनगर्विताः।
संपूर्णलक्षमोपेता विस्तीर्णश्रोणिमण्डलाः॥ ४६.१३ ॥

सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः।
पीनोन्नतस्तनाः सर्वाः समृध्या चारुदर्शनाः॥ ४६.१४ ॥

सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः।
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः॥ ४६.१५ ॥

बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः।
सुमुखास्चारुकेशाश्च हावभावावनामिताः॥ ४६.१६ ॥

काश्चित्पद्मपलाशाक्ष्यः कास्चिदिन्दीवरेक्षणाः।
विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथाऽपराः॥ ४६.१७ ॥

कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः॥ ४६.१८ ॥

कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः॥ ४६.१९ ॥

दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः।
वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमखैः॥ ४६.२० ॥

शङ्खदुन्दुबिनिर्घोषैर्नानावाद्यैर्मनोहरैः।
क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम्॥ ४६.२१ ॥

एवमादि तथाऽनेकगीतवाद्यविशारदाः।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः॥ ४६.२२ ॥

भिक्षुवैखानसैः सिद्धैः स्नातकैर्बह्मचारिभिः।
मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम्॥ ४६.२३ ॥

इत्येवं दृद्वशे राजा क्षेत्रं परमशोभनम्।
अत्रैवाऽऽराधयिष्यामि भगवन्तं सनातनम्॥ ४६.२४ ॥

जगद्‌गुरुं परं देवं परं पारं परं पदम्।
सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम्॥ ४६.२५ ॥

इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम्।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति॥ ४६.२६ ॥

प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा॥ ४६.२७ ॥

तथा यत्नं करिष्यामि यथा देवो जगत्पतिः।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः॥ ४६.२८ ॥

यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथाऽर्चनैः।
उपवासैश्च विधिवच्छरेयं व्रतमुत्तमम्॥ ४६.२९ ॥

अनन्यमनसा चैव तन्मना नान्यमानसः।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम्॥ ४६.३० ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे क्षेत्रवर्णनं नाम षट्चत्वारिंशोऽ्ध्यायः॥ ४६ ॥