ब्रह्मपुराणम्/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ ब्रह्मपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

मार्तण्डमाहात्म्य-वर्णनम्
मुनय ऊचुः
भूयोऽपि कथयास्माकं कथां सूर्य्यसमाश्रिताम्।
न तृप्तिमधिगच्छामः श्रुण्वन्तस्तां कथां शुभाम्॥ ३३.१ ॥

योऽयं दीप्तो महातजा वह्निराशिसमप्रभः।
एतद्वेदितुमिच्छमाः प्रभावोऽस्य कुतः प्रभो॥ ३३.२ ॥

ब्रह्मोवाच
तमोभूतेषु लोकषु नष्टे स्थावरजङ्गमे।
प्रकृतेर्गुमहेतुस्तु पूर्व्वं बुद्धिरजायत॥ ३३.३ ॥

अहङ्कारस्ततो जातो महाभूतप्रवर्त्तकः।
वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत॥ ३३.४ ॥

तस्मिन्नण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठताः।
पऋतिवी सप्तभिर्द्वोपैः समुद्रैश्चैव सप्तभिः॥ ३३.५ ॥

तत्रैवावस्थितो ह्यासीदहं विष्णुर्महेश्वरकः।
विमूढास्तामसाः सर्व्वे प्रध्यायन्ति तमीश्वरम्॥ ३३.६ ॥

ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः।
ध्यानयोगेन चास्माभिर्विज्ञातं सविता तदा॥ ३३.७ ॥

ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक्।
दिव्याभिः स्तुतिभिर्देवः स्तुतोऽऽस्माभिस्तदेश्वरः॥ ३३.८ ॥

आदिदेवोऽसि देवानामैस्वर्य्याच्च त्वमीश्वरः।
आदिकर्त्ताऽसि भूतानां देवदेवो दिवाकरः॥ ३३.९ ॥

जीवनः सर्व्वभूतानां देवगन्धर्व्वरक्षसाम्।
मुनिकिन्नरसिद्धानां त्थैवोरगपक्षिणाम्॥ ३३.१० ॥

त्वं ब्रह्मा त्वं महीदेवस्त्वं विष्णुस्त्वं प्रजापतिः।
वायुरिन्द्रश्च सोमश्च विवश्वान्वरुणस्तथा॥ ३३.११ ॥

त्वं कालः सुष्टिकर्त्ता च हर्त्ता भर्त्ता तथा प्रभुः।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च॥ ३३.१२ ॥

प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः।
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः॥ ३३.१३ ॥

शिवात्परतरो देवस्त्वमेव परमेश्वरः।
सर्व्वतः पाणिपादान्तः सर्व्वतोक्षिशिरोमुखः॥ ३३.१४ ॥

सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः।
भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः॥ ३३.१५ ॥

प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम्।
दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः॥ ३३.१६ ॥

सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः।
स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः॥ ३३.१७ ॥

वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम्।
सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः॥ ३३.१८ ॥

विश्वकृद्विश्वभूतं च वश्वानरसुरार्च्चितम्।
विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः॥ ३३.१९ ॥

परं यज्ञात् परं वेदात् परं लोकात् परं दिवः।
परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः॥ ३३.२० ॥

अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम्।
अनादिनिधनं चैव यद्रूपं तस्य ते नमः॥ ३३.२१ ॥

नमो नमः कारणकारणाय, नमो नमः पापविमोचनाय।
नमो नमस्ते दितिजार्दनाय, नमो नमो रोगविमोचनाय॥ ३३.२२ ॥

नमो नमः सर्व्ववरप्रदाय, नमो नमः सर्व्वसुखप्रदाय।
नमो नमः सर्वधनप्रदाय, नमो नमः सर्व्वमतिप्रदाय॥ ३३.२३ ॥

स्तुतः स गवानेवं तैजसं रूपमास्थितः।
उवाच वाचा कल्याण्या को वरो वः प्रदीयताम्॥ ३३.२४ ॥

देवा ऊचुः
तवातितैजसं रूपं न कश्चित्सोढुमुत्सहेत्।
सहनीयं तद्‌भवतु हिताय जगतः प्रभो॥ ३३.२५ ॥

एवमस्त्विति सोऽप्युवत्वा भगवानादिकृत् प्रभुः।
लोकानां कार्यसिद्‌ध्यर्थं धर्म्मवर्षहिमप्रदः॥ ३३.२६ ॥

ततः सांख्याश्च योगाश्च ये चान्ये मोक्षकाङक्षिणः।
ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम्॥ ३३.२७ ॥

सर्वलक्षणहीनोऽपि युक्तो वा सर्व्वपातकैः।
सर्व्वञ्च तरते पापं देवमर्कं समाश्रितः॥ ३३.२८ ॥

अग्निहोत्रञ्च वेदाश्च यज्ञाश्च बहुदक्षिणाः।
भानोर्भक्तिनमस्कारकलां नार्हन्ति षोडशीम्॥ ३३.२९ ॥

तीर्थानां परमं तीर्थं मङ्गलानाञ्च मंगलम्।
पवित्रञ्च पवित्राणाम् प्रपद्यन्ते दिवाकरम्॥ ३३.३० ॥

शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम्।
सर्वकिल्विषनिर्म्मुक्ताः सूर्य्यलोकं व्रजन्ति ते॥ ३३.३१ ॥

मुनय ऊचुः
चिरात्प्रभृति नो ब्रह्मन् श्रोतुमिच्छा प्रवर्त्तते।
नाम्नामष्टशतं ब्रूहि यत्त्वयोक्तं पुरा रवेः॥ ३३.३२ ॥

ब्रह्मोवाच
अष्टोत्तरशतं नाम्नां श्रृणुध्वं गदतो मम।
भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः॥ ३३.३३ ॥

ॐ सूर्योऽर्य्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः॥ ३३.३४ ॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च॥ ३३.३५ ॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैस्चरः।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दोवैश्रवणो यमः॥ ३३.३६ ॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः।
धर्म्मध्वजो वेदकर्त्ता वेदाङ्गो वेदवाहनः॥ ३३.३७ ॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः।
कलाकाष्ठामुहूर्त्तास्च क्षपा यामास्तथा क्षणाः॥ ३३.३८ ॥

संवत्सरकरोश्वतथः कालचक्रो विभावसुः।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः॥ ३३.३९ ॥

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्म्मा तमोनुदः।
वरुणः सागरोंऽशश्च जीमूतो जीवनोऽरिहा॥ ३३.४० ॥

भूताश्रयो भूतपतिः सर्व्वलोकनमस्कृतः।
स्रष्टा संवर्त्तको वह्निः सर्व्वस्याऽऽदिरलोलुपः॥ ३३.४१ ॥

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
जयो विशालो वरदः सर्व्वभूतनिषेवितः॥ ३३.४२ ॥

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः॥ ३३.४३ ॥

द्वादशात्मा रविर्दक्षः पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥ ३३.४४ ॥

देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः द्विजोत्तमाः॥ ३३.४५ ॥

एतद्वै कीर्त्तनीयस्य सूर्य्यस्यामिततोजसः।
नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्त्माः॥ ३३.४६ ॥

सुरगणपितृयक्षसोवितं, ह्यसुरनिशाकरसिद्धबन्दितम्।
वरकनकहुताशनप्रभं, प्रणिपतितोऽस्मि हिताय भास्करम्॥ ३३.४७ ॥

सूर्योदये यः सुसमाहितः पठेत्, स पुत्रदारान् धनरत्नसञ्चयान्।
लभेत जातिस्मरतां नरः स तु, स्मृतिञ्च मेधाञ्च स विन्दते पराम्॥ ३३.४८ ॥

इमं स्तवं देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान्॥ ३३.४९ ॥

इति श्री आदिब्राह्मे महापुराणे स्वयंभ्वृषिसंवादे सूर्य्यनामाष्टोत्तरशतं नाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥