ब्रह्मपुराणम्/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ ब्रह्मपुराणम्
अध्यायः २२
वेदव्यासः
अध्यायः २३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ नरकवर्णनम्
लोमहर्षण उवाच
ततश्चानन्तरं विप्रा नरका रौरवादयः।
पापिनो येषु पात्याते ताञ्छृणुध्वं द्विजोत्तमाः॥ २२.१ ॥

रौरवः शौकरो रोधस्तानो विशसनस्था।
महाज्वालस्तप्तकुड्यो महालोभो विमोहनः॥ २२.२ ॥

रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः।
असिप्रवनं कृष्णो लालाभक्षश्च दारुणः॥ २२.३ ॥

तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः।
सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च॥ २२.४ ॥

श्वभोजनोऽथाप्रतिष्ठोमावीचिश्च तथापरः।
इत्येवमादयश्चन्ये नरका भृशदारुणाः॥ २२.५ ॥

यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः।
पतन्ति येषु पुरुषाः पापकर्म्मरताश्च ये॥ २२.६ ॥

कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत्।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम्॥ २२.७ ॥

भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः।
यान्ति रौरवं घोरं यश्चोच्छ्वासनिरोधकः॥ २२.८ ॥

सूरापो ब्रह्महा हर्त्ता सुवर्णस्य च शूकरे।
प्रयाति नरके यश्च तैः संसर्गमुपैति वै॥ २२.९ ॥

राजन्यवैश्यहा चैव तथैव गुरुतल्पगः।
तप्तकुम्बे स्वसृगामो हन्ति राजभटञ्च यः॥ २२.१० ॥

माध्वीविक्रयकृद्वध्यपालः केसरविक्रयी।
तप्तलोहे पतन्त्येते यश्च भवतं परित्यजेत्॥ २२.११ ॥

सुतां स्नुषाञ्चापि गत्वा महाज्वाले निपात्यते।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः॥ २२.१२ ॥

वेददूषयिता यश्च वेदविक्रयकश्च यः।
अगम्यगामी यस्च स्यात् ते यान्ति शबलं द्विजाः॥ २२.१३ ॥

चौरो विमोहे पतति मर्य्यादादूषकस्तथा।
देवद्विजपितृदेष्टा रत्नदूषयिता च यः॥ २२.१४ ॥

स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत्।
पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः॥ २२.१५ ॥

लालाभक्ष्ये स यात्युग्रे शरकर्त्ता च वेधके।
करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः॥ २२.१६ ॥

प्रयान्त्येते विशसने नरके भृशदारुणे।
असत्प्रतिग्रहीता च नरके यात्यधोमुखे॥ २२.१७ ॥

अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः।
कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा॥ २२.१८ ॥

लाक्षामांसरसानाञ्च तिलानां लवणस्य च।
विक्रेता ब्राह्मणो याति तमेव नरकं द्विजः॥ २२.१९ ॥

मार्ज्जारकुवकुटच्छागश्वराहविहङ्गमान्।
पोषयन्नरकं याति तमेव द्विजसत्तमाः॥ २२.२० ॥

रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा।
सूची माहिषिकश्चैव पर्व्वगामी च यो द्विजः॥ २२.२१ ॥

अगारदाही मित्रध्नः शकुनिग्रामयाजकः।
रुधिरान्धे पतन्त्येते सोमं विक्रोणते च ये॥ २२.२२ ॥

मधुहा ग्रामहन्ता च याति वैतरणीं नरः।
रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये॥ २२.२३ ॥

ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये।
असिपत्रवनं याति वनच्छदी वृथैव यः॥ २२.२४ ॥

औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै।
यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः॥ २२.२५ ॥

व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः।
सन्दंशयातनामध्ये पततस्तावुभावपि॥ २२.२६ ॥

दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः।
पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने॥ २२.२७ ॥

एते चान्ये च नरकाः शतशोऽथ सहस्रशः।
येषु दुष्कृतकर्म्माणः पच्यन्ते यातनागताः॥ २२.२८ ॥

तथैव पापान्येतानि तथान्यानि सहस्रशः।
भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः॥ २२.२९ ॥

वर्णाश्रमविरुद्धञ्च कर्म्म कुर्व्वन्ति ये नराः
कर्म्मणा मनसा वाचा निरयेषु पतन्ति ते॥ २२.३० ॥

अधः शिरोभिरदृश्यन्ते नारकैर्दिवि देवताः।
देवाश्चाधोमुखान् सर्व्वानधः पश्यन्ति नारकान्॥ २२.३१ ॥

स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः।
धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्॥ २२.३२ ॥

सहस्रभागाः प्रथमाद्द्वितीयोऽनुक्रमात्तथा।
सर्व्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः॥ २२.३३ ॥

यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः।
पापकृद्‌याति नरकं प्रायश्चित्तपराङमुखः॥ २२.३४ ॥

पापानामनुरूपाणि प्रायश्चित्तनि यद्‌यथा।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः॥ २२.३५ ॥

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः।
प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः॥ २२.३६ ॥

प्रायश्चित्तान्यशेषाणि तपःकर्म्मात्मकानि वै।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥ २२.३७ ॥

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम्॥ २२.३८ ॥

प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन्।
नारायणमवाप्नोति सद्यः पापक्षयान्नरः॥ २२.३९ ॥

विष्णुसंस्मरणात् क्षीणसमस्तवलेशसञ्चयः।
मुक्तिं प्रयाति भो विप्रा विष्णीस्तस्यानुकीर्त्तनात्॥ २२.४० ॥

वासुदेव मनो यस्य जपहोमार्च्चनादिषु।
तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वदिकं फलम्॥ २२.४१ ॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्।
क्व जपो वासुदेवेति मुक्तिवीजमनुत्तमम्॥ २२.४२ ॥

तस्मादहर्निशं स्वर्गो नरकस्तद्विपर्य्ययः।
नरकस्वर्गसंज्ञे वै पापपुष्ये द्विजोत्तमाः॥ २२.४३ ॥

मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः॥ २२.४४ ॥

वस्त्वेकमेव दुःखाय सुकायेर्ष्योदयाय च।
कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः॥ २२.४५
तदेव प्रीयते भूत्वा पुनर्दुःखाय जायते।
तदेव कोपाय यतः प्रसादाय च जायते॥ २२.४६ ॥

तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्।
मनसः परिणामोऽयं सुखदुःखादिलक्षणः॥ २२.४७ ॥

ज्ञानमेव परं ब्रह्माज्ञानं बन्धाय चेष्यते।
ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम्॥ २२.४८ ॥

विद्याविद्ये हिभो विप्रा ज्ञानमेवावधार्यताम्।
एवमेतन्मयाख्यातं भवतां मण्डलं भुवः॥ २२.४९ ॥

पातालानि च सर्व्वाणि तथैव नरका द्विजाः।
समुद्राः पर्व्वताश्चैव द्वीपा वर्षाणि निम्नगाः संक्षेपात् सर्व्वमाख्यातं किं भूयः श्रोतुमिच्छथ॥ २२.५० ॥

इति श्रीब्राह्मे महापुराणे पातालनरककीर्त्तनं नाम द्वाविंशोऽध्यायः॥ २२ ॥