ब्रह्मपुराणम्/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ ब्रह्मपुराणम्
अध्यायः ८
वेदव्यासः
अध्यायः ९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


सूर्यवंश-वर्णनम्
लोमहर्षण उवाच
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया।
विश्वामित्रकलत्रं तु बभार विनये स्थितः॥ ८.१ ॥

हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान्।
विश्वामीत्राश्रमाब्यासे मांसं वृक्षे बबन्ध च ॥ ८.२ ॥

उपांशुव्रतमास्ताय दीक्षां द्वादशवार्षिकीम्।
पितुर्नियोगादवसत्तस्मिन् वनगते ऩपे॥ ८.३ ॥

अयोध्यां चैव राज्यं च तथैवान्तः पुरं मुनिः।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत॥ ८.४ ॥

सद्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात्।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः॥ ८.५ ॥

पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम्।
निवारयामास मुनिर्बहुना कारणेन च॥ ८.६ ॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे।
न च सत्यव्रतस्तस्माद्धृतवान् सप्तमे पदे॥ ८.७ ॥

जानन् धर्म्मवसिष्ठस्तु न मां त्रातीति भो द्विजाः।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत्॥ ८.८ ॥

गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत॥ ८.९ ॥

तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः॥ ८.१० ॥

तेन त्विदानीं विहतां दीक्षां तां दुर्वहां भुवि।
कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति॥ ८.११ ॥

न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्।
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवंमतिर्म्मुनिः॥ ८.१२ ॥

स तु द्वादश वर्षाणि तां दीक्षामवहद्बली।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः॥ ८.१३ ॥

सर्व्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः॥ ८.१४ ॥

देवशधर्म्मगतो राजा जघान मुनिसत्तमाः।
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान्॥ ८.१५ ॥

भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे॥ ८.१६ ॥

वसिष्ठ उवाच
पातयेयमहं क्रूर तव शङ्कुमसंशयम्।
यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः॥ ८.१७ ॥

पितुश्चापरितोषेण भुरुदोग्व्रीवधेन च।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः॥ ८.१८ ॥

एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः।
त्रिशङ्कुरिति होवाचत्रिशङ्कुस्तेन स स्मृतः॥ ८.१९ ॥

विश्वामित्रस्य दाराणामनेन भरणं कृतम्।
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे॥ ८.२० ॥

छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः।
शशरीरो व्रजे स्वर्गमित्येवं याचितो वरः॥ ८.२१ ॥

अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम्॥ ८.२२ ॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः।
दिवमारोपयामास सशरीरं महातपाः॥ ८.२३ ॥

तस्य सत्यरथा नाम पत्नी कैकेयवंशजा।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्॥ ८.२४ ॥

स वै राजा हरिश्चन्द्रस्क्षैशङ्कव इति स्मृतः।
आहर्त्ता राजसूयस्य सम्रडिति ह विश्रुतः॥ ८.२५ ॥

हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम पार्थिवः।
हरितो रोहितस्याथ चञ्चुर्हारित उच्यते॥ ८.२६ ॥

विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह।
जेता स सर्व्वपृथिवीं विजयस्तेन स स्मृतः॥ ८.२७ ॥

रुरुकस्तनयस्तस्य राजा धर्म्मर्थकोविदः।
रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्॥ ८.२८ ॥

हैहयास्तलजङघाश्च निरस्यन्ति स्म तं नृपम्।
तत्पत्नी गर्भमादाय और्व्वस्याश्रममाविशत्॥ ८.२९ ॥

नासत्यो धार्म्मकश्चैव स हि धर्मम्मुगेऽभवत्।
सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै॥ ८.३० ॥

और्व्वस्याश्रममासाद्य भार्गवेमाभिरक्षितः।
आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः॥ ८.३१ ॥

जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान्।
शकानां पह्लवानां च धर्मं निरसदच्युतः।
क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्म्मवित्॥ ८.३२ ॥

मुनय ऊचुः
कथं स सगरो जातो गरेणैव सहाच्युतः।
किमर्थं च शकादीनां क्षत्रियाणांमहौजसाम्॥ ८.३३ ॥

धर्म्मान्कुलोचितान् राजा क्रुद्धो निरसदच्युतः।
एतन्नः सर्व्वमाचक्ष्व विस्तरेण महामते॥ ८.३४ ॥

लोमहर्षण उवाच
वाहोर्व्यसनिनः पूर्व्वं हृतं राज्यमभूत् किल।
हैहयैस्तालङ्जघैश्च शकैः सार्द्ध द्विजोत्तमाः॥ ८.३५ ॥

यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमम्॥ ८.३६ ॥

हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ।
पत्न्या चानुगतो दुःखी तत्र प्राणानवासृजत्॥ ८.३७ ॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात्।
सपत्न्या च गरस्तस्यै दत्तः पूर्व्व किलानघाः॥ ८.३८ ॥

सा तु भर्त्तुश्चितां कृत्वा वने तामभ्यरोहत।
और्व्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत्॥ ८.३९ ॥

तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः।
व्यजायत महाबाहुः सगरो नाम पार्थिवः॥ ८.४० ॥

और्व्वस्तु जातकर्म्मादींस्तस्य कृत्वा महात्मनः।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं ततोऽस्त्रं प्रत्यपादयत्॥ ८.४१ ॥

आग्नेयं तु महाभागा अमरैरपि दुःसहम्।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः॥ ८.४२ ॥

हचैहयान् विजघानाशु क्रुद्धो रुद्रः पशूनिव।
आजहार च लोकेषु कीर्त्तिं कीर्त्तिमतां वरः॥ ८.४३ ॥

ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा।
पहलवांश्चैव निःशोषान् कर्त्तु व्यवसितो नृपः॥ ८.४४ ॥

ते वध्यमाना वीरेण सगरेम महात्मना।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम्॥ ८.४५ ॥

वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः।
सगरं वारयामास तेषां दत्त्वाभयं तदा॥ ८.४६ ॥

सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निश्म्य च।
धर्म्मं जघान तेषां वै वेशानन्यांश्चकार ह॥ ८.४७ ॥

अर्द्ध शकानां शिरसो मुण्डयित्वा व्यसर्जयत्।
यवनानां शिरः सर्व्वं काम्बोजानां तथैव च॥ ८.४८ ॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना॥ ८.४९ ॥

शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः।
कोणिसर्पा माहिषका दर्व्वाश्चोलाः सकेरलाः॥ ८.५० ॥

सर्व्वे ते क्षत्रिया विप्रा धर्म्मस्तेषां निराकृतः।
वसिष्ठवचनाद्राज्ञा सगरेण महात्मना॥ ८.५१ ॥

स धर्म्मविजयी राजा विजित्येमां वसुन्धराम्।
अश्वं प्रचारयामास वाजिमेधाय दीक्षितः॥ ८.५२ ॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्व्वदक्षिणे।
वैलासमीपेऽपहृतो भूमिं चैव प्रवेशितः॥ ८.५३ ॥

स तं देशं तदा पुत्रैः खानयामास पार्थिवः।
आसेदुस्ते तदा तत्र ख्न्यमाने महार्णवे॥ ८.५४ ॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम्।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा॥ ८.५५ ॥

तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः।
दग्धाः सर्व्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः॥ ८.५६ ॥

बर्हिकेतुः सुकेतुश्च तथआ धर्म्मरथो नृपः।
शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः॥ ८.५७ ॥

प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम्।
आक्षयं वंशमिक्ष्वाकोः कीर्त्तिं चाप्यनिवर्त्तिनीम्॥ ८.५८ ॥

पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम्।
समुद्रश्चार्ध्यमादाय ववन्दे तं महीपतिम्॥ ८.५९ ॥

सागरत्वं च लेभे स कर्म्मणा तेन तस्य ह।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्॥ ८.६० ॥

आजहाराश्वमेधानां शतं स सुमहातपाः।
पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम्॥ ८.६१ ॥

मुनय ऊचुः
सगरास्यात्मजा धीराः कथं जाता महाबलाः।
विक्रान्ताः षष्टिसाहस्राः चिधिना केन सत्तम॥ ८.६२ ॥

लोमहर्षण उवाच
द्वे भार्य्ये सगरस्यास्तां तपसा दग्धकिल्विषे।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः॥ ८.६३ ॥

कनीयसी तु महती पत्नी परमधर्म्मिणी।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि॥ ८.६४ ॥

प्रौर्व्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी॥ ८.६५ ॥

एकं वंशधरं त्वेका यथेष्टं वरयत्विति।
तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान्॥ ८.६६ ॥

एकं वंशधरं त्वेका तथेत्याह ततो मुनिः।
राजा पञ्चजनो नाम बभूव स महाद्युतिः॥ ८.६७ ॥

इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः।
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः॥ ८.६८ ॥

संबभूवुर्यथाकालं ववृधुश्च यथासुखम्।
घृतपूर्णेषु कुम्भेषु तान् गर्भान्निदधे ततः॥ ८.६९ ॥

घात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः।
ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम्॥ ८.७० ॥

कुमारास्ते यथाकालं सगरप्रीतिवर्द्धनाः।
षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः॥ ८.७१ ॥

गर्भादलाबुमध्याद्वै जातानि पृथिवीपतेः।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्॥ ८.७२ ॥

एकः पञ्चजनो नाम पुत्रो राजा बभूव ह।
शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्य्यवान्॥ ८.७३ ॥

दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः।
येन स्वर्गादिहागत्य मुहूर्त्त प्राप्य जीवितम्॥ ८.७४ ॥

त्रयोऽभिसन्धिता लोका बुद्धया सत्येन चानघाः।
दिलीपस्य तु दायादो महाराजो भगीरथः॥ ८.७५ ॥

यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः।
समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत्॥ ८.७६ ॥

तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः।
भगीरथसुतो राजा श्रुता इत्यभिविश्रुतः॥ ८.७७ ।

नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्म्मिकः।
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत्॥ ८.७८ ॥

अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्य्यवान्।
अयुताजित्सुतस्त्वीसीदृतुपर्णो महायशाः॥ ८.७९ ॥

दिव्याक्षहृदयज्ञो वै राजाच नलसखो बली।
ऋतुपर्णसुतस्त्वासीदात्तपर्णिर्महायशाः॥ ८.८० ॥

सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत्।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः॥ ८.८१ ॥

ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत्।
कल्माषपादस्य सुतः सर्व्वकर्म्मेति विश्रुतः॥ ८.८२ ॥

अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्व्वकर्म्मणः।
अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः॥ ८.८३ ॥

अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ।
अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत्॥ ८.८४ ॥

दिलीपस्तनयस्तस्य रामस्य प्रपितामहः।
दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत्॥ ८.८५ ॥

अयोध्यायां महाराजो यः पुरासीन्महाबलः।
अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात्॥ ८.८६ ॥

रामो दशरथाज्जज्ञे धर्म्मात्मा सुमहायशः
रामस्य तनयो जज्ञे कुश इत्यभिसंज्ञितः॥ ८.८७ ॥

अतिथिस्तु कुशाज्जज्ञे धर्म्मात्मा सुमहायशाः।
अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्य्यवान्॥ ८.८८ ॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः॥ ८.८९ ॥

क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान्।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः॥ ८.९० ॥

अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः।
सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः॥ ८.९१ ॥

उक्यो नाम म धर्म्मात्मा शलपुत्रो बभूव ह।
वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः॥ ८.९२ ॥

नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः॥ ८.९३ ॥

इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्त्तिताः।
एते विवस्वतो वंशे राजानो भूरितेजसः॥ ८.९४ ॥

पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च।
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः॥ ८.९५ ॥

इति श्रीब्राह्मे महापुराणे आदित्यवंसानुकीर्त्तनं नामाष्टमोऽध्यायः॥ ८ ॥