महाभारतम्-14-आश्वमेधिकपर्व-101

विकिस्रोतः तः
← आश्वमेधिकपर्व-100 महाभारतम्
चतुर्दशपर्व
महाभारतम्-14-आश्वमेधिकपर्व-101
वेदव्यासः
आश्वमेधिकपर्व-102 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118

कृष्णेन युधिष्टिरंप्रति जलदानान्नदानफलप्रशंसनम्।। 1 ।। तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम्।। 2 ।।

वैशंपायन उवाच। 14-101-1x
श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्।।
14-101-1a
14-101-1b
देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत।
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ।।
14-101-2a
14-101-2b
सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक।
सर्वदानफलं सौम्य कथयस्व ममाच्युत।।
14-101-3a
14-101-3b
दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै।
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते।।
14-101-4a
14-101-4b
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता।
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान्।।
14-101-5a
14-101-5b
शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम्।
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम्।।
14-101-6a
14-101-6b
यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः।
तत्क्षणात्पूततां याति पापकर्मरतोपि वा।।
14-101-7a
14-101-7b
एकाहमपि कौन्तेय भूमावुत्पादितं जलम्।
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत्।।
14-101-8a
14-101-8b
पानीयं परमं लोके जीवानां जीवनं स्मृतम्।
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः।।
14-101-9a
14-101-9b
14-101-9c
तत्र पुष्पोदकी नाम नदी परमपावनी।
कामान्ददाति राजेन्द्र तोयदानां यमालये।।
14-101-10a
14-101-10b
शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम्।
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम्।।
14-101-11a
14-101-11b
ये चाप्यतोयदातारः पूयस्तेषां विधीयते। 14-101-12a
प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर।
तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति।
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता।
14-101-13a
14-101-13b
14-101-13c
अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः।
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः।।
14-101-14a
14-101-14b
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च।
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते।।
14-101-15a
14-101-15b
सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम्।
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः।।
14-101-16a
14-101-16b
ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम्।
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ।।
14-101-17a
14-101-17b
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः।
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः।
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव।।
14-101-18a
14-101-18b
14-101-18c
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्।।
14-101-19a
14-101-19b
देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा।
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम्।।
14-101-20a
14-101-20b
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः।।
14-101-21a
14-101-21b
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च।
उदानश्च समानश्च धारयन्ति शरीरिणम्।।
14-101-22a
14-101-22b
शयनोत्थानगमनग्रहणाकर्षणानि च
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते।।
14-101-23a
14-101-23b
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च।
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः।।
14-101-24a
14-101-24b
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः।
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम्।।
14-101-25a
14-101-25b
देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा।
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते।।
14-101-26a
14-101-26b
यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः।
तस्मादन्नात्परं दानं न भूतं न भविष्यति।।
14-101-27a
14-101-27b
यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च।
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव।।
14-101-28a
14-101-28b
यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः।
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत्।।
14-101-29a
14-101-29b
परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम्।
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत।।
14-101-30a
14-101-30b
अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ।
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः।।
14-101-31a
14-101-31b
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप।
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः।।
14-101-32a
14-101-32b
डंभानृतविमुक्तस्तु परां भक्तिमुपागतः।
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु।।
14-101-33a
14-101-33b
शतवर्षसहस्राणि कामगः कामरूपधृत्।
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः।
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत्।।
14-101-34a
14-101-34b
14-101-34c
अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये।
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु।।
14-101-35a
14-101-35b
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः।।
14-101-36a
14-101-36b
अथ संवत्सरं दद्यादग्रभिक्षामयाचते।
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु।।
14-101-37a
14-101-37b
कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते।
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते।।
14-101-38a
14-101-38b
स शक्रभवने रम्ये र्षिकोटिशतं नृप।
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः।।
14-101-39a
14-101-39b
अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः।
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु।।
14-101-40a
14-101-40b
कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम्।
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत्।।
14-101-41a
14-101-41b
स शक्रभवने रम्ये कामरूपी यथासुखम्।
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः।।
14-101-42a
14-101-42b
शक्रलोकावतीर्णश्च इह लोके महाद्युतिः।
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः।।
14-101-43a
14-101-43b
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे।
देशकालाभियाताय दीयते पाण्डुनन्दन।।
14-101-44a
14-101-44b
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे।
स लुब्धो नरकं याति कृमीणां कालसूत्रकम्।।
14-101-45a
14-101-45b
तत्र नरके घोरे लोभमोहविचेतनः।
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः।।
14-101-46a
14-101-46b
तस्माच्च नरकान्मुक्तः कालेन महता हि सः।
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते।
14-101-47a
14-101-47b
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः।
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः।।
14-101-48a
14-101-48b
पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत्।
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः।
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः।।
14-101-49a
14-101-49b
14-101-49c
न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात्।।
14-101-50a
14-101-50b
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे।
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्।
14-101-51a
14-101-51b
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी।
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम्।।
14-101-52a
14-101-52b
देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्।
श्रान्तसंवाहनं चैव तथा पादावसेचनम्।।
14-101-53a
14-101-53b
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते।।
14-101-54a
14-101-54b
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्।।
14-101-55a
14-101-55b
विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च।
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम।।
14-101-56a
14-101-56b
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः।।
14-101-57a
14-101-57b
पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः।
पूजितस्तेन राजेन्द्र भवामीह न संशयः।।
14-101-58a
14-101-58b
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः।
विमानेनेन्दुकल्पेन मम लोकं स गच्छति।।
14-101-59a
14-101-59b
अभ्यागतं श्रान्तमनुव्रजन्ति
देवाश्च सर्वे पितरोऽग्नयश्च।
तस्मिन्द्विजे पूजिते पूजिताः स्यु-
र्गते निराशाः पितरो व्रजन्ति।।
14-101-60a
14-101-60b
14-101-60c
14-101-60d
अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च।।
14-101-61a
14-101-61b
वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह।
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च।
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत्।।
14-101-62a
14-101-62b
14-101-62c
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत्।
चण्डालत्वमवाप्नोति सद्य एव न संशयः।।
14-101-63a
14-101-63b
निर्वासयति यो विप्रं देशकालगतं गृहात्।
पतितस्तत्क्षणादेव जायते नात्र संशयः।।
14-101-64a
14-101-64b
नरके रौरवे घोरे वर्षकोटिं स पच्यते।
ततश्चापि च्युतः कालादिह लोके नराधमः।
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः।।
14-101-65a
14-101-65b
14-101-65c
चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः।
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा।।
14-101-66a
14-101-66b
अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः।
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव।।
14-101-67a
14-101-67b
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान्।
न जानाति किलात्मानं विष्ठकूपे निपातितं।।
14-101-68a
14-101-68b
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते।
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत्।।
14-101-69a
14-101-69b
साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने।
न चातिथिं पूजयति वृथा भवति स द्विजः।।
14-101-70a
14-101-70b
पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम्।।
14-101-71a
14-101-71b
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत्।
वृथा भवति तत्सर्वमाशया हि तया हतम्।।
14-101-72a
14-101-72b
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च।
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान्।।
14-101-73a
14-101-73b
सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम्।
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत्।।
14-101-74a
14-101-74b
हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा।
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः।।
14-101-75a
14-101-75b
क्षुत्पिपासाश्रमार्ताय देशकालगताय च।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता।।
14-101-76a
14-101-76b
भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः।
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता।।
14-101-77a
14-101-77b
14-101-77c
अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः।
पूर्णचन्द्रप्रकाशेन विमानेन विराजते।।
14-101-78a
14-101-78b
सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति।
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः।।
14-101-79a
14-101-79b
ततस्चापि च्युतः कालादिह लोके महायशाः।
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।
14-101-80a
14-101-80b
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते।
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः।
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।
14-101-81a
14-101-81b
14-101-81c
सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः।
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः।।
14-101-82a
14-101-82b
देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि।
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु।।
14-101-83a
14-101-83b
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः।
तावद्वर्षाणि राजेन्द्र मम लोके महीयते।।
14-101-84a
14-101-84b
ततश्चापि च्युतः कालादिह लोके महायशाः।
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।
14-101-85a
14-101-85b
सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर।
अकालनियमेनापि सत्यवादी जितेन्द्रियः।।
14-101-86a
14-101-86b
सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः।
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः।।
14-101-87a
14-101-87b
श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः।
स विमानेन दिव्येन दिव्यरूपी महायशाः।।
14-101-88a
14-101-88b
पुरन्दरपुरं याति गीयमानोप्सरोगणैः।
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः।
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत्।।
14-101-89a
14-101-89b
14-101-89c
दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः।
जातिस्मरश्च भवति यत्रयत्रोपजायते।।
14-101-90a
14-101-90b
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः।। 101
आश्वमेधिकपर्व-100 पुटाग्रे अल्लिखितम्। आश्वमेधिकपर्व-102