महाभारतम्-14-आश्वमेधिकपर्व-111

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← आश्वमेधिकपर्व-110 महाभारतम्
चतुर्दशपर्व
महाभारतम्-14-आश्वमेधिकपर्व-111
वेदव्यासः
आश्वमेधिकपर्व-112 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118

कृष्णेन युधिष्टिरंप्रत्यग्निसृष्टिप्रकारकथनम्।। 1 ।। आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम्।। 2 ।। तथा यज्ञाग्निहोत्रप्रशंसनम्।। 3 ।।

युधिष्ठिर उवाच। 14-111-1x
स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे।।
14-111-1a
14-111-1b
भगवानुवाच। 14-111-2x
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु।
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम्।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम्।।
14-111-2a
14-111-2b
14-111-2c
युधिष्ठिर उवाच। 14-111-3x
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम्।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत्।।
14-111-3a
14-111-3b
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्।।
14-111-4a
14-111-4b
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः।।
14-111-5a
14-111-5b
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम्।।
14-111-6a
14-111-6b
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम्।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः।।
14-111-7a
14-111-7b
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव।।
14-111-8a
14-111-8b
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति।
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते।।
14-111-9a
14-111-9b
14-111-9c
भगवानुवाच। 14-111-10x
शृणु राजन्महापुण्यमिदं धर्मामृतं परम्।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः।।
14-111-10a
14-111-10b
ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया।।
14-111-11a
14-111-11b
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः।।
14-111-12a
14-111-12b
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते।।
14-111-13a
14-111-13b
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते।।
14-111-14a
14-111-14b
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात्।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः।।
14-111-15a
14-111-15b
सर्वभूतात्मको राजन्देवानामेष वै मुखम्।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः।।
14-111-16a
14-111-16b
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा।।
14-111-17a
14-111-17b
सततोपासनात्सोयमौपासन इति स्मृतः।। 14-111-18a
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः।।
14-111-19a
14-111-19b
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः।।
14-111-20a
14-111-20b
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः।।
14-111-21a
14-111-21b
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते।।
14-111-22a
14-111-22b
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः।।
14-111-23a
14-111-23b
औपासनं चावसथ्यं सभ्यं पचनपावकम्।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च।।
14-111-24a
14-111-24b
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया।।
14-111-25a
14-111-25b
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता।।
14-111-26a
14-111-26b
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत्।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः।।
14-111-27a
14-111-27b
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम्।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्।।
14-111-28a
14-111-28b
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते।।
14-111-29a
14-111-29b
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः।।
14-111-30a
14-111-30b
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत्।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः।।
14-111-31a
14-111-31b
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप।।
14-111-32a
14-111-32b
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम्।।
14-111-33a
14-111-33b
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत्।।
14-111-34a
14-111-34b
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम्।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप।।
14-111-35a
14-111-35b
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम्।।
14-111-36a
14-111-36b
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः।।
14-111-37a
14-111-37b
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः।।
14-111-38a
14-111-38b
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता।।
14-111-39a
14-111-39b
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते।।
14-111-40a
14-111-40b
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत्।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम्।।
14-111-41a
14-111-41b
होइज्येषु विषादो वै विषादो दुःखमुच्यते।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः।।
14-111-42a
14-111-42b
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप।।
14-111-43a
14-111-43b
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ।।
14-111-44a
14-111-44b
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु।।
14-111-45a
14-111-45b
अग्निहोत्रफला दारा दत्तभुक्तफलं धनम्।।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्।।
14-111-46a
14-111-46c
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः।।
14-111-47a
14-111-47b
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते।।
14-111-48a
14-111-48b
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते।।
14-111-49a
14-111-49b
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप।
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः।।
14-111-50a
14-111-50b
14-111-50c
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते।।
14-111-51a
14-111-51b
शरद्याधानमेवं वै क्रियते येन पाण्डव।
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते।।
14-111-52a
14-111-52b
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत्।।
14-111-53a
14-111-53b
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः।।
14-111-54a
14-111-54b
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन्।।
14-111-55a
14-111-55b
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम्।।
14-111-56a
14-111-56b
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम्।।
14-111-57a
14-111-57b
इतिहासपुराणं च गाथाश्चोपनिषत्तथा।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्।।
14-111-58a
14-111-58b
यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम्।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा।।
14-111-59a
14-111-59b
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम्।।
14-111-60a
14-111-60b
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम्।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ।।
14-111-61a
14-111-61b
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात्।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम्।।
14-111-62a
14-111-62b
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम्।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम्।।
14-111-63a
14-111-63b
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्।।
14-111-64a
14-111-64b
यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम्।।
14-111-65a
14-111-65b
नामधातुविकल्पानां तत्वार्थनियमाय च।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्।।
14-111-66a
14-111-66b
वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्।।
14-111-67a
14-111-67b
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात्।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा।।
14-111-68a
14-111-68b
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च।।
14-111-69a
14-111-69b
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा।।
14-111-70a
14-111-70b
देवताग्रहणं मोक्षं हविषां श्रपणं तथा।
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्।
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम्।।
14-111-71a
14-111-71b
14-111-71c
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते।।
14-111-72a
14-111-72b
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम्।
सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर।।
14-111-73a
14-111-73c
14-111-73d
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव।।
14-111-74a
14-111-74b
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर।।
14-111-75a
14-111-75b
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः।।
14-111-76a
14-111-76b
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम्।
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि।।
14-111-77a
14-111-77b
14-111-77c
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च।।
14-111-78a
14-111-78b
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः।।
14-111-79a
14-111-79b
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा।।
14-111-80a
14-111-80b
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम्।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः।।
14-111-81a
14-111-81b
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते।।
14-111-82a
14-111-82b
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत्।।
14-111-83a
14-111-83b
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम्।।
14-111-84a
14-111-84b
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत्।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम्।।
14-111-85a
14-111-85b
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे।।
14-111-86a
14-111-86b
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान्।
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम्।
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम्।।
14-111-87a
14-111-87b
14-111-87c
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते।।
14-111-88a
14-111-88b
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु।।
14-111-89a
14-111-89b
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम्।।
14-111-90a
14-111-90b
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर।।
14-111-91a
14-111-91b
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः।।
14-111-92a
14-111-92b
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः।।
14-111-93a
14-111-93b
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर।।
14-111-94a
14-111-94b
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः।।
14-111-95a
14-111-95b
बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा।
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः।।
14-111-96a
14-111-96b
14-111-96c
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्।।
14-111-97a
14-111-97b
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः।।
14-111-98a
14-111-98b
ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम्।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन।।
14-111-99a
14-111-99b
श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः।
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्।
14-111-100a
14-111-100b
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः।।
14-111-101a
14-111-101b
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः।।
आश्वमेधिकपर्व-110 पुटाग्रे अल्लिखितम्। आश्वमेधिकपर्व-112