महाभारतम्-14-आश्वमेधिकपर्व-115

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← आश्वमेधिकपर्व-114 महाभारतम्
चतुर्दशपर्व
महाभारतम्-14-आश्वमेधिकपर्व-115
वेदव्यासः
आश्वमेधिकपर्व-116 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118

कृष्णेन युधिष्ठिरंप्रति विषुवाख्यपुण्यकालस्य महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम्।। 1 ।। तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च।। 2 ।। तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्, पञ्चगव्यविधानकथनं च।। 3 ।।

वैशम्पायन उवाच। 14-115-1x
केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप।।
14-115-1a
14-115-1b
युधिष्ठिर उवाच। 14-115-2x
देव किं फलमाख्यातं विषुवेष्मवरेश्वर।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम्।।
14-115-2a
14-115-2b
भगवानुवाच। 14-115-3x
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम्।।
14-115-3a
14-115-3b
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप।।
14-115-4a
14-115-4b
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत्।
क्रियाकरणकार्याणामेकीभावत्वकारणात्।।
14-115-5a
14-115-5b
अस्माकमेकीभूतानां निष्कलं परमं पदम्।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम्।।
14-115-6a
14-115-6b
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम्।।
14-115-7a
14-115-7b
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा।।
14-115-8a
14-115-8b
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः।।
14-115-9a
14-115-9b
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः।।
14-115-10a
14-115-10b
अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च।
गृहमायतनं धान्यं वाहनं शयनं तथा।
14-115-11a
14-115-11b
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः।।
14-115-12a
14-115-12b
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम्।।
14-115-13a
14-115-13b
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु।।
14-115-14a
14-115-14b
दशजन्मकृतं पापं तस्य सद्यो विनश्यति।
दशानामश्वमेधानामिष्टानां लभते फलम्।।
14-115-15a
14-115-15b
विमानं दिव्यमारूढः कामरूपी यथासुखम्।
स याति मामकं लोकं रुद्रलोकमथापि वा।।
14-115-16a
14-115-16b
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम्।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते।।
14-115-17a
14-115-17b
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत्।।
14-115-18a
14-115-18b
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा।।
14-115-19a
14-115-19b
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु।।
14-115-20a
14-115-20b
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत्।।
14-115-21a
14-115-21b
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते।
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति।।
14-115-22a
14-115-22b
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम।
निष्पापस्तत्क्षणादेव तेन दानेन जायते।।
14-115-23a
14-115-23b
चन्द्रसूर्यप्रकाशेन विमानेन विराजता।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः।।
14-115-24a
14-115-24b
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह।
तावत्कालं स रजेन्द्र सोमलोके महीयते।।
14-115-25a
14-115-25b
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्।।
14-115-26a
14-115-26b
युधिष्ठिर उवाच। 14-115-27x
भगवंस्तव गायत्री जप्यते च कथं विभो।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर।।
14-115-27a
14-115-27b
भगवानुवाच। 14-115-28x
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा।
अयने श्रवणे चैव व्यतीपाते तथैव च।।
14-115-28a
14-115-28b
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च।
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः।।
14-115-29a
14-115-29b
14-115-29c
युधिष्ठिर उवाच। 14-115-30x
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम्।
एतत्कथय मे देव परं कौतूहलं हि मे।।
14-115-30a
14-115-30b
भगवानुवाच। 14-115-31x
अहमश्वत्थरूपेण पालयामि जगत्त्रयम्।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः।।
14-115-31a
14-115-31b
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति।।
14-115-32a
14-115-32b
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम्।।
14-115-33a
14-115-33b
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा।।
14-115-34a
14-115-34b
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते।।
14-115-35a
14-115-35b
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते।।
14-115-36a
14-115-36b
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम्।।
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते।।
14-115-37a
14-115-37b
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः।।
14-115-38a
14-115-38b
कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते।।
14-115-39a
14-115-39b
गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम्।।
14-115-40a
14-115-40b
क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव।
क्षमावतामयं लोकः परश्चैव क्षमावताम्।।
14-115-41a
14-115-41b
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते।।
14-115-42a
14-115-42b
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः।।
14-115-43a
14-115-43b
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः।।
14-115-44a
14-115-44b
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते।।
14-115-45a
14-115-45b
आत्मा नदी भारतपुण्यतीर्थ-
मात्मा तीर्थं सर्वतीर्थप्रधानम्।
आत्मा यज्ञः सततं मन्यते वै
स्वर्गो मोक्षः सर्वमात्मन्यधीनम्।।
14-115-46a
14-115-46b
14-115-46c
14-115-46d
आचारनैर्मल्यमुपागतेन
सत्यक्षमानिस्तुलशीतलेन।
ज्ञानांबुना स्नाति हि नित्यमेवं
किं तस्य भूयः सलिलेन तीर्थम्।।
14-115-47a
14-115-47b
14-115-47c
14-115-47d
युधिष्ठिर उवाच। 14-115-48x
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम्।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि।।
14-115-48a
14-115-48b
भगवानुवाच। 14-115-49x
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम्।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते।।
14-115-49a
14-115-49b
पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत्।।
14-115-50a
14-115-50b
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम्।।
14-115-51a
14-115-51b
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन्।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते।।
14-115-52a
14-115-52b
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा।
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ।।
14-115-53a
14-115-53b
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे।
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति।।
14-115-54a
14-115-54b
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर।
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने।
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति।।
14-115-55a
14-115-55b
14-115-56c
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति।।
14-115-56a
14-115-56b
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ।।
14-115-57a
14-115-57b
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत्।।
14-115-58a
14-115-58b
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः।।
14-115-59a
14-115-59b
अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः।।
14-115-60a
14-115-60b
विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु।
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम्।।
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्।
14-115-61a
14-115-61b
14-115-61c
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति।।
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत।
14-115-62a
14-115-62b
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम्।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम्।।
14-115-63a
14-115-63b
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि।।
14-115-64a
14-115-64b
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम्।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि।।
14-115-65a
14-115-65b
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु।।
14-115-66a
14-115-66b
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते।।
14-115-67a
14-115-67b
भद्रं न हति यः पादं पठन्नृक्सहितां तदा।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति।।
14-115-68a
14-115-68b
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः।
न पापेन स लिप्येत पद्मपत्रमिवांभसा।।
14-115-69a
14-115-69b
।। इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि
वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः।।
आश्वमेधिकपर्व-114 पुटाग्रे अल्लिखितम्। आश्वमेधिकपर्व-116