महाभारतम्-14-आश्वमेधिकपर्व-110

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← आश्वमेधिकपर्व-109 महाभारतम्
चतुर्दशपर्व
महाभारतम्-14-आश्वमेधिकपर्व-110
वेदव्यासः
आश्वमेधिकपर्व-111 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118

कृष्णेन युधिष्ठिरंप्रत्यापद्धर्मकथनम्।। 1 ।। तथा प्रशस्ताप्रशस्तब्राह्मणलक्षणकथनम्।। 2 ।। तथा सामान्यतो नानाधर्मकथनपूर्वकं ब्राह्मण्यसिद्धिपर्रकारकथनम्।। 3 ।। तथा गुर्वाचार्योपाध्यायलक्षणकथनम्।। 4 ।।

युधिष्ठिर उवाच। 14-110-1x
समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च।
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे।।
14-110-1a
14-110-1b
भगवानुवाच। 14-110-2x
दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके।
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते।।
14-110-2a
14-110-2b
दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः।
अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये।।
14-110-3a
14-110-3b
आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः।
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च।।
14-110-4a
14-110-4b
निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः।
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च।।
14-110-5a
14-110-5b
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्।।
14-110-6a
14-110-6b
अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः।
विदुषां वचनेनापि दानेनापि विशुद्ध्यति।।
14-110-7a
14-110-7b
अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा।
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च।।
14-110-8a
14-110-8b
युधिष्ठिर उवाच। 14-110-9x
प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर।
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत।।
14-110-9a
14-110-9b
भगवानुवाच। 14-110-10x
सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः।
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम्।।
14-110-10a
14-110-10b
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्।
श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः।।
14-110-11a
14-110-11b
एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः।
तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात्।।
14-110-12a
14-110-12b
मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः।
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः।।
14-110-13a
14-110-13b
निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान्।
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः।।
14-110-14a
14-110-14b
अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः।
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम्।।
14-110-15a
14-110-15b
मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः।
अहं चापि न जानामि गतिं तस्य नराधिप।।
14-110-16a
14-110-16b
शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः।
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते।।
14-110-17a
14-110-17b
आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते।
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः।।
14-110-18a
14-110-18b
शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः।
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः।।
14-110-19a
14-110-19b
प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः।।
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत्।।
14-110-20a
14-110-20b
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति।।
14-110-21a
14-110-21b
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः।
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि।।
14-110-22a
14-110-22b
न तेषामशुभं किंचित्पापं वा शुभकर्मणाम्।
जलावगाहनादेव सद्यः शौचं विधीयते।।
14-110-23a
14-110-23b
शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि।
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत।।
14-110-24a
14-110-24b
विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम्।
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत्।।
14-110-25a
14-110-25b
सर्वे च वेदाः सहषङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य।।
14-110-26a
14-110-26b
14-110-26c
14-110-26d
ग्रहोपरागे विषुवेऽयनान्ते
पित्र्ये मघासु स्वसुते च जाते।
गयेषु पिण्डेषु च पाण्डुपुत्र
दत्तं भवेन्निष्कसहस्रतुल्यम्।।
14-110-27a
14-110-27b
14-110-27c
14-110-27d
वैशाखमासस्य तु या तृतीयाऽ-
नवद्याऽसौ कार्तिकशुक्लपक्षे।
नभस्यमासस्य च कृष्णपक्षे
त्रयोदशी पञ्चदशी न माघे।।
14-110-28a
14-110-28b
14-110-28c
14-110-28d
रहस्यमेतत्पितरो वदन्ति।। 14-110-29d
यस्त्वेकपङ्क्त्यां विषमं ददाति
स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः।
क्रूरं दुराचारमनात्मवन्तं
ब्रह्मघ्नमेनं कवयो वदन्ति।।
14-110-30a
14-110-30b
14-110-30c
14-110-30d
धनानि येषां विपुलानि सन्ति
नित्यं रमन्ते परलोकमूढाः।
तेषामयं शत्रुवरघ्नलोको
नान्यत्सुखं देहसुखे रतानाम्।।
14-110-31a
14-110-31b
14-110-31c
14-110-31d
ये चैव मुक्तास्तपसि प्रयुक्ताः
स्वाध्यायशीला जरयन्ति देहम्।
जितेन्द्रिया भूतहिते निविष्ट-
स्तेषामसौ चापि परश्च लोकः।।
14-110-32a
14-110-32b
14-110-32c
14-110-32d
ये चैव विद्यां न तपो न दानं
न चापि मूढाः प्रजने यतन्ते।
न चापि गच्छन्ति सुखानि भोगां-
स्तेषामयंक चापि परश्च नास्ति।।
14-110-33a
14-110-33b
14-110-33c
14-110-33d
युधिष्ठिर उवाच। 14-110-34x
नारायण पुराणेश लोकावास नमोस्तु ते।
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम्।।
14-110-34a
14-110-34b
भगवानुवाच। 14-110-35x
धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः।
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम्।।
14-110-35a
14-110-35b
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः।
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा।।
14-110-36a
14-110-36b
गौरकस्यैव दातव्या न बहूनां युधिष्ठिर।
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम्।।
14-110-37a
14-110-37b
बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः।
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति।।
14-110-38a
14-110-38b
आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि।
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते।।
14-110-39a
14-110-39b
मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च।
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते।।
14-110-40a
14-110-40b
ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम्।
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत्।।
14-110-41a
14-110-41b
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः।
द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः।।
14-110-42a
14-110-42b
आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात्।
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते।।
14-110-43a
14-110-43b
सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम्।
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते।।
14-110-44a
14-110-44b
यस्मिन्देशे य आचारः पारंपर्यक्रमागतः।
वर्णानां सान्तरालानां स सदाचार उच्यते।।
14-110-45a
14-110-45b
कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः।
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः।।
14-110-46a
14-110-46b
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः।।
14-110-47a
14-110-47b
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि।
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः।।
14-110-48a
14-110-48b
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम्।।
14-110-49a
14-110-49b
एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः।
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः।।
14-110-50a
14-110-50b
आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च।
दानं चैव यथाशक्ति नियमाश्च यमैः सह।।
14-110-51a
14-110-51b
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च।।
14-110-52a
14-110-52b
गर्भहोमैर्जातकर्मनामचौलोपनायनैः।
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः।।
14-110-53a
14-110-53b
14-110-53c
धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा।
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे।।
14-110-54a
14-110-54b
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा।
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत्।।
14-110-55a
14-110-55b
सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम्।
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम्।।
14-110-56a
14-110-56b
निषेकादीनि कर्माणि यः करोति यथाविधि।
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते।।
14-110-57a
14-110-57b
कृत्वोपनयनं वेदान्योध्यापयति नित्यशः।
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते।।
14-110-58a
14-110-58b
साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च।
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते।।
14-110-59a
14-110-59b
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।
पितुः शतगुणं माता गौरवेणातिरिच्यते।।
14-110-60a
14-110-60b
एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः।
गुरोः परतरं किंचिन्न भूतं न भविष्यति।।
14-110-61a
14-110-61b
तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत्।
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः।।
14-110-62a
14-110-62b
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान्।
रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत्।।
14-110-63a
14-110-63b
शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति।
शप्यमानस्य यत्पापं शपन्तमनुगच्छति।।
14-110-64a
14-110-64b
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्।
द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत्।।
14-110-65a
14-110-65b
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि दशाधिकशततमोऽध्यायः।। 110
आश्वमेधिकपर्व-109 पुटाग्रे अल्लिखितम्। आश्वमेधिकपर्व-111