रामायणम्/किष्किन्धाकाण्डम्/सर्गः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ९ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ११ →
दशमः सर्गः श्रूयताम्

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥


ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्।
अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया॥ १॥

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन॥ २॥

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्।
छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्॥ ३॥

आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप।
दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम्॥ ४॥

शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः।
अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा॥ ५॥

तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः।
विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च॥ ६॥

अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि।
त्वमेव राजा मानार्हः सदा चाहं यथा पुरा॥ ७॥

राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः।
सामात्यपौरनगरं स्थितं निहतकण्टकम्॥ ८॥

न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्।
मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन॥ ९॥

याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः।
बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः॥ १०॥

राजभावे नियुक्तोऽहं शून्यदेशजिगीषया।
स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः॥ ११॥

धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह।
प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्॥ १२॥

मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्।
विदितं वो मया रात्रौ मायावी स महासुरः॥ १३॥

मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा।
तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्॥ १४॥

अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः।
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः॥ १५॥

प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ।
अभिद्रुतस्तु वेगेन विवेश स महाबिलम्॥ १६॥

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद‍‍्बिलम्।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः॥ १७॥

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्॥ १८॥

स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम्।
तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा॥ १९॥

स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः।
निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः॥ २०॥

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद‍‍्बिलम्।
पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले॥ २१॥

सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम्।
निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम्॥ २२॥

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः।
यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः॥ २३॥

पादप्रहारैस्तु मया बहुभिः परिपातितम्।
ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः॥ २४॥

तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥ २५॥

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः।
तदा निर्वासयामास वाली विगतसाध्वसः॥ २६॥

तेनाहमपविद्धश्च हृतदारश्च राघव।
तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम्॥ २७॥

ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे॥ २८॥

एतत्ते सर्वमाख्यातं वैरानुकथनं महत्।
अनागसा मया प्राप्तं व्यसनं पश्य राघव॥ २९॥

वालिनश्च भयात् तस्य सर्वलोकभयापह।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥ ३०॥

एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव॥ ३१॥

अमोघाः सूर्यसंकाशा निशिता मे शरा इमे।
तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः॥ ३२॥

यावत् तं नहि पश्येयं तव भार्यापहारिणम्।
तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः॥ ३३॥

आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे।
त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्॥ ३४॥

तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥ ३५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।