ऋग्वेदः सूक्तं ९.३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.२ ऋग्वेदः - मण्डल ९
सूक्तं ९.३
आजीगर्तिः शुनःशेपः, कृत्रिमो वैश्वामित्रो देवरातः
सूक्तं ९.४ →
दे. पवमानः सोमः। गायत्री


एष देवो अमर्त्यः पर्णवीरिव दीयति ।
अभि द्रोणान्यासदम् ॥१॥
एष देवो विपा कृतोऽति ह्वरांसि धावति ।
पवमानो अदाभ्यः ॥२॥
एष देवो विपन्युभिः पवमान ऋतायुभिः ।
हरिर्वाजाय मृज्यते ॥३॥
एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
पवमानः सिषासति ॥४॥
एष देवो रथर्यति पवमानो दशस्यति ।
आविष्कृणोति वग्वनुम् ॥५॥
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
दधद्रत्नानि दाशुषे ॥६॥
एष दिवं वि धावति तिरो रजांसि धारया ।
पवमानः कनिक्रदत् ॥७॥
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
पवमानः स्वध्वरः ॥८॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥९॥
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
धारया पवते सुतः ॥१०॥


सायणभाष्यम्

‘एष देवः' इति दशर्चं तृतीयं सूक्तमाजीगर्तेः शुनःशेपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च - एषः शुनःशेपः' इति । उक्तो विनियोगः ॥


ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।

अ॒भि द्रोणा॑न्या॒सदं॑ ॥१

ए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ ।

अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥१

एषः । देवः । अमर्त्यः । पर्णवीःऽइव । दीयति ।

अभि । द्रोणानि । आऽसदम् ॥१

“देवः द्योतमानः “अमर्त्यः मरणरहितः “एषः सोमः “द्रोणानि द्रोणकलशानि “अभि अभिलक्ष्य “आसदम् आसदनार्थं “पर्णवीरिव यथा पक्षी तथा वेगेन “दीयति गच्छति ॥


ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।

पव॑मानो॒ अदा॑भ्यः ॥२

ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ ।

पव॑मानः । अदा॑भ्यः ॥२

एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति ।

पवमानः । अदाभ्यः ॥२

"विपा अङ्गुल्या । ‘अथर्यो विपः' इत्यङ्गुलिनामसु पाठात् । “कृतः अभिषुतः “एषः सोमः "देवः “पवमानः क्षरन् “अदाभ्यः केनाप्यहिंसितश्च सन् "ह्ररांसि शत्रून् “अति “धावति हन्तुमभिगच्छति ॥


ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ ।

हरि॒र्वाजा॑य मृज्यते ॥३

ए॒षः । दे॒वः । वि॒प॒न्युऽभिः॑ । पव॑मानः । ऋ॒त॒युऽभिः॑ ।

हरिः॑ । वाजा॑य । मृ॒ज्य॒ते॒ ॥३

एषः । देवः । विपन्युऽभिः । पवमानः । ऋतयुऽभिः ।

हरिः । वाजाय । मृज्यते ॥३

“पवमानः क्षरन् “एषः सोमः "देवः “विपन्युभिः स्तोतृभिः “ऋतायुभिः यज्ञकामैः “हरिः अश्व इव “वाजाय संग्रामार्थं "मृज्यते स्तुतिभिरलंक्रियते ॥


ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।

पव॑मानः सिषासति ॥४

ए॒षः । विश्वा॑नि । वार्या॑ । शूरः॑ । यन्ऽइ॑व । सत्व॑ऽभिः ।

पव॑मानः । सि॒सा॒स॒ति॒ ॥४

एषः । विश्वानि । वार्या । शूरः । यन्ऽइव । सत्वऽभिः ।

पवमानः । सिसासति ॥४

“पवमानः क्षरन् “शूरः वीरः “एषः सोमो देवः “विश्वानि सर्वाणि “वार्या वरणीयाणि धनानि सत्वभिः बलैः "यन्निव गच्छन्निव “सिषासति अस्मदर्थं संभक्तुमिच्छति ॥


ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।

आ॒विष्कृ॑णोति वग्व॒नुं ॥५

ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव॑मानः । द॒श॒स्य॒ति॒ ।

आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥५

एषः । देवः । रथर्यति । पवमानः । दशस्यति ।

आविः । कृणोति । वग्वनुम् ॥५

“पवमानः क्षरन् “एषः सोमः "देवः “रथर्यति अस्मदीयं यागं प्रत्यागमनाय रथं कामयते । “दशस्यति आगत्य चास्मभ्यमभिलषितं प्रयच्छति। “वग्वनुं शब्दम् “आविष्कृणोति । अभिषूयमाणः प्रकटयति ॥ ॥ २० ॥


ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥६

ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥६

एषः । विप्रैः । अभिऽस्तुतः । अपः । देवः । वि । गाहते ।

दधत् । रत्नानि । दाशुषे ॥६

“विप्रैः मेधाविभिः स्तोतृभिः “अभिष्टुतः परितः स्तुतः “एषः सोमः "देवः “दाशुषे हविषां प्रदात्रे यजमानाय "रत्नानि रमणीयानि धनानि “दधत् धारयन् प्रयच्छन् “अपः वसतीवरीः “वि “गाहते प्रविशति ॥


ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।

पव॑मानः॒ कनि॑क्रदत् ॥७

ए॒षः । दिव॑म् । वि । धा॒व॒ति॒ । ति॒रः । रजां॑सि । धार॑या ।

पव॑मानः । कनि॑क्रदत् ॥७

एषः । दिवम् । वि । धावति । तिरः । रजांसि । धारया ।

पवमानः । कनिक्रदत् ॥७

“धारया “पवमानः क्षरन् “एषः सोमः “कनिक्रदत् अभिषूयमाणः शब्दं कुर्वन् “रजांसि लोकान् “तिरः तिरस्कुर्वन् यागात् “दिवं स्वर्गं “वि “धावति गच्छति ॥


ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।

पव॑मानः स्वध्व॒रः ॥८

ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः ।

पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥८

एषः । दिवम् । वि । आ । असरत् । तिरः । रजांसि । अस्पृतः ।

पवमानः । सुऽअध्वरः ॥८

“पवमानः क्षरन् “एषः सोमः “स्वध्वरः सुयज्ञः "अस्पृतः कैनाप्यहिंसितश्च सन् “रजांसि लोकान् “तिरः तिरस्कुर्वन् यज्ञात् “दिवं प्रति “व्यासरत् विसरति गच्छति ॥


ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः ।

हरिः॑ प॒वित्रे॑ अर्षति ॥९

ए॒षः । प्र॒त्नेन॑ । जन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

हरिः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥९

एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः ।

हरिः । पवित्रे । अर्षति ॥९

“हरिः हरितवर्णः “देवः द्योतमानः “एषः सोमः “प्रत्नेन पुराणेन “जन्मना जननेन “देवेभ्यः देवार्थं “सुतः अभिषुतः सन् "पवित्रे स्थातुम् “अर्षति गच्छति ॥


ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।

धार॑या पवते सु॒तः ॥१०

ए॒षः । ऊं॒ इति॑ । स्यः । पु॒रु॒ऽव्र॒तः । ज॒ज्ञा॒नः । ज॒नय॑न् । इषः॑ ।

धार॑या । प॒व॒ते॒ । सु॒तः ॥१०

एषः । ऊं इति । स्यः । पुरुऽव्रतः । जज्ञानः । जनयन् । इषः ।

धारया । पवते । सुतः ॥१०

“स्यः “एष “उ सोम एव “पुरुव्रतः बहुकर्मा “जज्ञानः जायमान एव “इषः अन्नानि “जनयन् उत्पादयन् “सुतः अभिषुतः सन् “धारया “पवते क्षरति ॥ ॥ २१ ।।

[सम्पाद्यताम्]

टिप्पणी

साम १२५६

९.३.१ एष देवो अमर्त्य इति

एष देवो अमर्त्य इति सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। - जै.ब्रा ३.२४१

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३&oldid=339374" इत्यस्माद् प्रतिप्राप्तम्