ऋग्वेदः सूक्तं ९.१४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.१४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.१३ ऋग्वेदः - मण्डल ९
सूक्तं ९.१४
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१५ →
दे. पवमानः सोमः। गायत्री।


परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
कारं बिभ्रत्पुरुस्पृहम् ॥१॥
गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
परिष्कृण्वन्ति धर्णसिम् ॥२॥
आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
यदी गोभिर्वसायते ॥३॥
निरिणानो वि धावति जहच्छर्याणि तान्वा ।
अत्रा सं जिघ्नते युजा ॥४॥
नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।
गाः कृण्वानो न निर्णिजम् ॥५॥
अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।
वग्नुमियर्ति यं विदे ॥६॥
अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् ।
पृष्ठा गृभ्णत वाजिनः ॥७॥
परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।
वसूनि याह्यस्मयुः ॥८॥


सायणभाष्यम्

‘परि प्र' इत्यष्टर्चं चतुर्दशं सूक्तम् । ऋष्यादि पूर्ववत् । “परि प्राष्टौ' इत्यनुक्रान्तम् । गतो विनियोगः ॥


परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः ।

का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥१

परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।

का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥१

परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः ।

कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥१

“परि “प्रासिष्यदत् परिप्रस्यन्दते “कविः मेधावी सोमः “सिन्धोरूर्मौ तरङ्गे वस्तीवर्युदकरसे “अधि “श्रितः आश्रितः । “पुरुस्पृहं बहुभिः स्पृहणीयं “कारं शब्दं “बिभ्रत् धारयन् परिस्यन्दत इति संबन्धः ॥


गि॒रा यदी॒ सबं॑धवः॒ पंच॒ व्राता॑ अप॒स्यवः॑ ।

प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥२

गि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ ।

प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥२

गिरा । यदि । सऽबन्धवः । पञ्च । व्राताः । अपस्यवः ।

परिऽकृण्वन्ति । धर्णसिम् ॥२

“सबन्धवः समानबन्धनाः “पञ्च “व्राताः पञ्च जना मनुष्या यजमानाः “अपस्यवः कर्मेच्छवः यद्यदा ईमेनं “धर्णसिं धारकं सोमं “गिरा स्तुत्या “परिष्कृण्वन्ति अलंकुर्वन्ति । अस्योत्तरत्रान्वयः ॥


आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।

यदी॒ गोभि॑र्वसा॒यते॑ ॥३

आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।

यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥३

आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत ।

यदि । गोभिः । वसायते ॥३

“आत् परिष्करणानन्तरमेव “शुष्मिणः बलवतः “अस्य सोमस्य “रसे “विश्वे “देवाः “अमत्सत अमाद्यन्त। “यदि यदा “गोभिः गोविकारैः । विकारे प्रकृतिशब्दः । क्षीरादिभिः । “वसायते आच्छाद्यते ॥


नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।

अत्रा॒ सं जि॑घ्नते यु॒जा ॥४

नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ ।

अत्र॑ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥४

निऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा ।

अत्र । सम् । जिघ्नते । युजा ॥४

अयं सोमः “निरिणानः दशापवित्रादधो गच्छन् “वि “धावति विविधं धावति - - - - यदा “तान्वा । तनु देशापवित्रवस्त्रम् । तत्संबन्धीनि “शर्याणि द्वाराणि “जहत् अधः सरति । “अत्र अस्मिन् यज्ञे “युजा सखिभूतेनेन्द्रेण सह "सं “जिघ्नते संगतो भवति । वस्त्रसुषिराद्विनिर्गत्य दशापवित्रादधः सत् पात्रं विविधं गच्छन् होमद्वारेणेन्द्रेण संगतो भवतीत्यर्थः ।।


न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।

गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥५

न॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ ।

गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥५

नप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा ।

गाः । कृण्वानः । न । निःऽनिजम् ॥५

“यः सोमः "विवस्वतः परिचरणवतो यजमानस्य “नप्तीभिः पौत्रस्थानीयाभिः । तस्य हस्तः पुत्रोऽङ्गुलयः पौत्रस्थानीया इत्यभिप्रायः। मामृजे मृज्यते “शुभ्रो “न दीप्तोऽश्व: "युवा इव । यथाप्रवृद्धोऽश्वो मृज्यते स्वपरिचारकैस्तद्वत् स एव युवा मिश्रणशीलः सोमः “निर्णिजम्। निर्णिक्' इति रूपनाम । स्वकीयं रूपं “गाः “न “कृण्वानः गोविकारांश्च कुर्वाणो भवतीति शेषः ॥ ॥ ३ ॥


अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।

व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥६

अति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ ।

व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥६

अति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या ।

वग्नुम् । इयर्ति । यम् । विदे ॥६

“अण्व्या अङ्गुल्याभिषूयमाणः सोमः “गव्या गव्यानि “श्रिती श्रित्यै श्रयणार्थं “तिरश्चता तिरश्चीनम् “अति “जिगाति । अंशुमतिक्रम्य गच्छति । तथाङ्गुल्याभिषूयमाणः “वग्नुं शब्दम् इयर्ति प्रेरयति ॥


अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं॑तीरि॒षस्पतिं॑ ।

पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥७

अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् ।

पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥७

अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् ।

पृष्ठा । गृभ्णत । वाजिनः ॥७

“क्षिपः अङ्गुलयः “मर्जयन्तीः अभिमृशन्त्यः “इषस्पतिम् अन्नानां स्वामिनं सोमम् “अभि “समग्मत अभिसंगच्छन्ते । संगत्य च “वाजिनः बलवतः सोमस्य “पृष्ठा पृष्ठानि “गृभ्णत गृह्णन्त्यभिषवाङगुलयः ॥


परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।

वसू॑नि याह्यस्म॒युः ॥८

परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा ।

वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥८

परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा ।

वसूनि । याहि । अस्मऽयुः ॥८

हे “सोम “दिव्यानि पार्थिवानि च “विश्वानि सर्वाणि “वसूनि धनानि “परि “मर्मृशत् परिमृशन् परिगृह्णन् “अस्मयुः अस्मान् कामयमानः “याहि आगच्छ। एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ॥ ४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१४&oldid=208516" इत्यस्माद् प्रतिप्राप्तम्