ऋग्वेदः सूक्तं ९.१०४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.१०४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.१०३ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०४
पर्वतनारदौ काण्वौ, काश्यप्यौ शिखण्डिन्यावप्सरसौ वा।
सूक्तं ९.१०५ →
दे. पवमानः सोमः। उष्णिक्।


सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥१॥
समी वत्सं न मातृभिः सृजता गयसाधनम् ।
देवाव्यं मदमभि द्विशवसम् ॥२॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शंतमः ॥३॥
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।
गोभिष्टे वर्णमभि वासयामसि ॥४॥
स नो मदानां पत इन्दो देवप्सरा असि ।
सखेव सख्ये गातुवित्तमो भव ॥५॥
सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् ।
अपादेवं द्वयुमंहो युयोधि नः ॥६॥

सायणभाष्यम्

सप्तमेऽनुवाक एकादश सूक्तानि । तत्र ‘ सखायः' इति षड़ृचं प्रथमं सूक्तम् । काण्वौ पर्वतनारदावृषी । अथवा कश्यपस्य पुत्र्यौ शिखण्डिन्याख्ये द्वे अप्सरसावस्य सूक्तस्य दृष्ट्यौ । पूर्ववच्छन्दोदेवते। तथा चानुक्रम्यते- सखायः पर्वतनारदौ काश्यप्यौ द्वे शिखण्डिन्यौ वाप्सरसौ ' इति । गतः सूक्तविनियोगः ॥

सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत ।

शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥१

सखा॑यः । आ । नि । सी॒द॒त॒ । पु॒ना॒नाय॑ । प्र । गा॒य॒त॒ ।

शिशु॑म् । न । य॒ज्ञैः । परि॑ । भू॒ष॒त॒ । श्रि॒ये ॥१

सखायः । आ । नि । सीदत । पुनानाय । प्र । गायत ।

शिशुम् । न । यज्ञैः । परि । भूषत । श्रिये ॥१

हे “सखायः सखिभूताः स्तोतार ऋत्विजः “आ “नि “षीदत स्तोतुमुपविशत । अथ “पुनानाय पूयमानाय सोमाय “प्र “गायत प्रकर्षेण गायत । तमभिष्टुत । ततोऽभिषुतं सोमं “यज्ञैः यजनीयैः हविर्भिः मिश्रणैश्च “श्रिये शोभार्थं “परि “भूषत परितोऽलंकुरुत । तत्र दृष्टान्तः । “शिशुं “न यथा शिशुं बालं पुत्रं पितर आभरणैरलंकुर्वन्ति तद्वत् ॥


प्रवर्ग्येऽभिष्टवे 'समी वत्सम् ' इत्येका । सूत्रितं च - समी वत्सं न मातृभिः सं वत्स इव मातृभिः' (आश्व. श्रौ. ४, ७) इति ॥

समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नं ।

दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसं ॥२

सम् । ई॒मिति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् ।

दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥२

सम् । ईमिति । वत्सम् । न । मातृऽभिः । सृजत । गयऽसाधनम् ।

देवऽअव्यम् । मदम् । अभि । द्विऽशवसम् ॥२

हे ऋत्विजः “गयसाधनं गृहस्य साधनम् “ईम् एनं सोमं “मातृभिः मातृभूताभिर्वसतीवरीभिः “सं “सृजत संमिश्रयत । कथमिव । “वत्सं “न यथा वत्सं “मातृभिः गोभिः संयोजयन्ति तद्वत् । कीदृशम् । “देवाव्यं देवानां रक्षकं “मदं मदनहेतुं “द्विशवसं द्विगुणवेगमतिशयितबलं वा । यद्वा द्वयोर्लोकयोस्तत्र स्थिता देवमनुष्या इत्यर्थः । तेषां हविर्धनप्रदानेन वर्धयितारम् । तं सोमम् “अभि सं सृजत ॥


पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ ।

यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥३

पु॒नात॑ । द॒क्ष॒ऽसाध॑नम् । यथा॑ । शर्धा॑य । वी॒तये॑ ।

यथा॑ । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः ॥३

पुनात । दक्षऽसाधनम् । यथा । शर्धाय । वीतये ।

यथा । मित्राय । वरुणाय । शम्ऽतमः ॥३

“दक्षसाधनं बलस्य साधनं धनादिवृद्धेर्वा साधकं सोमं “पुनात पवित्रेण पुनीत ॥ ‘पूञ् पवने क्र्यादिः । तस्माल्लोटि ' तसनप्तनथनाश्च' इति तस्य तबादेशः । पित्त्वादीत्वाभावः । असौ सोमः “शर्धाय वेगार्थं “वीतये देवानां पानार्थं “यथा भवति “यथा वा “मित्राय “वरुणाय च “शंतमः अतिशयेन सुखं करोति तथा पुनीतेत्यर्थः ॥


अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत ।

गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥४

अ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ ।

गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥४

अस्मभ्यम् । त्वा । वसुऽविदम् । अभि । वाणीः । अनूषत ।

गोभिः । ते । वर्णम् । अभि । वासयामसि ॥४

हे सोम “वसुविदं धनस्य दातारं “त्वा त्वाम् “अस्मभ्यं धनादिप्रदानार्थं “वाणीः अस्मदीया वाचः "अभि “अनूषत अभिष्टुवन्ति । 'नू स्तवने' । वयं “ते तव “वर्णम् आवरकं रसं “गोभिः गोविकारैः क्षीरादिभिः "अभि “वासयामसि अभिवासयामः । अभित आच्छादयामः ॥


स नो॑ मदानां पत॒ इंदो॑ दे॒वप्स॑रा असि ।

सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥५

सः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वऽप्स॑राः । अ॒सि॒ ।

सखा॑ऽइव । सख्ये॑ । गा॒तु॒वित्ऽत॑मः । भ॒व॒ ॥५

सः । नः । मदानाम् । पते । इन्दो इति । देवऽप्सराः । असि ।

सखाऽइव । सख्ये । गातुवित्ऽतमः । भव ॥५

“नः अस्मदीयानां “मदानां मदकानां “पते स्वामिन हे “इन्दो सोम “सः त्वं “देवप्सरा “असि । प्सर इति रूपनाम । दीप्तरूपो भवसि । स त्वं “सखेव यथा सखा सुहृत् “सख्ये मित्राय सत्यं मार्गं ज्ञापयति तद्वदस्माकमपि “गातुवित्तमः अत्यन्तं मार्गस्य लम्भकः "भव ज्ञापको भव ॥


सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिणं॑ ।

अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥६

सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् ।

अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥६

सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् ।

अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥६

हे सोम “अस्मत् अस्मासु “सनेमि । पुराणनामैतत् । पुराणं सख्यं “कृधि कुरु। “आ अपि च “अत्रिणम् अदनशीलं “कं “चित् “रक्षसम् “अप युध्यस्व । कीदृशम् । “अदेवम् अदेवनशीलं “द्वयुं द्वयवन्तं सत्यानृतयुक्तं बाह्याभ्यन्तरमायायुक्तं वा । किंच “नः अस्माकम् “अंहः पापं चाप “युयोधि संप्रहर । युध्यतेः ' बहुलं छन्दसि' इति शपः श्लुः । ' वा छन्दसि' इति हेर्ङित्त्वाभावाद्गुणः । धलोपश्छान्दसः । यौतेर्वा श्लौ पूर्ववद्रूपम् ॥ ॥ ७ ॥


[सम्पाद्यताम्]

टिप्पणी

९.१०४.१ सखाय आ नि षीदत इति

प्लवः

शौक्तानि (ग्रामगेयः)

शौक्तम्

पौष्कलम्


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०४&oldid=316086" इत्यस्माद् प्रतिप्राप्तम्