ऋग्वेदः सूक्तं ९.१०३

विकिस्रोतः तः
← सूक्तं ९.१०२ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०३
द्वित आप्त्यः
सूक्तं ९.१०४ →
दे. पवमानः सोमः। उष्णिक्
दर्शपूर्णमासः

प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
भृतिं न भरा मतिभिर्जुजोषते ॥१॥
परि वाराण्यव्यया गोभिरञ्जानो अर्षति ।
त्री षधस्था पुनानः कृणुते हरिः ॥२॥
परि कोशं मधुश्चुतमव्यये वारे अर्षति ।
अभि वाणीरृषीणां सप्त नूषत ॥३॥
परि णेता मतीनां विश्वदेवो अदाभ्यः ।
सोमः पुनानश्चम्वोर्विशद्धरिः ॥४॥
परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।
पुनानो वाघद्वाघद्भिरमर्त्यः ॥५॥
परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।
व्यानशिः पवमानो वि धावति ॥६॥


सायणभाष्यम्

‘प्र पुनानाय' इति षडृचं सप्तमं सूक्तमाप्त्यस्य द्वितस्यार्षम्। पूर्ववच्छन्दोदेवते । तथा चानुक्रम्यते-‘प्र पुनानाय षड् द्वित आप्त्यः' इति । गतो विनियोगः ॥


प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् ।

भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥१

प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् ।

भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥१

प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्ऽयतम् ।।

भृतिम् । न । भर । मतिऽभिः । जुजोषते ॥ १ ॥

द्वितो नामर्षिः स्वात्मानं प्रत्याह। “पुनानाय पवित्रेण पूयमानाय "वेधसे कर्मणो विधात्रे “मतिभिः स्तुतिभिः “जुजोषते प्रीयमाणाय । यद्वा मतिभिः स्तोतृभिः सह जुजोषते प्रीणयित्रे । “सोमाय "उद्यतम् उद्युक्तं वचः “प्र “भर प्रकर्षेण संपादय । अभिष्टुहीत्यर्थः । तत्र दृष्टान्तः । "भृतिं “न । यथा भृतका भृतिं संपादयन्ति तद्वत् ॥


परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति ।

त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥२

परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।

त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥२

परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति ।।

त्री । सधऽस्था । पुनानः । कृणुते । हरिः ॥ २ ॥

“गोभिः गोविकारैः क्षीरादिभिः अञ्जानः अज्यमानः सोमः “अव्यया अविमयानि "वाराणि वालानि पवित्राणि "परि “अर्षति परिगच्छति । अपि च “हरिः हरितवर्णः सोमः पुनानः पूयमानः सन् “त्री त्रीणि सधस्था। सह तिष्ठन्यत्रेति सधस्थं स्थानम् । द्रोणकलशाधवनीयपूतभृदात्मकानि त्रीणि स्थानानि "कृणुते करोति ॥


परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति ।

अ॒भि वाणी॒रृषी॑णां स॒प्त नू॑षत ॥३

परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ ।

अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥३

परि । कोशम् । मधुऽश्चुतम् । अव्यये । वारे । अर्षति ।।

अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ।। ३ ॥

स सोमः "अव्यये अविमये “वारे वाले पवित्रे “मधुश्चतं मधुररसस्य च्यावयितारं द्रोणकलशं प्रत्यात्मीयं रसं “परि “अर्षति गमयति । तमिमं सोमं “ऋषीणां “सप्त वाणीः छन्दांसि "अभि “नूषत अभिष्टुवन्ति । ‘नू स्तवने' । कुटादिः ॥


परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः ।

सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥४

परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः ।

सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥४

परि। नेता। मतीनाम् । विश्वऽदेवः । अदाभ्यः ।

सोमः । पुनानः । चम्वोः । विशत् । हरिः॥४॥

हरिः हरितवर्णः सः सोमः पुनानः पूयमानः सन् “चम्वोः अधिषवणफलकयोः परि “विशत् परिविशति । कीदृशः । "मतीनां स्तुतीनां नेता यद्वा मतीनां स्तोतॄणां स्वकर्मण्युपनेता “विश्वदेवः सर्वदेवः । सोमेऽभिषूयमाणे सतीन्द्रादयः सर्वे देवाः सोमं प्रत्यागच्छन्ति खलु । तस्मात् सर्वदेवोपेतः अत एव “अदाभ्यः अहिंसितः कैश्चिदपि ॥


परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् ।

पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥५

परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् ।

पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः॑ । अम॑र्त्यः ॥५

परि। दैवीः । अनु । स्वधाः । इन्द्रेण । याहि। सऽरथम् ।

पुनानः। वाघत्। वाघत्ऽभिः।अमर्त्यः॥५॥

हे सोम त्वम् इन्द्रेण सरथं समानं रथमारुह्य दैवीः देवानां संबन्धीनि स्वधाः बलानि “अनु देवसेनाः “परि “याहि परिगच्छ । कीदृशः। “पुनानः पूयमानः “वाघद्भिः । वाघत इति ऋत्विङ्नाम । हविषां प्रेरकैर्ऋत्विग्भिः "वाघत् ऊह्यमानः “अमर्त्यः मनुष्यधर्मरहितः । यद्वा। वाघद्भिर्ऋत्विग्भिः पुनानः पूयमानो वाघत् स्तोतॄणां यष्टॄणां धनादीनि प्रापयन् परिगच्छ ।


परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।

व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥६

परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥६

परि । सप्तिः । न । वाजऽयुः । देवः । देवेभ्यः । सुतः ।

विऽआनशिः । पवमानः। वि। धावति॥६॥

“सप्तिर्न अश्व इव “वाजयुः युद्धमिच्छन् "देवः दीप्यमानः “देवेभ्यः देवार्थं "सुतः अभिषुतः “व्यानशिः पात्रेषु व्यापी “पवमानः पवित्रेण पूयमानः एतादृशः सोमः “परि “धावति परितः पात्राण्यभिगच्छति ॥ व्यानशिः। ‘अशू व्याप्तौ'। ‘आदृगमहन' इत्यत्र उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्' इति किप्रत्ययः । अश्नोतेश्च' इति नुडागमः ॥ ॥ ६ ॥


[सम्पाद्यताम्]

टिप्पणी

द्वित उपरि संक्षिप्त टिप्पणी


९.१०३.१ प्र पुनानाय वेधसे इति

सोमसामानि


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०३&oldid=400348" इत्यस्माद् प्रतिप्राप्तम्