ऋग्वेदः सूक्तं ९.७७

विकिस्रोतः तः
← सूक्तं ९.७६ ऋग्वेदः - मण्डल ९
सूक्तं ९.७७
कविर्भार्गवः
सूक्तं ९.७८ →
दे. पवमानः सोमः। जगती।


एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः ।
अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥१॥
स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।
स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥२॥
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥३॥
अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥४॥
चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते ।
असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥५॥


सायणभाष्यम्

‘एष प्र कोशे' इति पञ्चर्च दशमं सूक्तम् । ऋष्यांद्याः पूर्ववत् । ‘एषः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिंद्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।

अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ॥१

ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः ।

अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥१

एषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः ।

अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥१

“एषः अयं सोमः मधुमान् मधुररसः कोशे द्रोणकलशे “ “अचिक्रदत् प्रकर्षेण शब्दायते । कीदृश एषः । इन्द्रस्य “वज्रः वज्रस्थानीयः । बलकरत्वेन वज्रवत् प्रहरणसधनत्वात् वज्रत्वोपचारः । एष एव हि सोमो वज्र इन्द्रस्य साधने । तथा “वपुषः बीजानां वप्तुः अन्यस्मात् वपुष्टरः अतिशयेन वप्ता । बीजवापस्य सोमकर्तृकत्वात् ' सोमो वै रेतोधाः' (तै. सं. २. १. १. ६) इति श्रुतेः । “ईम् अस्य “ऋतस्य सत्यफलस्य सोमस्य । धारा इति शेषः । ताः “अभि “अर्षन्ति अभिगच्छन्ति । कीदृश्यस्ताः । सुदुघाः सुष्टुं दोग्ध्यः फलाना “घृतश्चुतः उदकस्य रसस्य वा क्षारथियः “वाश्राः शब्दयन्त्यः । किमिव । पयसा युक्ता वाश्रः “धेनवः “इव इति ॥


स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।

स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥२

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ ।

सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः॑ । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥२

सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः ।

सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥२

“सः सोमः “पूर्व्यः प्रत्नः “पवते पूयते । अभिषूयत इत्यर्थः । “यं सोमं “दिवः द्युलोकात्, “श्येनः “इषितः स्वमात्रा प्रेषितः सन् “परि “मथायत् पर्यमथ्नात् “तिरः तीर्णं तिरस्कुर्वन् । किम् । “रजः तृतीयं लोकम् । “सः एव सोमः “मध्वः मधुररसं सोमम् “आ "युवते यौति पृथक्करोति द्युलोकात् । स्वयं “वेविजान “इत् चलन् अधो गच्छन् “कृशानोः सोमपालस्य “अस्तुः शरक्षेप्तुः सकाशात् “बिभ्युषा भीतेन “मनसाह । मध्व आ युवत इति संबन्धः । कृशानोः सोमपालत्वं ब्राह्मणे स्पष्टमुक्तं- कृशानुः सोमपालः सव्यस्य पदः' (ऐ. ब्रा. ३. २६ ) ॥


ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते ।

ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥३

ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।

ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥३

ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोऽमते ।

ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मऽब्रह्म । ये । जुजुषुः । हविःऽहविः ॥३

“ते वक्ष्यमाणाः पूर्वासः पूर्वे “उपरासः । उपरता अत्रेत्युपराः । तादृशाः “इन्दवः सोमाः “महे महते “गोमते “नः मह्यं “वाजाय अन्नाय अन्नलाभार्थं “धन्वन्तु गच्छन्तु प्राप्नुवन्तु । कीदृशा इन्दवः । “ईक्षेण्यासः ईक्षणीयाः संदर्शनीयाः “अह्यो “न । अह्यः स्त्रिय आहननात् । ता इव सुवेषाः स्त्रिय इव “चारवः रमणीयाः । त इत्युक्तं क इत्याह । “ये इन्दवः “ब्रह्मब्रह्म सर्वमपि स्तावकमन्त्रजातं "हविर्हविः सर्वमपि हविर्जातं च “जुजुषुः सेवन्ते ॥


अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इंदुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।

इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जं ॥४

अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः ।

इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥४

अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरुऽस्तुतः ।

इनस्य । यः । सदने । गर्भम् । आऽदधे । गवाम् । उरुब्जम् । अभि । अर्षति । व्रजम् ॥४

“अयम् “इन्दुः सोमः “नः अस्मान् “वनुष्यतः हन्तुमिच्छतः शत्रून् “विद्वान् जानन् हन्तुं “वनवत् हन्तु तान् । केन साधनेन । “सत्राचा सहाञ्चता “मनसा । कीदृशः । “पुरुष्टुतः बहुभिः स्तुतः । “यः सोमः “इनस्य ईश्वरस्याग्नेः “सदने स्थाने भूमौ वेद्यां वा वर्तमानः “गर्भमादधे धारयत्योषधीषु । "यश्च “गवाम् अस्मदीयानां शत्रुभिरपहृतानाम् “उरुब्जं प्रभूतानामपां पयसां जनकं “व्रजम् “अभ्यर्षति गच्छति । स वनवदिति ॥


चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।

असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥५

चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।

असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥५

चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते ।

असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥५

“चक्रिः सर्वस्य कर्ता “कृत्व्यः कर्मण्यः “रसः रसात्मकः "महान् गुणैरधिकः “अदब्धः अहिंस्यः "हुरुक् कुटिलं “यते गच्छते । इतस्ततः परिचरत इत्यर्थः । तदर्थं "दिवः सकाशात् "पवते पूयते । अन्तरिक्षस्थाद्दशापवित्रादित्यर्थः । किंचासौ सोमः "असावि सूयते । कदा । “वृजनेषु अरिष्टेषु सत्सु तत्परिहारार्थम् । कीदृशः सः । “मित्रः सर्वेषां मित्रभूतः “यज्ञियः यष्टव्यः “अत्यो “न अश्व इव “यूथे वडवायूथे स यथा “वृषयुः सन् शब्दं करोति तद्वदसौ वृषभो रसस्य वर्षिता “कनिक्रदत् शब्दं कुर्वन् असावीति ॥ ॥ २ ॥

[सम्पाद्यताम्]

टिप्पणी

९.७७.१ एष प्र कोषे मधुमाँ इति

वैधृत वासिष्ठम्

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७७&oldid=353397" इत्यस्माद् प्रतिप्राप्तम्