ऋग्वेदः सूक्तं ९.७८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.७८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.७७ ऋग्वेदः - मण्डल ९
सूक्तं ९.७८
कविर्भार्गवः।
सूक्तं ९.७९ →
दे. पवमानः सोमः। जगती।


प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।
गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥१॥
इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।
पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥२॥
समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् ।
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥३॥
गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।
यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥४॥
एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि ।
जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥५॥


सायणभाष्यम्

‘ प्र राजा वाचम्' इति पञ्चर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र राजा' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।

गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तं ॥१

प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ ।

गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥१

प्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति ।

गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निःऽकृतम् ॥१

“राजा राजमानोऽयं सोमोऽभिषूयमाणः सन् "वाचं शब्दं "जनयन् उत्पादयन् “असिष्यदत् प्रस्यन्दते । तथा “अपः वसतीवरीः "वसानः आच्छादयन् “गाः स्तुतीः' “अभि “इयक्षति अभिगच्छति । इयक्षतिर्गतिकर्मसु पठितः । “अस्य सोमस्य “रिप्रम् अनुपादेयत्वेन पापरूपम् अभिषुतवल्लीशकलादिरूपम् “अविः अविरोमनिर्मितं दशापवित्रं “तान्वा स्वीयेन वस्त्रेण “गृभ्णाति गृह्णाति शोधनसमये । पश्चात् "शुद्धः "देवानां निष्कृतं संस्कृतं स्थानम् “उप “याति उपगच्छति ॥


इंद्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।

पू॒र्वीर्हि ते॑ स्रु॒तयः॒ संति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥२

इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ ।

पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥२

इन्द्राय । सोम । परि । सिच्यसे । नृऽभिः । नृऽचक्षाः । ऊर्मिः । कविः । अज्यसे । वने ।

पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमूऽसदः ॥२

हे “सोम त्वम् “इन्द्राय इन्द्रार्थं "नृभिः नेतृभिर्ऋत्विग्भिः “परि “षिच्यसे अभिषूयसे । तथा हे सोम “नृचक्षाः नृणां यष्टॄणामनुग्रहेण द्रष्टा “ऊर्मिः प्रेर्यमाणः प्रवृद्धो वा “कविः मेधावी च त्वं “वने उदके “अज्यसे प्रेर्यसे । “पूर्वीः बह्व्यः “हि “ते "स्रुतयः मार्गाश्छिद्राणि “सन्ति “यातवे यातुम् । अल्पस्य सोमस्य अपरिमितस्रुतिगमनासंभवात्तस्य बाहुल्यमाह । “चमूषदः अभिषवणफलकयोः सीदतः “सहस्रम् अपरिमिताः “अश्वाः व्याप्ताः "हरयः हरितवर्णा अंशवः सन्ति । अथवा । इन्द्राय परिषिच्यस इत्युक्तत्वादिन्द्रप्राप्तौ मार्गसाधनयोः सद्भाव उत्तरार्धेन प्रतिपादितः । ते पुरातन्यः सरण्यः सन्तीन्द्रं प्रति यातुम् । तथा सहस्रसंख्याका हरितवर्णा अश्वाश्च सन्ति। चमूषदस्तवेति ॥


स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अं॒तर॒भि सोम॑मक्षरन् ।

ता ईं॑ हिन्वंति ह॒र्म्यस्य॑ स॒क्षणिं॒ याचं॑ते सु॒म्नं पव॑मान॒मक्षि॑तं ॥३

स॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् ।

ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥३

समुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् ।

ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम् ॥३

“समुद्रियाः । समुद्रसाधनत्वात् समुद्रमन्तरिक्षम् । तत्संबन्धिन्यः "अप्सरसः काश्चन “अन्तः यज्ञमध्ये “आसीनाः पात्रेषु वर्तमाना वसतीवर्यः “मनीषिणं मेधाविनं “सोमम् “अभि “अक्षरन् अभिषूयमाणं सोममभिक्षरन्ति । “ताः एता आपः “ईम् एनं “हर्म्यस्य हर्म्यवत्सुखकरस्य यागगृहस्य “सक्षणिं सेचनशीलं “हिन्वन्ति वर्धयन्ति पोषयन्ति । ता एव स्तोतारो वा “पवमानं सोमम् “अक्षितम् अक्षीणं “सुम्नं सुखं “याचन्ते प्रार्थयन्ते । तत्रायं भावः । काश्चनाप्सरसः सोमं राजानं मनीषिणं कामयमाना देवानपि परित्यज्य स्वर्गादागत्य राज्ञः समीपे स्थित्वा तस्य रसानाददते । स्वरसेन वर्धयन्ति तं सुखं च याचन्त इति ॥


गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।

यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुवं॑ ॥४

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् ।

यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥४

गोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् ।

यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥४

“नः अस्माकं “गोजित् गवां जेता तथा “रथजित् रथस्य जेता “हिरण्यजित् हिरण्यस्य जेता तथा “स्वर्जित् स्वर्गस्य सुखस्य जेता “अब्जित् अपां जेता “सहस्रजित् सहस्रसंख्याकस्य धनस्य जेता “सोमः “पवते पूयते । “यं “देवासः देवाः “चक्रिरे कृतवन्तः । किमर्थम्। “पीतये पानाय । कीदृशं सोमम् । मदं मदकरं “स्वादिष्ठं स्वादुतमं “द्रप्सं रसात्मकम् "अरुणम् अरुणवर्णं “मयोभुवं सुखस्य भावयितारम् ॥ एतानि सोम पर्वमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्यर्षसि ।।


ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वंद्रवि॑णान्यर्षसि ।

ज॒हि शत्रु॑मंति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥५

ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ ।

ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ । नः॒ । कृ॒धि॒ ॥५

एतानि । सोम । पवमानः । अस्मऽयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि ।

जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च । नः । कृधि ॥५

हे सोम “एतानि पूर्वमन्त्रोक्तानि गवादीनि “द्रविणानि धनानि "सत्यानि “कृण्वन् कुर्वन् “पवमानः पूयमानः “अर्षसि पवसे । “जहि च “शत्रुं “यः अस्मच्छत्रुः “अन्तिके समीपे “दूरके अत्यन्तं दूरे देशे “च वर्तते तं जहि । तथा “उर्वीं “गव्यूतिं विस्तीर्णं मार्गम् “अभयं “च “नः अस्माकं “कृधि कुरु ॥ ॥ ३ ॥


{{|


}}

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७८&oldid=208666" इत्यस्माद् प्रतिप्राप्तम्