ऋग्वेदः सूक्तं ९.४३

विकिस्रोतः तः
← सूक्तं ९.४२ ऋग्वेदः - मण्डल ९
सूक्तं ९.४३
मेध्यातिथिः काण्वः
सूक्तं ९.४४ →
दे. पवमानः सोमः। गायत्री


यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः ।
तं गीर्भिर्वासयामसि ॥१॥
तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
इन्दुमिन्द्राय पीतये ॥२॥
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
विप्रस्य मेध्यातिथेः ॥३॥
पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् ।
इन्दो सहस्रवर्चसम् ॥४॥
इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ ।
यदक्षारति देवयुः ॥५॥
पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
सोम रास्व सुवीर्यम् ॥६॥


सायणभाष्यम्

यो अत्यइव' इति षडृचमेकोनविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “यो अत्यइव' इत्यनुक्रान्तम् । गतो विनियोगः ॥


यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।

तं गी॒र्भिर्वा॑सयामसि ॥१

यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः ।

तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥१

यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः ।

तम् । गीःऽभिः । वासयामसि ॥१

“यः सोमः “अत्यइव अतनशीलोऽश्व इव “गोभिः वसतीवरीभिरद्भिर्गोविकारैः पय आदिभिर्वा मृज्यते मिश्र्यते । किमर्थम् । “मदाय देवानाम् । कीदृशः । यः “हर्यतः कान्तः । “तं सोमं “गीर्भिः स्तुतिभिः “वासयामसि वासयामः ॥


तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुंभंति पू॒र्वथा॑ ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥२

तम् । नः॒ । विश्वाः॑ । अ॒व॒स्युवः॑ । गिरः॑ । शु॒म्भ॒न्ति॒ । पू॒र्वऽथा॑ ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२

तम् । नः । विश्वाः । अवस्युवः । गिरः । शुम्भन्ति । पूर्वऽथा ।

इन्दुम् । इन्द्राय । पीतये ॥२

“तम् “इन्दुं सोमं “नः अस्माकं “विश्वाः सर्वाः “अवस्युवः । अवो रक्षणम् । तदिच्छन्त्यः “गिरः स्तुतयः “पूर्वथा पूर्वमिव पूर्वं यथा तथैवेदानीमपि “शुम्भन्ति दीपयन्ति । किमर्थम् । “इन्द्राय इन्द्रस्य “पीतये पानाय ।।


पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।

विप्र॑स्य॒ मेध्या॑तिथेः ॥३

पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः ।

विप्र॑स्य । मेध्य॑ऽअतिथेः ॥३

पुनानः । याति । हर्यतः । सोमः । गीःऽभिः । परिऽकृतः ।

विप्रस्य । मेध्यऽअतिथेः ॥३

“पुनानः पूयमानः “हर्यतः कमनीयः “सोमो “गीर्भिः “परिष्कृतः स्तुतिभिरलंकृतः “याति कलशं प्रति । किमर्थम् । “विप्रस्य मेधाविनः “मेध्यातिथेः मम यागार्थम् । यद्वा । मम गीर्भिरिति संबन्धः॥


पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रियं॑ ।

इंदो॑ स॒हस्र॑वर्चसं ॥४

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् ।

इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥४

पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । सुऽश्रियम् ।

इन्दो इति । सहस्रऽवर्चसम् ॥४

हे “पवमान “इन्दो “सोम “अस्मभ्यं “सुश्रियं शोभनया श्रिया युक्तं “सहस्रवर्चसं बहुदीप्तिं “रयिं धनं “विदाः । देहीत्यर्थः ।।


इंदु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रंति प॒वित्र॒ आ ।

यदक्षा॒रति॑ देव॒युः ॥५

इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ ।

यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥५

इन्दुः । अत्यः । न । वाजऽसृत् । कनिक्रन्ति । पवित्रे । आ ।

यत् । अक्षाः । अति । देवऽयुः ॥५

अयम् “इन्दुः “वाजसृत् संग्रामसरणः “अत्यो “न अश्व इव “पवित्र “आ पवित्रे “कनिक्रन्ति शब्दं करोति । “यत् यदा “अक्षाः क्षरति । क्षर संचलने' इत्यस्माच्छान्दसे लुङि तिपि सिच् । ‘ बहुलं छन्दसि' इतीडभावः । इडभावे च ' रात्सस्य ' इति सलोपः । “देवयुः देवकामः सन् तदा शब्दं करोति ॥


पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।

सोम॒ रास्व॑ सु॒वीर्यं॑ ॥६

पव॑स्व । वाज॑ऽसातये । विप्र॑स्य । गृ॒ण॒तः । वृ॒धे ।

सोम॑ । रास्व॑ । सु॒ऽवीर्य॑म् ॥६

पवस्व । वाजऽसातये । विप्रस्य । गृणतः । वृधे ।

सोम । रास्व । सुऽवीर्यम् ॥६

हे सोम “पवस्व क्षर । किमर्थम् । “वाजसातये अन्नलाभाय। तथा “गृणतः स्तुवतः “विप्रस्य मम मेध्यातिथेः “वृधे वर्धनाय च । हे "सोम “सुवीर्यं शोभनवीर्योपेतं पुत्रं च “रास्व देहि ॥ ॥ ३३ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टकेऽष्टमोऽध्यायः ॥

समाप्तं च षष्ठाष्टकम् ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४३&oldid=208630" इत्यस्माद् प्रतिप्राप्तम्