ऋग्वेदः सूक्तं ९.४०

विकिस्रोतः तः
← सूक्तं ९.३९ ऋग्वेदः - मण्डल ९
सूक्तं ९.४०
बृहन्मतिराङ्गिरसः
सूक्तं ९.४१ →
दे. पवमानः सोमः। गायत्री


पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ॥१॥
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः ।
ध्रुवे सदसि सीदति ॥२॥
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणम् ॥३॥
विश्वा सोम पवमान द्युम्नानीन्दवा भर ।
विदाः सहस्रिणीरिषः ॥४॥
स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
जरितुर्वर्धया गिरः ॥५॥
पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
वृषन्निन्दो न उक्थ्यम् ॥६॥


सायणभाष्यम्

‘पुनानः' इति षडृचं षोडशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पुनानः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।

शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥१

पु॒ना॒नः । अ॒क्र॒मी॒त् । अ॒भि । विश्वाः॑ । मृधः॑ । विऽच॑र्षणिः ।

शु॒म्भन्ति॑ । विप्र॑म् । धी॒तिऽभिः॑ ॥१

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विऽचर्षणिः ।

शुम्भन्ति । विप्रम् । धीतिऽभिः ॥१

“पुनानः पूयमानः “विचर्षणिः द्रष्टा सोमः “विश्वाः सर्वान् “मृधः हिंसकान् शत्रून् “अभि “अक्रमीत् अतिक्रान्तवान् । तं “विप्रं मेधाविनं “धीतिभिः कर्मभिरभिषवादिभिः स्तुतिभिर्वा “शुम्भन्ति दीपयन्ति अलंकुर्वन्ति ॥


आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।

ध्रु॒वे सद॑सि सीदति ॥२

आ । योनि॑म् । अ॒रु॒णः । रु॒ह॒त् । गम॑त् । इन्द्र॑म् । वृषा॑ । सु॒तः ।

ध्रु॒वे । सद॑सि । सी॒द॒ति॒ ॥२

आ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रम् । वृषा । सुतः ।

ध्रुवे । सदसि । सीदति ॥२

अयम् “अरुणः अरुणवर्णः सोमः “योनिं स्थानं द्रोणकलशम् “आ “रुहत् आरोहति । ततः “इन्द्रं “गमत् गच्छति । कुतः सन् । अयं “वृषा वर्षकः फलानां “सुतः अभिषुतः सन् गत्वा “ध्रुवे “सदसि स्थिरे स्थाने द्युलोकाख्ये “सीदति निवसति ॥


नू नो॑ र॒यिं म॒हामिं॑दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।

आ प॑वस्व सह॒स्रिणं॑ ॥३

नु । नः॒ । र॒यिम् । म॒हाम् । इ॒न्दो॒ इति॑ । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥३

नु । नः । रयिम् । महाम् । इन्दो इति । अस्मभ्यम् । सोम । विश्वतः ।

आ । पवस्व । सहस्रिणम् ॥३

हे “सोम अभिषुतस्त्वं हे “इन्दो “नः “अस्मभ्यं “नु क्षिप्रं "महां महान्तं “सहस्रिणम् असंख्यातं “रयिं धनं “विश्वतः “आ “पवस्व सर्वतः परिस्रव ॥


विश्वा॑ सोम पवमान द्यु॒म्नानीं॑द॒वा भ॑र ।

वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥४

विश्वा॑ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि॑ । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ।

वि॒दाः । स॒ह॒स्रिणीः॑ । इषः॑ ॥४

विश्वा । सोम । पवमान । द्युम्नानि । इन्दो इति । आ । भर ।

विदाः । सहस्रिणीः । इषः ॥४

हे "सोम “पवमान पूयमान “इन्दो दीप्त त्वं “विश्वा सर्वाणि बहुविधानि “द्युम्नानि द्रविणानि “आ “भर आहर । “विदाः लम्भय च “सहस्रिणीः सहस्रसंख्याकानि “इषः अन्नानि ॥


स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्यं॑ ।

ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥५

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ।

ज॒रि॒तुः । व॒र्ध॒य॒ । गिरः॑ ॥५

सः । नः । पुनानः । आ । भर । रयिम् । स्तोत्रे । सुऽवीर्यम् ।

जरितुः । वर्धय । गिरः ॥५

हे सोम “सः त्वं “नः अस्मभ्यं “स्तोत्रे स्तोतृभ्यः “पुनानः पूयमानोऽभिषूयमाणः “आ “भर आहर । किम् । “रयिं धनम् । कीदृशम् । “सुवीर्यं सुपुत्रम् । किंच “जरितुः स्तोतुः “गिरः स्तुतीः “वर्धय ॥


पु॒ना॒न इं॑द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं ।

वृष॑न्निन्दो न उ॒क्थ्यं॑ ॥६

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।

वृष॑न् । इ॒न्दो॒ इति॑ । नः॒ । उ॒क्थ्य॑म् ॥६

पुनानः । इन्दो इति । आ । भर । सोम । द्विऽबर्हसम् । रयिम् ।

वृषन् । इन्दो इति । नः । उक्थ्यम् ॥६

हे “इन्दो “सोम “पुनानः पूयमानस्त्वम् “आ “भर आहर । किम् । “रयिं धनम् । कीदृशं धनम् । “द्विबर्हसं द्वयोः द्युपृथिव्याख्ययोः स्थानयोः परिवृद्धम् । तदेवाह । हे “इन्दो’ “वृषन् वर्षक "नः अस्मभ्यम् “उक्थ्यं स्तुत्यं धनमा भर ॥ ॥ ३० ॥

[सम्पाद्यताम्]

टिप्पणी

९.४०.१ पुनानो अक्रमीदभि इति

अंकतेः साम, (वैरूपं)

सत्रासाहीयम्

पूर्वयामम्

यामोत्तरम्


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४०&oldid=363168" इत्यस्माद् प्रतिप्राप्तम्