ऋग्वेदः सूक्तं ९.३८

विकिस्रोतः तः
← सूक्तं ९.३७ ऋग्वेदः - मण्डल ९
सूक्तं ९.३८
रहूगण आङ्गिरसः।
सूक्तं ९.३९ →
दे. पवमानः सोमः। गायत्री।


एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।
गच्छन्वाजं सहस्रिणम् ॥१॥
एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥२॥
एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भते ॥३॥
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
गच्छञ्जारो न योषितम् ॥४॥
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
य इन्दुर्वारमाविशत् ॥५॥
एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
क्रन्दन्योनिमभि प्रियम् ॥६॥


सायणभाष्यम्

‘एषः' इति षडृचं चतुर्दशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘एष उ स्यः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।

गच्छ॒न्वाजं॑ सह॒स्रिणं॑ ॥१

ए॒षः । ऊं॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।

गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥१

एषः । ऊं इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति ।

गच्छन् । वाजम् । सहस्रिणम् ॥१

“स्यः स प्रसिद्धः “एषः अभिषुतः सोमः “वृषा वर्षिता “रथः रंहणस्वभावः “अव्यो “वारेभिः अवेर्वालैर्दशापवित्रेण “अर्षति गच्छति कलशम् । “वाजम् अन्नं “सहस्रिणं सहस्रसंख्याकं यजमानाय प्रदातुं “गच्छन् द्रोणकलशं प्रविशन्नर्षतीत्यर्थः । "उ पूरणः ॥


ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥२

ए॒तम् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२

एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥२

"एतम् “इन्दुं क्लिद्यमानं “हरिं हरितवर्णं सोमं "त्रितस्य ऋषेः "योषणः अङ्गुलयः "अद्रिभिः “हिन्वन्ति “इन्द्राय इन्द्रस्य “पीतये पानाय ॥


ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यंते॑ अप॒स्युवः॑ ।

याभि॒र्मदा॑य॒ शुंभ॑ते ॥३

ए॒तम् । त्यम् । ह॒रितः॑ । दश॑ । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।

याभिः॑ । मदा॑य । शुम्भ॑ते ॥३

एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः ।

याभिः । मदाय । शुम्भते ॥३

"एतं “त्यं तं सोममध्वर्योः “दश “हरितः हरणस्वभावा अङ्गलयः “अपस्युवः कर्मेच्छवः सत्यः "मर्मृज्यन्ते शोधयन्ति । “याभिः इन्द्रस्य “मदाय “शुम्भते दीप्यते । शोध्यत इत्यर्थः । तमेतमिति संबन्धः ॥


ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।

गच्छं॑जा॒रो न यो॒षितं॑ ॥४

ए॒षः । स्यः । मानु॑षीषु । आ । श्ये॒नः । न । वि॒क्षु । सी॒द॒ति॒ ।

गच्छ॑न् । जा॒रः । न । यो॒षित॑म् ॥४

एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति ।

गच्छन् । जारः । न । योषितम् ॥४

“स्यः सः “एषः सोमः “मानुषीषु “विक्षु प्रजासु यजमानरूपास्वनुग्रहेण “आ “सीदति “श्येनो “न श्येन इव । पुनः क इव । “योषितं “गच्छन् अभिगच्छन् “जारो “न जार इव । यथा संकेतितस्तस्याः कामपूरणाय गूढो गच्छति तद्वदित्यर्थः ॥


ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।

य इंदु॒र्वार॒मावि॑शत् ॥५

ए॒षः । स्यः । मद्यः॑ । रसः॑ । अव॑ । च॒ष्टे॒ । दि॒वः । शिशुः॑ ।

यः । इन्दुः॑ । वार॑म् । आ । अवि॑शत् ॥५

एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः ।

यः । इन्दुः । वारम् । आ । अविशत् ॥५

“स्यः सः “एषः “मद्यः मदनिमित्तः “रसः “अव “चष्टे सर्वमवपश्यति। "दिवः “शिशुः । द्युपुत्रः । तत्रोत्पत्तेः पुत्रत्वमस्य । “य “इन्दुः दीप्तः सोमः “वारं दशापवित्रम् "आविशत् आविशति स एष इति ॥


ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।

क्रंद॒न्योनि॑म॒भि प्रि॒यं ॥६

ए॒षः । स्यः । पी॒तये॑ । सु॒तः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।

क्रन्द॑न् । योनि॑म् । अ॒भि । प्रि॒यम् ॥६

एषः । स्यः । पीतये । सुतः । हरिः । अर्षति । धर्णसिः ।

क्रन्दन् । योनिम् । अभि । प्रियम् ॥६

“एष “स्यः स सोमः “पीतये पानाय "सुतः अभिषुतः “हरिः हरितवर्णः “धर्णसिः धारकः “प्रियं स्वप्रियभूतं "योनिं स्थानं द्रोणकलशं “क्रन्दन् शब्दयन् "अभि "अर्षति गच्छति ॥ ॥ २८॥

[सम्पाद्यताम्]

टिप्पणी


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३८&oldid=308761" इत्यस्माद् प्रतिप्राप्तम्