ऋग्वेदः सूक्तं ९.२१

विकिस्रोतः तः
← सूक्तं ९.२० ऋग्वेदः - मण्डल ९
सूक्तं ९.२१
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२२ →
दे. पवमानः सोमः। गायत्री।


एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
मत्सरासः स्वर्विदः ॥१॥
प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
स्वयं स्तोत्रे वयस्कृतः ॥२॥
वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् ।
सिन्धोरूर्मा व्यक्षरन् ॥३॥
एते विश्वानि वार्या पवमानास आशत ।
हिता न सप्तयो रथे ॥४॥
आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे ।
यो अस्मभ्यमरावा ॥५॥
ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।
शुक्राः पवध्वमर्णसा ॥६॥
एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।
सतः प्रासाविषुर्मतिम् ॥७॥


सायणभाष्यम्

"एते धावन्ति' इति सप्तर्चमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एते धावन्ति' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ते धा॑वं॒तींद॑वः॒ सोमा॒ इंद्रा॑य॒ घृष्व॑यः ।

म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥१

ए॒ते । धा॒व॒न्ति॒ । इन्द॑वः । सोमाः॑ । इन्द्रा॑य । घृष्व॑यः ।

म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥१

एते । धावन्ति । इन्दवः । सोमाः । इन्द्राय । घृष्वयः ।

मत्सरासः । स्वःऽविदः ॥१

"एते “सोमाः “इन्द्राय “धावन्ति गच्छन्ति । कीदृशा एते । “इन्दवः क्लेदयितारो दीप्ता वा “घृष्वयः घर्षणशीलाः “मत्सरासः मादयितारः “स्वर्विदः स्वर्लोकस्य लम्भयितारः ।।


प्र॒वृ॒ण्वंतो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।

स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥२

प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ ।

स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥२

प्रऽवृण्वन्तः । अभिऽयुजः । सुस्वये । वरिवःऽविदः ।

स्वयम् । स्तोत्रे । वयःऽकृतः ॥२

“प्रवृण्वन्तः सुवानं प्रकर्षेण संभजन्तः तथा “अभियुजः अभियोजयितारः "सुष्वये सुष्ठु अभिषवकर्त्रे “वरिवोविदः । ‘ वरिवः' इति धननाम । तस्य लम्भयितारः “स्वयं “स्तोत्रे “वयस्कृतः अन्नस्य कर्तारः । एते धावन्तीति संबन्धः ॥


वृथा॒ क्रीळं॑त॒ इंद॑वः स॒धस्थ॑म॒भ्येक॒मित् ।

सिंधो॑रू॒र्मा व्य॑क्षरन् ॥३

वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् ।

सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥३

वृथा । क्रीळन्तः । इन्दवः । सधऽस्थम् । अभि । एकम् । इत् ।

सिन्धोः । ऊर्मा । वि । अक्षरन् ॥३

“वृथा अनायासेन “क्रीळन्तः “इन्दवः सोमाः “एकमित् एकमेव “सधस्थं सहस्थानं द्रोणकलशं वा “अभि अक्षरन्निति शेषः । “सिन्धोरूर्मा वसतीवरीषु “व्यक्षरन् ।।


ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।

हि॒ता न सप्त॑यो॒ रथे॑ ॥४

ए॒ते । विश्वा॑नि । वार्या॑ । पव॑मानासः । आ॒श॒त॒ ।

हि॒ताः । न । सप्त॑यः । रथे॑ ॥४

एते । विश्वानि । वार्या । पवमानासः । आशत ।

हिताः । न । सप्तयः । रथे ॥४

“एते सोमाः “पवमानासः पूयमानाः “विश्वानि “वार्या “वार्याणि वरणीयानि धनानि “आशत व्याप्नुवन् । “रथे “हिताः स्थापिताः “नः “सप्तयः अश्वा इव । ते यथा रथमभिमतं देशं प्राप्नुवन्ति तद्वद्धनमस्माकं प्रायच्छन्नित्यर्थः ॥


आस्मि॑न्पि॒शंग॑मिंदवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।

यो अ॒स्मभ्य॒मरा॑वा ॥५

आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ ।

यः । अ॒स्मभ्य॑म् । अरा॑वा ॥५

आ । अस्मिन् । पिशङ्गम् । इन्दवः । दधात । वेनम् । आऽदिशे ।

यः । अस्मभ्यम् । अरावा ॥५

हे 'इन्दवः सोमाः “अस्मिन् यजमाने “पिशङ्गं बहुरूपं मणिमुक्ताहिरण्यादिभेदेन नानारूपं “वेनं कामयन्तं बहुविधं कामम् “आदिशे अस्मभ्यमादेशनाय “आ “दधात आयच्छतः । “यः यजमानः “अस्मभ्यम् "अरावा ----- प्रयच्छति प्राप्तकाम एव खलु ऋत्विग्भ्यः प्रयच्छति ॥


ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।

शु॒क्राः प॑वध्व॒मर्ण॑सा ॥६

ऋ॒भुः । न । रथ्य॑म् । नव॑म् । दधा॑त । केत॑म् । आ॒ऽदिशे॑ ।

शु॒क्राः । प॒व॒ध्व॒म् । अर्ण॑सा ॥६

ऋभुः । न । रथ्यम् । नवम् । दधात । केतम् । आऽदिशे ।

शुक्राः । पवध्वम् । अर्णसा ॥६

“ऋभुर्न उरु भासमानो रथस्वामीव स यथा “रथ्यं रथस्य नेतारं “नवं स्तुत्यं कुशलं सारथिनमग्र आधत्ते तद्वदस्मदीयेऽस्मिन् “आदिशे स्वामिनि "केतं प्रज्ञानं “दधात स्थापयत । हे सोमाः योऽस्मभ्यं प्रयच्छति तस्मिन्नित्यर्थः। हे सोमाः "अर्णसा उदकेन “शुक्राः दीप्ताः सन्तः “पवध्वं क्षरध्वम्॥


ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।

स॒तः प्रासा॑विषुर्म॒तिं ॥७

ए॒ते । ऊं॒ इति॑ । त्ये । अ॒वी॒व॒श॒न् । काष्ठा॑म् । वा॒जिनः॑ । अ॒क्र॒त॒ ।

स॒तः । प्र । अ॒सा॒वि॒षुः॒ । म॒तिम् ॥७

एते । ऊं इति । त्ये । अवीवशन् । काष्ठाम् । वाजिनः । अक्रत ।

सतः । प्र । असाविषुः । मतिम् ॥७

“त्ये ते “एत “उ एत एव सोमाः “अवीवशन् कामयन्ते यज्ञम् । कान्त्वा च “वाजिनः बलवन्तोऽन्नवन्तो वा सोमाः “काष्ठाम् “अक्रत निवासस्थानमकुर्वन् । द्रोणकलशादुद्गता ग्रहानित्यर्थः। “सतः यजमानस्य-स्तोतुर्वा “मतिं बुद्धिं स्तुतिं वा “प्रासाविषुः प्रैरयन् ॥ ॥ ११ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२१&oldid=283271" इत्यस्माद् प्रतिप्राप्तम्