ऋग्वेदः सूक्तं ९.२२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.२२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.२१ ऋग्वेदः - मण्डल ९
सूक्तं ९.२२
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२३ →
दे. पवमानः सोमः। गायत्री।


एते सोमास आशवो रथा इव प्र वाजिनः ।
सर्गाः सृष्टा अहेषत ॥१॥
एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
अग्नेरिव भ्रमा वृथा ॥२॥
एते पूता विपश्चितः सोमासो दध्याशिरः ।
विपा व्यानशुर्धियः ॥३॥
एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
इयक्षन्तः पथो रजः ॥४॥
एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ।
उतेदमुत्तमं रजः ॥५॥
तन्तुं तन्वानमुत्तममनु प्रवत आशत ।
उतेदमुत्तमाय्यम् ॥६॥
त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
ततं तन्तुमचिक्रदः ॥७॥


सायणभाष्यम्

"एते सोमासः' इति सप्तर्चं द्वाविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एते सोमासः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।

सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥१

ए॒ते । सोमा॑सः । आ॒शवः॑ । रथाः॑ऽइव । प्र । वा॒जिनः॑ ।

सर्गाः॑ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥१

एते । सोमासः । आशवः । रथाःऽइव । प्र । वाजिनः ।

सर्गाः । सृष्टाः । अहेषत ॥१

"एते पूयमानाः “सोमासः सोमाः “सृष्टाः अध्वर्युणा आशवः दशापवित्रादधोगमने शीघ्राः “प्र “अहेषत प्रहेषन्ते । शीघ्रगमने दृष्टान्तद्वयम् । आजौ सृष्टाः शीघ्राः “रथाइव तथोक्तलक्षणाः “वाजिनः इव वेजनवन्तोऽश्वा इव।।


ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।

अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥२

ए॒ते । वाताः॑ऽइव । उ॒रवः॑ । प॒र्जन्य॑स्यऽइव । वृ॒ष्टयः॑ ।

अ॒ग्नेःऽइ॑व । भ्र॒माः । वृथा॑ ॥२

एते । वाताःऽइव । उरवः । पर्जन्यस्यऽइव । वृष्टयः ।

अग्नेःऽइव । भ्रमाः । वृथा ॥२

“एते सोमाः “उरवः महान्तः “वाताइव वायव इव “वृथा अनायासेन व्यानशुः इत्युत्तरत्र संबन्धनीयम् । अथवाध्याहारेण निःसरन्तीति योज्यम् । तथा “पर्जन्यस्य “वृष्टयः “इव वर्षा यथा तथैव । किंच “अग्नेः “भ्रमाः भ्रमणा ज्वालासंचाराः “इव ॥


ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।

वि॒पा व्या॑नशु॒र्धियः॑ ॥३

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।

वि॒पा । वि । आ॒न॒शुः॒ । धियः॑ ॥३

एते । पूताः । विपःऽचितः । सोमासः । दधिऽआशिरः ।

विपा । वि । आनशुः । धियः ॥३

"एते “सोमासः सोमाः “पूताः शुद्धाः “विपश्चितः प्राज्ञाः “दध्याशिरः दध्याश्रयणाः “विपा प्रज्ञानेन “धियः अस्मदीयानि कर्माणि “व्यानशुः व्याप्नुवन्ति ।।


ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।

इय॑क्षंतः प॒थो रजः॑ ॥४

ए॒ते । मृ॒ष्टाः । अम॑र्त्याः । स॒सृ॒ऽवांसः॑ । न । श॒श्र॒मुः॒ ।

इय॑क्षन्तः । प॒थः । रजः॑ ॥४

एते । मृष्टाः । अमर्त्याः । ससृऽवांसः । न । शश्रमुः ।

इयक्षन्तः । पथः । रजः ॥४

“एते सोमाः “मृष्टाः दशापवित्रेण शोधिताः “अमर्त्याः अमरणधर्माणः “ससृवांसः हविर्धानात् सरन्तः “पथः मार्गान् “रजः लोकांश्च “इयक्षन्तः गन्तुमिच्छन्तः “न “शश्रमुः न श्राम्यन्ति ॥


ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यंतो॒ व्या॑नशुः ।

उ॒तेदमु॑त्त॒मं रजः॑ ॥५

ए॒ते । पृ॒ष्ठानि॑ । रोद॑सोः । वि॒ऽप्र॒यन्तः॑ । वि । आ॒न॒शुः॒ ।

उ॒त । इ॒दम् । उ॒त्ऽत॒मम् । रजः॑ ॥५

एते । पृष्ठानि । रोदसोः । विऽप्रयन्तः । वि । आनशुः ।

उत । इदम् । उत्ऽतमम् । रजः ॥५

“एते सोमाः “रोदसो: द्यावापृथिव्योः “पृष्ठानि “विप्रयन्तः विविधं गच्छन्तः “व्यानशुः व्याप्नुवन्ति । "उत अपि च “इदमुत्तमं “रजः द्युलोकं व्यानशुः । आहुतिद्वारेणेति भावः । रोदसोरित्यत्रान्तरिक्षोऽभिप्रेतः ।।


तंतुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।

उ॒तेदमु॑त्त॒माय्यं॑ ॥६

तन्तु॑म् । त॒न्वा॒नम् । उ॒त्ऽत॒मम् । अनु॑ । प्र॒ऽवतः॑ । आ॒श॒त॒ ।

उ॒त । इ॒दम् । उ॒त्त॒माय्य॑म् ॥६

तन्तुम् । तन्वानम् । उत्ऽतमम् । अनु । प्रऽवतः । आशत ।

उत । इदम् । उत्तमाय्यम् ॥६

“तन्तुं यज्ञं “तन्वानम् “उत्तमम् उत्कृष्टं सोमम् “अनु “आशत “प्रवतः नद्यः । “उत अपि च “इदं कर्म अनेन सोमेन “उत्तमाय्यम् उत्तमीकृतम्। अथवा तन्तुं तन्वानं सोमं प्रवतोऽधःस्थिताः सर्वा अन्वाशत । उतेदमुत्तमाख्यं रजः । द्युलोक इत्यर्थः । सोऽप्यन्वश्नुते पृथिव्या चान्तरिक्षेण च । उत्तमीकृतमुत्तमाय्यम् ॥


त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।

त॒तं तंतु॑मचिक्रदः ॥७

त्वम् । सो॒म॒ । प॒णिऽभ्यः॑ । आ । वसु॑ । गव्या॑नि । धा॒र॒यः॒ ।

त॒तम् । तन्तु॑म् । अ॒चि॒क्र॒दः॒ ॥७

त्वम् । सोम । पणिऽभ्यः । आ । वसु । गव्यानि । धारयः ।

ततम् । तन्तुम् । अचिक्रदः ॥७

हे "सोम “त्वं “पणिभ्यः असुरेभ्यो लुब्धकेभ्यो वा सकाशात् “गव्यानि गोहितानि “वसु वसूनि गोयूथानि वसूनि चेति वा “आ आहृत्य “धारयः धारयसि । तथा “तन्तुं यज्ञं प्रति “ततं विस्तृतं यथा भवति तथा “अचिक्रदः शब्दमकार्षीः ॥ ॥ १२ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२२&oldid=208609" इत्यस्माद् प्रतिप्राप्तम्