ऋग्वेदः सूक्तं ९.९९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.९९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.९८ ऋग्वेदः - मण्डल ९
सूक्तं ९.९९
रेभसूनू काश्यपौ
सूक्तं ९.१०० →
दे. पवमानः सोमः। अनुष्टुप्, १ बृहती


आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् ।
शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥१॥
अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥२॥
तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥३॥
तं गाथया पुराण्या पुनानमभ्यनूषत ।
उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥४॥
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् ।
दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥५॥
स पुनानो मदिन्तमः सोमश्चमूषु सीदति ।
पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥६॥
स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।
विदे यदासु संददिर्महीरपो वि गाहते ॥७॥
सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे ।
इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥८॥


सायणभाष्यम्

‘ आ हर्यताय' इत्यष्टर्चं तृतीयं सूक्तम् । कश्यपगोत्रौ रेभसूनू एतत्संज्ञौ द्वावृषी । आद्या बृहती सप्तानुष्टुभः। पवमानसोमो देवता । तथा चानुक्रान्तम्-' आ हर्यतायाष्टौ रेभसूनू काश्यपौ बृहत्याद्या ' इति । गतो विनियोगः ॥


आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वंति॒ पौंस्यं॑ ।

शु॒क्रां व॑यं॒त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥१

आ । ह॒र्य॒ताय॑ । धृ॒ष्णवे॑ । धनुः॑ । त॒न्व॒न्ति॒ । पौंस्य॑म् ।

शु॒क्राम् । व॒य॒न्ति॒ । असु॑राय । निः॒ऽनिज॑म् । वि॒पाम् । अग्रे॑ । म॒ही॒युवः॑ ॥१

आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौंस्यम् ।

शुक्राम् । वयन्ति । असुराय । निःऽनिजम् । विपाम् । अग्रे । महीयुवः ॥१

"हर्यताय सर्वैः स्पृहणीयाय “धृष्णवे शत्रूणां धर्षणशीलाय सोमाय “पौंस्यं पुंस्त्वस्याभिव्यञ्जकं “धनुः “आ “तन्वन्ति । धनुषि ज्यां कुर्वन्तीति । सोमस्य धाराविसर्गार्थं वितायमानं पवित्रमभिधीयते । तदेव विवृणोति । “महीयुवः पूजाकामा ऋत्विजः "विपां मेधाविनां देवानाम् "अग्रे पुरस्तात् “शुक्रां शुक्लवर्णां "निर्णिजं यथा सोमो निर्णिज्यते ताम् "असुराय बलवते "वयन्ति वितन्वन्ति । दशापवित्रं विस्तारयन्तीत्यर्थः । वयतिर्गतिकर्मा ॥


अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते ।

यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वंति॒ यात॑वे ॥२

अध॑ । क्ष॒पा । परि॑ऽकृतः । वाजा॑न् । अ॒भि । प्र । गा॒ह॒ते॒ ।

यदि॑ । वि॒वस्व॑तः । धियः॑ । हरि॑म् । हि॒न्वन्ति॑ । यात॑वे ॥२

अध । क्षपा । परिऽकृतः । वाजान् । अभि । प्र । गाहते ।

यदि । विवस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥२

“क्षपा । 'सुपां सुलुक्' इति पञ्चम्या आकारः । क्षपाया रात्रेः "अध अनन्तरं प्रातःकाले “परिष्कृतः । भूषणार्थे ' संपर्युपेभ्यः' इति करोतेः सुडागमः । अद्भिरलंकृतः । यद्वा । क्षपयित्र्यां सेनायामलंकृतः । सोमः "वाजान् अन्नानि बलानि वाभिलक्ष्य “प्र “गाहते प्रगच्छति । "विवस्वतः परिचरणवतो यजमानस्य "धियः कर्मसाधनभूता अङ्गुलयः "हरिं हरितवर्णमेतमंशुं “यातवे पात्राण्यभिगमनाय "यदि “हिन्वन्ति प्रेरयन्ति तर्हि सवनानि गच्छतीति ॥


तम॑स्य मर्जयामसि॒ मदो॒ य इं॑द्र॒पात॑मः ।

यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥३

तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः ।

यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥३

तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रऽपातमः ।

यम् । गावः । आसऽभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥३

"अस्य सोमस्य "तं रसं “मर्जयामसि मर्जयामः शोधयामः । अलंकुर्मो वा। “यः "मदः मदको रसः "इन्द्रपातमः इन्द्रेणात्यन्तं पातव्यो भवति । किंच “गावः गन्तारः "सूरयः स्तोतारः “पुरा “च "नूनम् इदानीं च "यं सोमरसम् "आसभिः आस्यैः "दधुः धारयन्ति । पिबन्तीति यावत् । यद्वा । गावो धेनवो यं सोमं तृणादिष्ववस्थितमासभिरास्यैर्दधुर्धारयन्ति तृणरूपेण भक्षयन्ति ॥


तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत ।

उ॒तो कृ॑पंत धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥४

तम् । गाथ॑या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ ।

उ॒तो इति॑ । कृ॒प॒न्त॒ । धी॒तयः॑ । दे॒वाना॑म् । नाम॑ । बिभ्र॑तीः ॥४

तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत ।

उतो इति । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥४

“पुनानं पूयमानं "तं सोमं "पुराण्या पुरा कृतया "गाथया स्तुत्या "अभ्यनूषत स्तोतारः अभिष्टुवन्ति । 'नू स्तवने'। लुङि रूपम् । "उतो अपि च "नाम कर्मार्थं नमनं "बिभ्रतीः बिभ्राणाः “धीतयः "अङ्गुलयः "देवानां सोमरूपहविष्प्रदानाय "कृपन्त कल्पयन्ति समर्था भवन्ति । ‘ कृपू सामर्थ्ये ' ॥


तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनंति धर्ण॒सिं ।

दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥५

तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।

दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥५

तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् ।

दूतम् । न । पूर्वऽचित्तये । आ । शासते । मनीषिणः ॥५

“उक्षमाणम् अद्भिः सिच्यमानं “धर्णसिं सर्वस्य धारकं "तं सोमम् "अव्यये अविमये "वारे वाले पवित्रे “पुनन्ति शोधयन्ति । ततः "मनीषिणः मेधाविनो यजमानाः तमिमं सोमं "दूतं “न दूतमिव "पूर्वचित्तये देवानां पूर्वमेव प्रज्ञापनाय “आ “शासते प्रार्थयन्ते ॥ ॥ २५ ॥


स पु॑ना॒नो म॒दिंत॑मः॒ सोम॑श्च॒मूषु॑ सीदति ।

प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥६

सः । पु॒ना॒नः । म॒दिन्ऽत॑मः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ।

प॒शौ । न । रेतः॑ । आ॒ऽदध॑त् । पतिः॑ । व॒च॒स्य॒ते॒ । धि॒यः ॥६

सः । पुनानः । मदिन्ऽतमः । सोमः । चमूषु । सीदति ।

पशौ । न । रेतः । आऽदधत् । पतिः । वचस्यते । धियः ॥६

“मदिन्तमः अत्यन्तं मादयिता “सः "सोमः "पुनानः पूयमानः सन् “चमूषु चमसेषु “सीदति । ततः "पशौ "न यथा पशौ कश्चिद्वृषभो रेत आदधाति तद्वञ्चमसादिषु "रेतः स्वीयं रसम् “आदधत् आदधानः "धियः कर्मणः "पतिः पालयितायं सोमः “वचस्यते अभिष्टूयते ॥


स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।

वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥७

सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥७

सः । मृज्यते । सुकर्मऽभिः । देवः । देवेभ्यः । सुतः ।

विदे । यत् । आसु । सम्ऽददिः । महीः । अपः । वि । गाहते ॥७

“देवेभ्यः देवार्थं “सुतः अभिषुतः “देवः द्योतमानः स्तोतव्यो वा "सः सोमः "सुकर्मभिः ऋत्विग्भिः "मृज्यते परिपूयते । "यत् यदायं सोमः “आसु प्रजासु "संददिः सम्यग्धनदानशील इति “विदे ज्ञायते तदानीं "महीः महतीः "अपः वसतीवरीः "वि “गाहते विशेषेणाभिगच्छति । यदा सोममभिषुण्वन्ति तदा तेभ्यो धनं प्रयच्छतीत्यर्थः ॥


सु॒त इं॑दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे ।

इंद्रा॑य मत्स॒रिंत॑मश्च॒मूष्वा नि षी॑दसि ॥८

सु॒तः । इ॒न्दो॒ इति॑ । प॒वित्रे॑ । आ । नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ।

इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः । च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥८

सुतः । इन्दो इति । पवित्रे । आ । नृऽभिः । यतः । वि । नीयसे ।

इन्द्राय । मत्सरिन्ऽतमः । चमूषु । आ । नि । सीदसि ॥८

हे “इन्दो “सुतः अभिषुतः “यतः आयतः सर्वतो विस्तृतस्त्वं “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “पवित्रे “वि “नीयसे विशेषेण नीयमानो भवसि । ततः “मत्सरिन्तमः अतिशयेन मादयिता त्वम् “इन्द्राय इन्द्रार्थं “चमूषु चमसेषु “आ “नि “षीदसि ॥ ॥ २६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९९&oldid=208699" इत्यस्माद् प्रतिप्राप्तम्