ऋग्वेदः सूक्तं ९.४५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.४५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.४४ ऋग्वेदः - मण्डल ९
सूक्तं ९.४५
अयास्य आङ्गिरसः।
सूक्तं ९.४६ →
दे. पवमानः सोमः। गायत्री।


स पवस्व मदाय कं नृचक्षा देववीतये ।
इन्दविन्द्राय पीतये ॥१॥
स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे ।
देवान्सखिभ्य आ वरम् ॥२॥
उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् ।
वि नो राये दुरो वृधि ॥३॥
अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि ।
इन्दुर्देवेषु पत्यते ॥४॥
समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् ।
इन्दुं नावा अनूषत ॥५॥
तया पवस्व धारया यया पीतो विचक्षसे ।
इन्दो स्तोत्रे सुवीर्यम् ॥६॥


सायणभाष्यम्

‘स पवस्व' इति षडृचमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘स पवस्व ' इत्यनुक्रान्तम् । गतो विनियोगः ॥


स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।

इंद॒विंद्रा॑य पी॒तये॑ ॥१

सः । प॒व॒स्व॒ । मदा॑य । कम् । नृ॒ऽचक्षाः॑ । दे॒वऽवी॑तये ।

इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥१

सः । पवस्व । मदाय । कम् । नृऽचक्षाः । देवऽवीतये ।

इन्दो इति । इन्द्राय । पीतये ॥१

हे “इन्दो सोम “नृचक्षाः नॄणां नेतॄणां द्रष्टा “सः त्वं “देववीतये यज्ञाय “इन्द्राय इन्द्रस्य “पीतये पानाय च “मदाय मदार्थं च "कं सुखं यथा भवति तथा “पवस्व क्षर ॥


स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिंद्रा॑य तोशसे ।

दे॒वान्त्सखि॑भ्य॒ आ वरं॑ ॥२

सः । नः॒ । अ॒र्ष॒ । अ॒भि । दू॒त्य॑म् । त्वम् । इन्द्रा॑य । तो॒श॒से॒ ।

दे॒वान् । सखि॑ऽभ्यः । आ । वर॑म् ॥२

सः । नः । अर्ष । अभि । दूत्यम् । त्वम् । इन्द्राय । तोशसे ।

देवान् । सखिऽभ्यः । आ । वरम् ॥२

हे सोम “त्वं “नः अस्माकं “दूत्यं दूतस्य कर्म “अर्ष अभिगच्छ । अपि च यस्त्वं “इन्द्राय इन्द्रार्थं “तोशसे पीयसे “सः त्वं “सखिभ्यः प्रियेभ्यः अस्मभ्यं “वरं श्रेष्ठं धनं “देवान् “आ याचस्वेत्यर्थः ॥


उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रंज्मो॒ मदा॑य॒ कं ।

वि नो॑ रा॒ये दुरो॑ वृधि ॥३

उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् ।

वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥३

उत । त्वाम् । अरुणम् । वयम् । गोभिः । अञ्ज्मः । मदाय । कम् ।

वि । नः । राये । दुरः । वृधि ॥३

“उत अपि च हे सोम यम् “अरुणम् अरुणवर्णं “त्वां “मदाय मदार्थं “वयम् अङ्गिरसायास्याः “गोभिः गोविकारैः पयोभिः “अञ्ज्मः वासयामः संस्कुर्मः। “कम् इति पूरणम् । स त्वं “नः अस्माकं “राये धनाय “दुरः द्वाराणि “वि “वृधि विवृतानि कुरु ॥


अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।

इंदु॑र्दे॒वेषु॑ पत्यते ॥४

अति॑ । ऊं॒ इति॑ । प॒वित्र॑म् । अ॒क्र॒मी॒त् । वा॒जी । धुर॑म् । न । याम॑नि ।

इन्दुः॑ । दे॒वेषु॑ । प॒त्य॒ते॒ ॥४

अति । ऊं इति । पवित्रम् । अक्रमीत् । वाजी । धुरम् । न । यामनि ।

इन्दुः । देवेषु । पत्यते ॥४

“इन्दुः सोमः “वाजी अश्वः “यामनि गमने “धुरं “न रथस्य धुरं यथा तथा “पवित्रम् “अति “अक्रमीत् अतिगच्छति । “देवेषु देवानां मध्ये “पत्यते गच्छति च ॥


समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळं॑त॒मत्य॑विं ।

इंदुं॑ ना॒वा अ॑नूषत ॥५

सम् । ई॒मिति॑ । सखा॑यः । अ॒स्व॒र॒न् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।

इन्दु॑म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥५

सम् । ईमिति । सखायः । अस्वरन् । वने । क्रीळन्तम् । अतिऽअविम् ।

इन्दुम् । नावाः । अनूषत ॥५

“अत्यविम् अतिक्रान्तं दशापवित्रं “वने उदके “क्रीडन्तं संक्रीडमानम् “ईम् एनम् “इन्दुं सोमं “सखायः प्रियस्तोतारः “सम् “अस्वरन् संस्तुवन्ति । "नावाः वाचोऽपि “अनूषत अस्तुवन् । ‘ नौरक्षरम्' इति वाङ्नामसु पाठात् ॥


तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।

इंदो॑ स्तो॒त्रे सु॒वीर्यं॑ ॥६

तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । पी॒तः । वि॒ऽचक्ष॑से ।

इन्दो॒ इति॑ । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥६

तया । पवस्व । धारया । यया । पीतः । विऽचक्षसे ।

इन्दो इति । स्तोत्रे । सुऽवीर्यम् ॥६

हे “इन्दो त्वं “यया “धारया “पीतः सन् “विचक्षसे विचक्षणाय “स्तोत्रे स्तोत्राणां कर्त्रे पुरुषाय “सुवीर्यं शोभनवीर्यं प्रयच्छसीति शेषः। “तया धारया “पवस्व क्षर ॥ ॥ २ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४५&oldid=208632" इत्यस्माद् प्रतिप्राप्तम्