ऋग्वेदः सूक्तं ९.३२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.३२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.३१ ऋग्वेदः - मण्डल ९
सूक्तं ९.३२
श्यावाश्व आत्रेयः।
सूक्तं ९.३३ →
दे. पवमानः सोमः। गायत्री।


प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥१॥
आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥२॥
आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
अत्यो न गोभिरज्यते ॥३॥
उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।
सीदन्नृतस्य योनिमा ॥४॥
अभि गावो अनूषत योषा जारमिव प्रियम् ।
अगन्नाजिं यथा हितम् ॥५॥
अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।
सनिं मेधामुत श्रवः ॥६॥


सायणभाष्यम्

‘प्र सोमासः' इति षडृचमष्टमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यते च- प्र सोमासः श्यावाश्वः' इति । गतो विनियोगः ॥


प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।

सु॒ता वि॒दथे॑ अक्रमुः ॥१

प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ ।

सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥१

प्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः ।

सुताः । विदथे । अक्रमुः ॥१

“सोमासः सोमाः “मदच्युतः मदस्राविणः “सुताः अभिषुताः सन्तः “विदथे यज्ञे “मघोनः हविष्मतो मम “श्रवसे अन्नाय कीर्तये वा “प्र “अक्रमुः प्रगच्छन्ति ।।


आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥२

आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२

आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥२

“आत् अपि च “ईम् एनं “हरिं हरितवर्णं सोमं “त्रितस्य ऋषेः “योषणः अङ्गुलयः “अद्रिभिः ग्रावभिः “हिन्वन्ति प्रेरयन्ति । किमर्थम् । “इन्दुं दीप्तं सोमम् “इन्द्राय इन्द्रस्य “पीतये पानाय ॥


आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं ।

अत्यो॒ न गोभि॑रज्यते ॥३

आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।

अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥३

आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् ।

अत्यः । न । गोभिः । अज्यते ॥३

“आत् अपि च “ईम् अयं सोमः “हंसो “यथा “गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वत् “विश्वस्य सर्वस्य स्तोतृजनस्य “मतिं स्तुतिं बुद्धिं वा “अवीवशत् वशं नयति । स च सोमः “अत्यो “न अश्व इव “गोभिः गव्यैरुदकैर्वा “अज्यते सिच्यते स्निग्धीक्रियते ॥


उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥४

उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥४

उभे इति । सोम । अवऽचाकशत् । मृगः । न । तक्तः । अर्षसि ।

सीदन् । ऋतस्य । योनिम् । आ ॥४

हे “सोम “उभे द्यावापृथिव्यौ “अवचाकशत् । पश्यतिकर्मेदम् । पश्यन् “मृगो “न मृग इव “तक्तः गव्यैः पयअदिभिर्मिश्रितः सन् । दध्ना तनक्ति ' (तै. सं. २.५.३.५) इत्यादौ तथा दृष्टत्वात् । “अर्षसि गच्छसि च। किं कुर्वन् । “ऋतस्य यज्ञस्य “योनिं स्थानम् “आ “सीदन् आश्रयन्। यज्ञसाधनाय गच्छसीत्यर्थः ॥


अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं ।

अग॑न्ना॒जिं यथा॑ हि॒तं ॥५

अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् ।

अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥५

अभि । गावः । अनूषत । योषा । जारम्ऽइव । प्रियम् ।

अगन् । आजिम् । यथा । हितम् ॥५

हे सोम त्वा “गावः शब्दाः “अभि “अनूषत अभिष्टुवन्ति । “योषा “प्रिय “जारमिव । सा यथा तं स्तौति तद्वत् । स सोमः "आजिं गन्तव्यं “हितं मित्रमिव तं “यथा अन्यः “अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरम् आजिं शूर इव । अयमागच्छति पात्रम् ॥


अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।

स॒निं मे॒धामु॒त श्रवः॑ ॥६

अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ ।

स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥६

अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च ।

सनिम् । मेधाम् । उत । श्रवः ॥६

हे सोम “अस्मे अस्मभ्यं “द्युमत् दीप्तिमत् “यशः अन्नं “धेहि देहि । कीदृशेभ्योऽस्मभ्यम् । “मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च “मह्यं “च स्तुतिकर्त्रे च । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यं चेति तेषामेवाशंसनाभेदादुभयत्र चशब्दो युक्तः । किंच "सनिं धनं “मेधां प्रज्ञाम् “उत अपि च “श्रवः कीर्तिं च धेहि ॥ ॥ २२ ॥

[सम्पाद्यताम्]

टिप्पणी

९.३२.१ प्र सोमासो मदच्युतो इति

सौभरे द्वे (ग्रामगेयः)

संहितम् (ऊहगानम्)

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३२&oldid=348135" इत्यस्माद् प्रतिप्राप्तम्