ऋग्वेदः सूक्तं ९.११४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.११४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.११३ ऋग्वेदः - मण्डल ९
सूक्तं ९.११४
कश्यपोऽसितो देवलो वा।
दे. पवमानः सोमः। उष्णिक्।


य इन्दोः पवमानस्यानु धामान्यक्रमीत् ।
तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥१॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥२॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥३॥
यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।
अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥४॥

सायणभाष्यम्

‘य इन्दोः' इति चतुर्ऋचमेकादशं सूक्तम् । ऋष्याद्याः : पूर्ववत् । तथा चानुक्रम्यते -- य इन्दोश्चतुष्कम्' इति । गतः सूक्तविनियोगः ॥


य इन्दो॒ः पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।

तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥१

यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् ।

तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥१

यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् ॥

तम् । आहुः । सुप्रजाः ।। इति । यः । ते । सोम । अविधत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ।। १ ।।

“पवमानस्य पूयमानस्य “इन्दोः सोमस्य “धामानि स्थानानि द्रोण कलशादीनि यद्वा धामानि तेजांसि “यः ब्राह्मणः “अनु "अक्रमीत् अनुक्रामति अनुगच्छति “तं जनं “सुप्रजाः शोभनप्रजननः कल्याणपुत्रादिप्रजायुक्त इत्याहुः । ‘नित्यमसिच् प्रजामेधयोः' इत्यसिच् समासान्तः । यः सौममभिषुणोति स पुत्रादियुक्तो भवतीत्यर्थः । किंच हे “सोम “यः मनुष्यः “ते त्वदर्थं “मनः “अविधत् करोति । यद्वा । ते त्वदीयं मनोऽविधत् परिचरति । विधतिः परिचरणकर्मा। तमपि कल्याणजननमित्याहुः । तस्मात्त्वं “परि “स्रव ॥


ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य॑पोद्व॒र्धय॒न्गिरः॑ ।

सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥२

ऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ ।

सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥२

ऋषे । मन्त्रऽकृताम् । स्तोमैः । कश्यप । उत्ऽवर्धयत् । गिरः ।

सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव ॥ २ ॥

ऋषिः स्वात्मानं प्रत्याह । हे “ऋषे सूक्तद्रष्टर्हे “कश्यप आत्मन् त्वं “मन्त्रकृतां ऋषीणां “स्तोमैः स्तोत्रैः “गिरः स्तुतिरूपा वाचः “उद्वर्धयन् उपर्युपरि वर्धयन् “राजानं सर्वेषां स्वामिनं तं “सोमं “नमस्य पूजयः। नमसः पूजयां 'नमोवरिव' इति क्यच् । “यः सोमः “वीरुधां वनस्पतीनां पतिः पालकः "जज्ञे जातः तं नमस्य । हे सोम यथात्मना सुतो भवसि तथा परि स्रव ॥


स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ ।

दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥३

स॒प्त । दिशः॑ । नाना॑ऽसूर्याः । स॒प्त । होता॑रः । ऋ॒त्विजः॑ ।

दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥३

सप्त । दिशः । नानाऽसूर्याः । सप्त । होतारः । ऋत्विजः ।।

देवाः । आदित्याः । ये । सप्तः । तेभिः । सोम । अभि । रक्ष। नः ।। इन्द्राय । इन्दो इति । परि । स्रव ॥ ३ ॥

“सप्त “दिशः । सोमो यस्यां दिशि वर्तते तद्व्यतिरिक्ताः सप्त भवन्ति । “नानासूर्याः नानाविधैः सूर्यैरधिष्ठिता ऋतवो भवन्ति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम् '(तै. आ. १.७) इत्याम्नानात् । यद्वा । नानासूर्या इति दिग्विशेषणम् । तथा “होतारः वषट्कर्तारो होत्रादयः “सप्त “ऋत्विजः भवन्ति । किंच “आदित्याः अदितेः पुत्रा धात्रादयो मार्तण्डवर्जिताः "ये "सप्त "देवाः सन्ति । एतत्तु ‘अष्टौ पुत्रासो अदितेः' (ऋ. सं. १०.७२. ८) इत्यत्र प्रपञ्चयिष्यते । हे “सोम “तेभिः तैर्दिगादिभिः सर्वैः नः अस्मान् अभि "रक्ष । एतत्तु त्वया विना न घटत इति तस्मात् “इन्द्राय "इन्दो “परि “स्रव ।।


उपाकरणोत्सर्जनयोर्मण्डलाद्यन्तहोमे ‘यत्ते राजन् ' इत्येषा। सूत्रितं च -- यत्ते राजञ्छृतं हविरिति द्व्यृचाः समानी व आकूतिरित्येका' (आश्व. गृ. ३. ५. ७-८) इति ॥


यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।

अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒ः किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥४

यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।

अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥४

यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः ।

अरातिऽवा । मा। नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव ॥ ४ ॥

हे “राजन् सर्वेषां कर्मसाधनत्वेन स्वामिन् हे "सोम ते त्वदर्थं “शृतं पक्वं “यत् "हविः अस्ति ।' शृतं पाके' (पा. सू. ६. १. २७) इति निष्ठायां निपातितः । “तेन हविषा “नः अस्मान् अभि "रक्ष। अभिपालय । तस्मात्वदभिरक्षितानस्मान् "अरातीवा अरातित्ववाञ्शत्रुः “नः अस्मान् “मा “तारीत् मा वधीत् । किंच "नः अस्माकं “किं “चन किंचिदपि धनादिकं शत्रुः “मो “आममत् मा हिंसीत् । यदेतदेतैः सूक्तैरुक्तं तद्यथास्माकं भवति तथा हे “इन्दो “इन्द्राय "परि “स्रव । एवं स्वादिष्ठया' इत्यादिभिरेतदन्तैः सूक्तैर्बहुविधं सोममाहात्म्यमभ्यधायि तस्मादैहिकामुष्मिकफलसिद्धये सोमयागः करणीय इत्युक्तं भवति ॥ ॥ २८ ॥


इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे दाशतय्या नवमे मण्डले सप्तमोऽनुवाकः समाप्तं च नवमं मण्डलम् ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.११४&oldid=208715" इत्यस्माद् प्रतिप्राप्तम्