ऋग्वेदः सूक्तं ६.६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.६८ ऋग्वेदः - मण्डल ६
सूक्तं ६.६९
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७० →
दे. इन्द्राविष्णू। त्रिष्टुप्


सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥१॥
या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।
प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥२॥
इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥३॥
आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥४॥
इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥५॥
इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥६॥
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥७॥
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।
इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥८॥


सायणभाष्यम्

‘सं वां कर्मणा ' इत्यष्टर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावैष्णवम् । अनुक्रम्यते च -- ‘ सं वामष्टावैन्द्रावैष्णवम् ' इति । उक्थ्ये तृतीयसवनेऽच्छावाकशस्त्र एतत् सूक्तम् । सूत्र्यते हि - सं वां कर्मणेन्द्राविष्णू मदपती मदानामिति याज्या ' ( आश्व. श्रौ. ६. १ ) इति । सोमातिरेके प्रातःसवने नैमित्तिके शस्त्रे परिहिते सति गाणगारिमते ‘सं वाम् ' इति तस्य शस्त्रयाज्या । सूत्रितं च -- ‘ ऐन्द्रावैष्णव्येति गाणगारिदैवतप्रधानत्वात् सं वां कर्मणा समिषा हिनोमि' (आश्व. श्रौ. ६. ७ ) इति । सोमातिरेके माध्यंदिनसवने ‘ या विश्वासाम् ' इत्येषा शस्त्रयाज्या । सूत्रितं च -- ‘या विश्वासां जनितारा मतीनामिति याज्या ' ( आश्व. श्रौ. ६. ७) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य ‘इन्द्राविष्णू मदपती ' इति शस्त्रयाज्या । सूत्रं तूदाहृतम् । तृतीयसवनेऽच्छावाकस्य ' इन्द्राविष्णू पिबतम् ' इति प्रस्थितयाज्या। सूत्रितं च - ‘ इन्द्राविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदसे ' (आश्व. श्रौ. ५. ५) इति ॥


सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।

जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑ः पा॒रय॑न्ता ॥१

सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।

जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥१

सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य ।

जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिऽभिः । पारयन्ता ॥१

हे “इन्द्राविष्णू “वां युवां “कर्मणा स्तोत्रेण “इषा हविषा च “सं “हिनोमि सम्यक् प्रेरयामि । “अपसः कर्मणः “अस्य उक्थस्य “पारे समाप्तौ “यज्ञं “जुषेथां सेवेथाम् । किंच “अरिष्टैः अनुपद्रवैः “पथिभिः मार्गैः "नः अस्मान् “पारयन्ता पारं नयन्तौ युवां “द्रविणं धनं “धत्तम् अस्मभ्यं दत्तम् ॥


या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।

प्र वां॒ गिर॑ः श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥२

या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ ।

प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥२

या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णू इति । कलशा । सोमऽधाना ।

प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः ॥२

“या यौ प्रसिद्धौ “इन्द्राविष्णू “विश्वासां सर्वासां “मतीनां स्तुतीनां “जनितारा जनितारौ ॥ ‘ जन जनने ' इत्यस्मात् धातोः तृचि इदं रूपम् । यद्वा । ‘ जनी प्रादुर्भावे ' इत्यस्मात् धातोरेव तृचि । जनिता मन्त्रे ' इति निपातनात् णिलोपः ॥ “ कलशा कलशौ “सोमधाना सोमस्य निधानभूतौ च स्याताम् । अथ प्रत्यक्षस्तुतिः । हे इन्द्राविष्णू “वां युवां “शस्यमानाः उच्चार्यमाणाः शस्त्ररूपाः “गिरः वाचः “प्र “अवन्तु प्राप्नुवन्तु । “अर्कैः स्तोतृभिः “गीयमानासः गीयमानाः “स्तोमासः स्तोमाः स्तोत्राणि च "प्र अवन्तु प्राप्नुवन्तु ॥


इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।

सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥३

इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।

सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥३

इन्द्राविष्णू इति । मदपती इति मदऽपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना ।

सम् । वाम् । अञ्जन्तु । अक्तुऽभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥३

हे “इन्द्राविष्णू “मदानां सोमानां “मदपती स्वामिनौ । मदपती इत्यत्र मदशब्दः अनुवादः । “द्रविणो द्रविणानि धनान्यपि ॥ द्रविणा उ इति पदद्वयमेकीभूय द्रविणो इति निष्पन्नं पदम् ॥ "दधाना ददानौ युवां “सोमम् अभि “आ “यातम् । मतीनां स्तोतॄणां “स्तोमासः स्तोत्राणि “उक्थैः शस्त्रैः सार्धं “शस्यमानासः उच्चार्यमाणाः “वां युवाम् “अक्तुभिः तेजोभिः “सम् “अञ्जन्तु समर्धयन्तु । सं समिति द्विरुक्तिरादार्था ।


आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु ।

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥४

आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।

जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥४

आ । वाम् । अश्वासः । अभिमातिऽसहः । इन्द्राविष्णू इति । सधऽमादः । वहन्तु ।

जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे ॥४

हे “इन्द्राविष्णू “वां युवाम् “अभिमातिषाहः अभिमातीनां हिंसकानामभिभवितारः “सधमादः सह माद्यन्तः “अश्वासः अश्वाः “आ “वहन्तु । "मतीनां स्तोतॄणां “विश्वा विश्वानि सर्वाणि “हवना हवनानि स्तोत्राणि "जुषेथां सेवेथाम् । तदर्थं “मे मदीयानि “ब्रह्माणि स्तोत्राणि “गिरः शस्त्ररूपा वाचश्च “उप “शृणुतम् ॥


इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।

अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥५

इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ ।

अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥५

इन्द्राविष्णू इति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथे इति ।

अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि ॥५

हे “इन्द्राविष्णू “वां युवयोः “तत् कर्म “पनयाय्यं स्तुत्यम् । किं तत् कर्मेत्यत आह । “सोमस्य "मदे सति यत् "उरु विस्तीर्णं “चक्रमाथे विचक्रमाथे । यद्यपि विष्णोरेव विक्रमः तथापि एकार्थत्वादुभयोरित्युच्यते । यच्च “अन्तरिक्षं “वरीयः उरुतरम् “अकृणुतम् अकुरुतम् । यदपि च "रजांसि लोकान् सर्वान् । 'लोका रजांस्युच्यन्ते ' इति यास्कः । “नः अस्माकं “जीवसे जीवनाय "अप्रथतम् अप्रथयतम् ॥


इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।

घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थ॑ः क॒लश॑ः सोम॒धान॑ः ॥६

इन्द्रा॑विष्णू॒ इति॑ । ह॒विषा॑ । व॒वृ॒धा॒ना । अग्र॑ऽअद्वाना । नम॑सा । रा॒त॒ऽह॒व्या॒ ।

घृता॑सुती॒ इति॒ घृत॑ऽआसुती । द्रवि॑णम् । ध॒त्त॒म् । अ॒स्मे इति॑ । स॒मु॒द्रः । स्थः॒ । क॒लशः॑ । सो॒म॒ऽधानः॑ ॥६

इन्द्राविष्णू इति । हविषा । ववृधाना । अग्रऽअद्वाना । नमसा । रातऽहव्या ।

घृतासुती इति घृतऽआसुती । द्रविणम् । धत्तम् । अस्मे इति । समुद्रः । स्थः । कलशः । सोमऽधानः ॥६

“घृतासुती घृतान्नौ “इन्द्राविष्णू युवां “हविषा सोमेन “वावृधाना वर्धमानौ “अग्राद्वाना सोमाग्रस्य शुक्रस्य अत्तारौ “नमसा नमस्कारेण “रातहव्या दत्तहविष्कौ यजमानैः “अस्मे अस्मभ्यं “द्रविणं धनं “धत्तं प्रयच्छतम् । किंच युवां “समुद्रः उदधिरिव “स्थः भवथः । यतः “सोमधानः सोमनिधानः “कलशः भवथः ।।


इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् ।

आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥७

इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।

आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥७

इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् ।

आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥७

“दस्रा हे दर्शनीयौ “इन्द्राविष्णू युवां “मध्वो “अस्य मदकरमिमं “सोमस्य सोमं “पिबतम् । किंच "जठरम् उदरं “पृणेथां सोमेन पूरयेथाम् । हे इन्द्राविष्णू “वां युवां “मदिराणि मदकराणि “अन्धांसि सोमात्मकान्यन्नानि “आ “अग्मन् अभिगच्छन्तु । “मे मदीयानि “ब्रह्माणि स्तोत्राणि “हवं मदीयमाह्वानं च “उप “शृणुतम् ॥


उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनो॑ः ।

इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥८

उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।

इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥८

उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः ।

इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥८

हे इन्द्राविष्णू "उभा उभौ युवां “जिग्यथुः शत्रूनजैष्टम् । “न "परा "जयेथे न पुनः कदाचन पराजयेथे । “एनोः एनयोर्युवयोर्मध्ये “कतरश्चन एकतरोऽपि न "परा “जिग्ये न पराजैष्ट। हे “विष्णो “इन्द्रश्च त्वं च युवां “यत् यद्वस्तु प्रति “अपस्पृधेथाम् असुरैः सहास्पृधेथां “त्रेधा लोकवेदवागात्मना त्रिधा स्थितं "सहस्रम् अमितं च “वि “तत् “ऐरयेथां व्यक्रमेथामित्यर्थः । तथा च ब्राह्मणम् - ‘ उभा जिग्यथुरित्यच्छावाकस्योभौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्रश्च ह वै विष्णुश्चासुरैर्युयुधाते तान् ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा ऊचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माकमितरदिति स इमाँल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्रमितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथामैरयेथाम् ' ( ऐ. ब्रा. ६:१५ ) इति । यद्वा । तत् सहस्रं गवां सहस्रं त्रेधा व्यैरयेथामित्यर्थः ॥ ॥ १३ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६९&oldid=200457" इत्यस्माद् प्रतिप्राप्तम्