ऋग्वेदः सूक्तं ६.४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.४१ ऋग्वेदः - मण्डल ६
सूक्तं ६.४२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४३ →
दे. इन्द्रः। अनुष्टुप्, ४ बृहती ।


प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥१॥
एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥२॥
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥३॥
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥४॥


सायणभाष्यम्

‘प्रत्यस्मै ' इति चतुर्ऋचमेकोनविंशं सूक्तं भरद्वाजस्यार्षमैन्द्रम् । चतुर्थी बृहती शिष्टा अनुष्टुभः । तथा चानुक्रान्तं-- प्रत्यस्मै चतुष्कमानुष्टुभ बृहत्यन्तम्' इति । प्रातःसवनेऽच्छावाकस्येदमुन्नीयमानसूक्तम् । सूत्रितं च--' प्रत्यस्मा इत्युन्नीयमानायानूच्य ' ( आश्व. श्रौ. ५. ७ ) इति ॥


प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।

अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥१

प्रति॑ । अ॒स्मै॒ । पिपी॑षते । विश्वा॑नि । वि॒दुषे॑ । भ॒र॒ ।

अ॒र॒म्ऽग॒माय॑ । जग्म॑ये । अप॑श्चात्ऽदघ्वने । नरे॑ ॥१

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर ।

अरम्ऽगमाय । जग्मये । अपश्चात्ऽदघ्वने । नरे ॥१

हे अध्वर्यो “अस्मै इन्द्राय “प्रति “भर अभिहर । सोमं प्रयच्छेत्यर्थः । कीदृशायेन्द्राय । “पिपीषते पातुमिच्छते “विश्वानि सर्वाणि वेद्यानि “विदुषे जानते “अरंगमाय पर्याप्तगमनाय “जग्मये यज्ञेषु गमनशीलाय “अपश्चाद्दध्वने । दघिर्गतिकर्मा । अपश्चाद्गमनाय सर्वेषामग्रगामिने “नरे नेत्रे यज्ञानाम् ॥


एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् ।

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥२

आ । ई॒म् । ए॒न॒म् । प्र॒ति॒ऽएत॑न । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।

अम॑त्रेभिः । ऋ॒जी॒षिण॑म् । इन्द्र॑म् । सु॒तेभिः॑ । इन्दु॑ऽभिः ॥२

आ । ईम् । एनम् । प्रतिऽएतन । सोमेभिः । सोमऽपातमम् ।

अमत्रेभिः । ऋजीषिणम् । इन्द्रम् । सुतेभिः । इन्दुऽभिः ॥२

हे अध्वर्यवः “सोमेभिः सोमैः करणभूतैः “सोमपातमम् अतिशयेन सोमस्य पातारम् “एनम् इन्द्रम् "आ अभिमुखं “प्रत्येतन प्रतिगच्छत । “ईम् इति निपातोऽनर्थकः । कीदृशमिन्द्रम् । “अमत्रेभिः अमत्रैः सोमपात्रैर्ग्रहचमसादिभिः “ऋजीषिणम् । ऋजीषं शत्रूणामुपार्जकं बलम् । तद्वन्तम् । यद्वा। ऋजीषिणमित्युत्तरत्र संबन्धनीयम् । “सुतेभिः अभिषुतैः “इन्दुभिः सोमैर्ऋजीषिणम् । गतसारः सोम ऋजीषः। तद्वन्तम् । अथवा अमत्रेभिरमत्रैरमात्रैः अपरिमितैरभिषुतैः सोमैर्ऋजीषिणम् ॥ ऋजेर्गत्यर्थाद्भावसाधन ऋजीषशब्दः । ततो मत्वर्थीय इनिः ॥ संगतमित्यर्थः । एवंविधमिन्द्रं प्रतिगच्छतेत्यन्वयः । अन्य आह । अमत्रेभिर्ग्रहचमसादिगतैरभिषुतैः सोमैर्ऋजीषिणं बलवन्तमेनमिन्द्रं प्रतिगच्छतेति ॥


यदी॑ सु॒तेभि॒रिन्दु॑भि॒ः सोमे॑भिः प्रति॒भूष॑थ ।

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥३

यदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ ।

वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥३

यदि । सुतेभिः । इन्दुऽभिः । सोमेभिः । प्रतिऽभूषथ ।

वेद । विश्वस्य । मेधिरः । धृषत् । तम्ऽतम् । इत् । आ । ईषते ॥३

हे अध्वर्यवः “सुतेभिः अभिषुतैः “इन्दुभिः उन्दनशीलैर्दीप्तैर्वा “सोमेभिः सोमैः “यदि “प्रतिभूषथ इन्द्रं प्रति यूयं प्रतिगच्छथ ।। ‘ भू प्राप्तौ' इत्यस्यैतद्रूपम् । तदानीं “मेधिरः मेधावी । मेधो यज्ञस्तद्वान्वा । स इन्द्रः “विश्वस्य विश्वं सर्वं भवदीयं कामं “वेद वेत्ति जानाति । ज्ञात्वा च “धृषत् । शत्रूणां धर्षकः सन् “तंतमित् तं तं काममेव “एषते प्रापयति ।।


अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् ।

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥४

अ॒स्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् ।

कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥४

अस्मैऽअस्मै । इत् । अन्धसः । अध्वर्यो इति । प्र । भर । सुतम् ।

कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिऽशस्तेः । अवऽस्परत् ॥४

“अस्माअस्मा “इत् अस्मा एवेन्द्राय नान्यस्मै हे “अध्वर्यो त्वम् “अन्धसः सोमलक्षणस्यान्नस्य “सुतम् अभिषुतं रसं “प्र “भर संप्रहर। प्रयच्छेति यावत् । स चेन्द्रः “समस्य सर्वस्य “जेन्यस्य जेतव्यस्य “शर्धतः उत्सहमानस्य शत्रोः “अभिशस्तेः अभिशंसनात् तत्कृताद्धिंसनात् “कुवित् बहु । “अवस्परत् अस्मान् पालयतु ।। । १४ ।।


[सम्पाद्यताम्]

टिप्पणी

द्र. नानदम् षोडशिसाम

देवोऽसि नराशंसो यत्ते मेधः स्वर्ज्योतिस्तस्य त ऊमैः पितृभिर्भक्षितस्योपहूतस्योपहूतो भक्षयामीति भक्षमन्त्रः प्रातःसवने नाराशंसानाम् २२...........उन्नीयमानायेत्युक्तः प्रत्यस्मै पिपीषत इत्यच्छावाकः सूक्तमन्वाह शांश्रौसू ७.७.१


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४२&oldid=285617" इत्यस्माद् प्रतिप्राप्तम्