ऋग्वेदः सूक्तं ६.२८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.२७ ऋग्वेदः - मण्डल ६
सूक्तं ६.२८
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२९ →
दे. गावः, २, ८ इन्द्रो गावो वा। त्रिष्टुप् , २-४ जगती, ८ अनुष्टुप्।


आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति ।
भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥५॥
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥७॥
उपेदमुपपर्चनमासु गोषूप पृच्यताम् ।
उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥८॥


सायणभाष्यम्

आ गावः' इत्यष्टर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका – आ गावो गव्यं द्वितीयैन्द्री वान्त्यश्च पादोऽन्त्यानुष्टुप् जागतस्तृचो द्वितीयादिः' इति । भरद्वाज ऋषिः । ‘इन्द्रो यज्वने' इत्याद्यस्तृचो जागतः । उपेदम्' इति अन्त्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः । कृत्स्नस्य गौर्देवता द्वितीयायाः सूक्तान्त्यपादस्य च विकल्पेनेन्द्रो देवता । गवामुपस्थान एतत् सूक्तम् । सूत्रितं च --- आगावीयमेके' ( आश्व. गृ. २. १०. ७) इति ।


आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।

प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥१

आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।

प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥१

आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति ।

प्रजाऽवतीः । पुरुऽरूपाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः ॥१

“गावः “आ “अग्मन् । अस्मदीयं गृहमागच्छन्तु । "उत अपि च “भद्रं भजनीयं शुभम् “अक्रन् कुर्वन्तु । तथा “गोष्ठे अस्मदीये गवां स्थाने “सीदन्तु उपविशन्तु । तदनन्तरम् “अस्मे अस्मासु “रणयन्तु रमन्ताम् । अपि च “इह अस्मिन् गोष्ठे “पुरुरूपाः नानावर्णा गावः “प्रजावतीः प्रजावत्यः संततिसहिताः “पूर्वीः बह्वयः “इन्द्राय इन्द्रार्थम् “उषसः उषःकालान् प्रति “दुहानाः दोग्ध्र्यः “स्युः भवेयुः ॥


इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति ।

भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥२

इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।

भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२

इन्द्रः । यज्वने । पृणते । च । शिक्षति । उप । इत् । ददाति । न । स्वम् । मुषायति ।

भूयःऽभूयः । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२

“इन्द्रो “यज्वने यजनशीलाय “पृणते “च स्तुतिभिः प्रीणयित्रे च स्तोत्रे “शिक्षति अपेक्षितं धनं ददाति । न केवलं सकृदेव दानम् अपि तु सर्वदैवेत्याह “उपेद्ददाति उपेत्य सर्वदा ददात्येव । यज्वनः स्तोतुश्च “स्वं स्वभूतं धनं “न “मुषायति कदाचिदपि नापहरति । अपि च “अस्य उभयविधस्य “रयिं धनमात्मना दत्तं “भूयोभूयः पुनः पुनः “वर्धयन् “इत् वृद्धिं प्रापयन्नेव “देवयुं देवमिन्द्रमात्मन इच्छन्तं तं जनम् “अभिन्ने शत्रुभिरभेद्ये “खिल्ये। खिलमप्रतिहतं स्थानम् । तदेव खिल्यम् । स्वार्थिको यत् । अन्यैर्गन्तुमशक्ये स्थले “नि “दधाति निक्षिपति । निवासयतीत्यर्थः ॥


दैवीनां हविःषु न ता नशन्ति ' ‘ न ता अर्वा ' इति गोदेवताया याज्यापुरोनुवाक्ये ( आश्व. श्रौ. ६. १४) । गोस्तोमेऽपि मरुत्वतीयनिष्केवल्ययोरेते सूक्तमुखीये । सूत्रितं च -- न ता अर्वा रेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करः' ( आश्व. श्रौ. ९. ५) इति ॥

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।

दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥३

न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ ।

दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥३

न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति ।

देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह ॥३

“ताः गावः “न "नशन्ति । अस्मत्सकाशान्न नश्यन्तु । किंच “तस्करः चोरोऽपि “न “दभाति । अस्मदीया गा न हिंस्यात् । तथा “आमित्रः अमित्रस्य शत्रोः संबन्धि “व्यथिः शस्त्रम् “आसाम् इमा गाः “न “आ “दधर्षति नाक्रामतु । “गोपतिः एवंभूतानां गवां स्वामी यजमानः “याभिः गोभिः "देवांश्च इन्द्रादीनुद्दिश्य “यजते यजनं करोति । या गा इन्द्रार्थं “ददाति “च प्रयच्छति “च “ताभिः तादृशीभिर्गोभिः “सह “ज्योगित् चिरकालमेव “सचते संगच्छताम् ।।


न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥४

न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।

उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥४

न । ताः । अर्वा । रेणुऽककाटः । अश्नुते । न । संस्कृतऽत्रम् । उप । यन्ति । ताः । अभि ।

उरुऽगायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः ॥४

“रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा । अर्वा युद्धार्थमागतोऽश्वः “ताः गाः “न “अश्नुते न प्राप्नुयात् । तथा “ताः गावः "संस्कृतत्रं विशसनादिसंस्कारं “न “अभि “उप “यन्ति नाभिगच्छन्तु । अपि च “ताः “गावः “यज्वनः यागशीलस्य “तस्य “मर्तस्य मनुष्यस्य “उरुगायं विस्तीर्णगमनम् "अभयं भयवर्जितं प्रदेशम् “अनु उद्दिश्य “वि “चरन्ति विशेषेण गच्छन्तु ॥


गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒ः सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।

इ॒मा या गाव॒ः स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥५

गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः ।

इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥५

गावः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः ।

इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । इत् । हृदा । मनसा । चित् । इन्द्रम् ॥५

“गावः एव मह्यं “भगः धनं भवन्तु । “इन्द्रः च “मे मह्यं “गावः गाः “अच्छान् यच्छतु । “गावः “प्रथमस्य हविषां श्रेष्ठस्य “सोमस्य “भक्षः भक्षणं भवन्तु । अभिषुतस्य हि सोमस्य गब्येनाज्यादिना संस्क्रियमाणत्वात् । हे "जनासः जनाः “इमाः एवंभूताः “या “गावः सन्ति “सः । ता इत्यर्थः । ता एव गावः “इन्द्रः भवन्ति । दधिघृतादिरूपेण इन्द्रस्याप्यायनत्वात् । एवंभूतम् “इन्द्रं “हृदा श्रद्धायुक्तेन “मनसा “चित् । चिदित्यप्यर्थे । “इच्छामीत् कामय एव । साधनभूताभिर्गोभिः एवंभूतमिन्द्रं यष्टुमिच्छामीत्यर्थः ।।।


यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥६

यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।

भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥६

यूयम् । गावः । मेदयथ । कृशम् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् ।

भद्रम् । गृहम् । कृणुथ । भद्रऽवाचः । बृहत् । वः । वयः । उच्यते । सभासु ॥६

हे “गावः “यूयं “मेदयथ स्नेहयथ । आप्यायनं कुरुथेत्यर्थः । तथा “कृशं “चित् क्षीणमपि “अश्रीरं “चित अश्लीलमपि "सुप्रतीकं शोभनाङ्गं “कृणुथ कुरुथ । हे “भद्रवाचः कल्याणध्वन्युपेता गावः अस्मदीयं “गृहं “भद्रं कल्याणं “कृणुथ । गोभिरुपेतं कुरुथ । “सभासु यागपरिषत्सु हे गावः युष्माकं “बृहत् महत् “वयः अन्नम् “उच्यते । सर्वैर्दीयत इत्यर्थः ॥


प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।

मा वः॑ स्ते॒न ई॑शत॒ माघशं॑स॒ः परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥७

प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः ।

मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥७

प्रजाऽवतीः । सुऽयवसम् । रिशन्तीः । शुद्धाः । अपः । सुऽप्रपाने । पिबन्तीः ।

मा । वः । स्तेनः । ईशत । मा । अघऽशंसः । परि । वः । हेतिः । रुद्रस्य । वृज्याः ॥७

हे गावो यूयं “प्रजावतीः प्रजावत्यो वत्साभिर्युक्ता भवतेति शेषः । “सुयवसं शोभनतृणं “रिशन्तीः रिशन्त्यो भक्षणार्थं हिंसन्त्यो भवत । "सुप्रपाणे सुखेन पातव्ये तटाकादौ “शुद्धाः निर्मलाः “अपः उदकानि “पिबन्तीः पिबन्त्यश्च भवत । “वः युष्मान् “स्तेनः तस्करः “मा “ईशत मेशिष्ट । ईश्वरो मा भूत् । तथापि “अघशंसः व्याघ्रादिः शत्रुः “मा ईशत । अपि च “वः युष्मान् “रुद्रस्य कलात्मकस्य परमेश्वरस्य “हेतिः आयुधं च “परि “वृज्याः परिवृणक्तु । परिहरतु ॥


उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।

उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥८

उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् ।

उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥८

उप । इदम् । उपऽपर्चनम् । आसु । गोषु । उप । पृच्यताम् ।

उप । ऋषभस्य । रेतसि । उप । इन्द्र । तव । वीर्ये ॥८

“आसु “गोषु “इदमुपपर्चनम् आप्यायनम् “उप "पृच्यतां संपृच्यताम् । हे “इन्द्र “तव “वीर्ये त्वदीयवीर्ये निमित्ते “ऋषभस्य गवां गर्भमादधानस्य वृषभस्य “रेतसि इदमुपपर्चनमाप्यायनम् । गोषु हि आप्यायितासु सतीषु तत्संबन्धिक्षीरादिहविर्द्वारेणेन्द्र आप्यायितो भवतीत्यर्थः । “उप इति पुनर्वचनं पादभेदानां पूरणार्थमिति ॥ ॥ २५ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके षष्ठोऽध्यायः समाप्तः ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

[सम्पाद्यताम्]

६.२८.४ रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२८&oldid=188148" इत्यस्माद् प्रतिप्राप्तम्