ऋग्वेदः सूक्तं ९.४८

विकिस्रोतः तः
← सूक्तं ९.४७ ऋग्वेदः - मण्डल ९
सूक्तं ९.४८
कविर्भार्गवः।
सूक्तं ९.४९ →
दे. पवमानः सोमः। गायत्री।


तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
चारुं सुकृत्ययेमहे ॥१॥
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् ।
शतं पुरो रुरुक्षणिम् ॥२॥
अतस्त्वा रयिमभि राजानं सुक्रतो दिवः ।
सुपर्णो अव्यथिर्भरत् ॥३॥
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् ।
गोपामृतस्य विर्भरत् ॥४॥
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
अभिष्टिकृद्विचर्षणिः ॥५॥


सायणभाष्यम्

‘ तं त्वा' इति पञ्चर्चं चतुर्विशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘तं त्वा' इत्यनुक्रान्तम् । गतो विनियोगः ॥


तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।

चारुं॑ सुकृ॒त्यये॑महे ॥१

तम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः ।

चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥१

तम् । त्वा । नृम्णानि । विभ्रतम् । सधऽस्थेषु । महः । दिवः ।

चारुम् । सुऽकृत्यया । ईमहे ॥१

"महः “दिवः महतो द्युलोकस्य “सधस्थेषु सहस्थानेषु स्थितं “नृम्णानि धनानि “बिभ्रतम् अस्मदर्थं धारयन्तं “चारुं कल्याणं “तं पवमानं “त्वा त्वां “सुकृत्यया शोभनया क्रियया “ईमहे धनानि याचामहे ॥


संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मदं॑ ।

श॒तं पुरो॑ रुरु॒क्षणिं॑ ॥२

संवृ॑क्तऽधृष्णुम् । उ॒क्थ्य॑म् । म॒हाऽम॑हिव्रतम् । मद॑म् ।

श॒तम् । पुरः॑ । रु॒रु॒क्षणि॑म् ॥२

संवृक्तऽधृष्णुम् । उक्थ्यम् । महाऽमहिव्रतम् । मदम् ।

शतम् । पुरः । रुरुक्षणिम् ॥२

हे सोम “संवृक्तधृष्णुम् । संवृक्ताः संछिन्ना धृष्णवो धर्षणशीलाः शत्रवो येनासौ संवृक्तधृष्णुः। तम् “उक्थ्यम् उक्थार्हं प्रशस्यं महामहिव्रतं महनीयबहुकर्माणं “मदं मदकरं “शतं बहूनि “पुरः शत्रूणां पुराणि “रुरुक्षणिं विनाशयन्तं त्वां धनानीमह इति संबन्धः ॥


अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।

सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥३

अतः॑ । त्वा॒ । र॒यिम् । अ॒भि । राजा॑नम् । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दि॒वः ।

सु॒ऽप॒र्णः । अ॒व्य॒थिः । भ॒र॒त् ॥३

अतः । त्वा । रयिम् । अभि । राजानम् । सुक्रतो इति सुऽक्रतो । दिवः ।

सुऽपर्णः । अव्यथिः । भरत् ॥३

हे सोम “रयिमभि धनं प्रति “राजानं “त्वा त्वाम् “अतः “दिवः अमुष्मात् द्युलोकात् “सुक्रतुः सुप्रज्ञः “अव्यथिः व्यथारहितः “सुपर्णः श्येनः “भरत् आहरत् । तथा च निगमान्तरम्-- ‘ आदाय श्येनो अभरत्सोमं सहस्रं सवाँ' (ऋ. सं. ४.२६.७ ) इति ॥


विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुरं॑ ।

गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥४

विश्व॑स्मै । इत् । स्वः॑ । दृ॒शे । साधा॑रणम् । र॒जः॒ऽतुर॑म् ।

गो॒पाम् । ऋ॒तस्य॑ । विः । भ॒र॒त् ॥४

विश्वस्मै । इत् । स्वः । दृशे । साधारणम् । रजःऽतुरम् ।

गोपाम् । ऋतस्य । विः । भरत् ॥४

“रजस्तुरम् उदकस्य प्रेरकम् "ऋतस्य यज्ञस्य “गोपां गोपायितारं "विश्वस्मै सर्वस्मै “स्वदृशे सर्वदृशे देवाय “साधारणम् “इत् समानमेव सन्तं सोमं “विः पक्षी श्येनः “भरत् स्वर्गादाहरत् ॥


अधा॑ हिन्वा॒न इं॑द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।

अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥५

अध॑ । हि॒न्वा॒नः । इ॒न्द्रि॒यम् । ज्यायः॑ । म॒हि॒ऽत्वम् । आ॒न॒शे॒ ।

अ॒भि॒ष्टि॒ऽकृत् । विऽच॑र्षणिः ॥५

अध । हिन्वानः । इन्द्रियम् । ज्यायः । महिऽत्वम् । आनशे ।

अभिष्टिऽकृत् । विऽचर्षणिः ॥५

“अध अथ “विचर्षणिः कर्मणां विद्रष्टा “अभिष्टिकृत् यजमानानामभीष्टस्य फलस्य कर्ता सोमः “इन्द्रियं स्वकीयं बलं “हिन्वानः प्रेरयन् “ज्यायः प्रशस्यतरं “महित्वं महत्त्वम् “आनशे प्राप्नोति ॥ ॥ ५ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४८&oldid=208635" इत्यस्माद् प्रतिप्राप्तम्