ऋग्वेदः सूक्तं ९.८

विकिस्रोतः तः
← सूक्तं ९.७ ऋग्वेदः - मण्डल ९
सूक्तं ९.८
कश्यपोऽसितो देवलो वा।
सूक्तं ९.९ →
दे. पवमानः सोमः। गायत्री।


एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
वर्धन्तो अस्य वीर्यम् ॥१॥
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
ते नो धान्तु सुवीर्यम् ॥२॥
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
ऋतस्य योनिमासदम् ॥३॥
मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
अनु विप्रा अमादिषुः ॥४॥
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
सं गोभिर्वासयामसि ॥५॥
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
परि गव्यान्यव्यत ॥६॥
मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
इन्दो सखायमा विश ॥७॥
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
सहो नः सोम पृत्सु धाः ॥८॥
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् ।
भक्षीमहि प्रजामिषम् ॥९॥


सायणभाष्यम्

‘एते सोमाः' इति नवर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रान्तं च -- एते सोमाः ' इति । उक्तः सूक्तविनियोगः । ग्रावस्तोत्रे गाणगारिमतेनाभिरूपकरणे सोमे मृज्यमाने ' मृजन्ति त्वा इत्येषा । सूत्रितं च- अथापरमभिरूपं कुर्यादिति गाणगारिरा प्यायस्व समेतु त इति तिस्रो मृजन्ति त्वा दश क्षिपः' (आश्व. श्रौ. ५.१२ ) इति ।।


ए॒ते सोमा॑ अ॒भि प्रि॒यमिंद्र॑स्य॒ काम॑मक्षरन् ।

वर्धं॑तो अस्य वी॒र्यं॑ ॥१

ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् ।

वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥१

एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् ।

वर्धन्तः । अस्य । वीर्यम् ॥१

“एते अभिषुता इमे “सोमाः "अस्य इन्द्रस्य "वीर्यं शक्तिं "वर्धन्तः वर्धयन्तः "इन्द्रस्य “कामं काम्यं "प्रियं प्रीतिकरं रसम् "अभि "अक्षरन् अभिपवन्ते अभ्यवर्षन् ।


पु॒ना॒नास॑श्चमू॒षदो॒ गच्छं॑तो वा॒युम॒श्विना॑ ।

ते नो॑ धांतु सु॒वीर्यं॑ ॥२

पु॒ना॒नासः॑ । च॒मू॒ऽसदः॑ । गच्छ॑न्तः । वा॒युम् । अ॒श्विना॑ ।

ते । नः॒ । धा॒न्तु॒ । सु॒ऽवीर्य॑म् ॥२

पुनानासः । चमूऽसदः । गच्छन्तः । वायुम् । अश्विना ।

ते । नः । धान्तु । सुऽवीर्यम् ॥२

“ते प्रसिद्धाः सोमाः "पुनानासः पुनाना अभिषूयमाणाः “चमूषदः चमसेषु सीदन्तः "वायुम् "अश्विना अश्विनौ च "गच्छन्तः प्राप्नुवन्तः "नः अस्मभ्यं "सुवीर्यं शोभनवीर्यं “धान्तु धारयन्तु । प्रयच्छन्त्वित्यर्थः ॥


इंद्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।

ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥३

इन्द्र॑स्य । सो॒म॒ । राध॑से । पु॒ना॒नः । हार्दि॑ । चो॒द॒य॒ ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥३

इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय ।

ऋतस्य । योनिम् । आऽसदम् ॥३

हे "सोम "पुनानः अभिषूयमाणः "हार्दि अभिलषितस्त्वम् "इन्द्रस्य "राधसे संराधनाय "ऋतस्य यज्ञस्य “योनिं स्थानम् "आसदं यथेन्द्र आसीदति तथेन्द्रं "चोदय प्रेरय ॥


मृ॒जंति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वंति॑ स॒प्त धी॒तयः॑ ।

अनु॒ विप्रा॑ अमादिषुः ॥४

मृ॒जन्ति॑ । त्वा॒ । दश॑ । क्षिपः॑ । हि॒न्वन्ति॑ । स॒प्त । धी॒तयः॑ ।

अनु॑ । विप्राः॑ । अ॒मा॒दि॒षुः॒ ॥४

मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः ।

अनु । विप्राः । अमादिषुः ॥४

हे सोम “त्वा त्वां “दश दशसंख्याकाः "क्षिपः अङ्गुलयः । ‘ व्रिशः क्षिपः' इत्यङ्गुलिनामसु पाठात्। "मृजन्ति परिचरन्ति । "सप्त सप्तसंख्याकाः “धीतयः होत्रकाश्च त्वा त्वां हिन्वन्ति स्वस्वव्यापारैः प्रीणयन्ति । "विप्राः मेधाविनश्च त्वाम् "अनु "अमादिषुः अनुमादयन्ति ।


दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ ।

सं गोभि॑र्वासयामसि ॥५

दे॒वेभ्यः॑ । त्वा॒ । मदा॑य । कम् । सृ॒जा॒नम् । अति॑ । मे॒ष्यः॑ ।

सम् । गोभिः॑ । वा॒स॒या॒म॒सि॒ ॥५

देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः ।

सम् । गोभिः । वासयामसि ॥५

हे सोम “मेष्यः अवेर्लोमानि “कम् उदकं च "अति अभि “सृजानं “त्वा त्वां “देवेभ्यः देवानाम् । विभक्तिव्यत्ययः । "मदाय मदार्थं “गोभिः गोविकारैः पयोभिः "सं वासयामसि संवासयामः ॥ ॥ ३० ॥


पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ ।

परि॒ गव्या॑न्यव्यत ॥६

पु॒ना॒नः । क॒लशे॑षु । आ । वस्त्रा॑णि । अ॒रु॒षः । हरिः॑ ।

परि॑ । गव्या॑नि । अ॒व्य॒त॒ ॥६

पुनानः । कलशेषु । आ । वस्त्राणि । अरुषः । हरिः ।

परि । गव्यानि । अव्यत ॥६

“पुनानः पूयमानः "कलशेषु कुम्भेषु निषिच्यमानः "अरुषः आरोचमानः "हरिः हरितवर्णः सोमः “गव्यानि दध्यादीनि "वस्त्राणि वासांसीव “परि “अव्यत पर्याच्छादयति ।।


म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।

इंदो॒ सखा॑य॒मा वि॑श ॥७

म॒घोनः॑ । आ । प॒व॒स्व॒ । नः॒ । ज॒हि । विश्वाः॑ । अप॑ । द्विषः॑ ।

इन्दो॒ इति॑ । सखा॑यम् । आ । वि॒श॒ ॥७

मघोनः । आ । पवस्व । नः । जहि । विश्वाः । अप । द्विषः ।

इन्दो इति । सखायम् । आ । विश ॥७

हे “इन्दो सोम "मघोनः धनवतः "नः अस्मान् प्रति "पवस्व क्षर ।.”विश्वाः विश्वान् "द्विषः द्वेष्टॄन् "अप "जहि मारय च । "सखायं प्रियमिन्द्रम् "आ "विश आप्नुहि च ॥


वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।

सहो॑ नः सोम पृ॒त्सु धाः॑ ॥८

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ ।

सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥८

वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि ।

सहः । नः । सोम । पृत्ऽसु । धाः ॥८

हे "सोम त्वं "दिवः द्युलोकात् "वृष्टिं वर्षं “परि “स्रव वर्ष । “पृथिव्या "अधि पृथिव्याम् । अधिः सप्तम्यर्थानुवादः । “द्युम्नम् अन्नं चोत्पादयेति शेषः । “नः अस्माकं "सहः बलं च “पृत्सु संग्रामेषु “धाः धेहि ।।


नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं॑ ।

भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥९

नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् ।

भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥९

नृऽचक्षसम् । त्वा । वयम् । इन्द्रऽपीतम् । स्वःऽविदम् ।

भक्षीमहि । प्रऽजाम् । इषम् ॥९

हे सोम "नृचक्षसं नृणां द्रष्टारं “स्वर्विदं सर्वज्ञम् “इन्द्रपीतम् इन्द्रेण पीतं “त्वा त्वां पिबन्तः “वयं काश्यपासिताः काश्यपदेवला वा "प्रजां पुत्रादिकाम् “इषम् अन्नं च "भक्षीमहि भजेमहि ॥ ॥ ३१ ॥

[सम्पाद्यताम्]

टिप्पणी

९.८.१ एते सोम अभि प्रियम् इति

साम ११७८

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८&oldid=307929" इत्यस्माद् प्रतिप्राप्तम्