ऋग्वेदः सूक्तं ९.२४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.२३ ऋग्वेदः - मण्डल ९
सूक्तं ९.२४
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२५ →
दे. पवमानः सोमः। गायत्री।


प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
श्रीणाना अप्सु मृञ्जत ॥१॥
अभि गावो अधन्विषुरापो न प्रवता यतीः ।
पुनाना इन्द्रमाशत ॥२॥
प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
नृभिर्यतो वि नीयसे ॥३॥
त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
सस्निर्यो अनुमाद्यः ॥४॥
इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि ।
अरमिन्द्रस्य धाम्ने ॥५॥
पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः ।
शुचिः पावको अद्भुतः ॥६॥
शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
देवावीरघशंसहा ॥७॥


सायणभाष्यम्

'प्र सोमासः' इति सप्तर्चं चतुर्विंशं सूक्तम् । असितो देवलो वर्षिर्गायत्री छन्दः सोमो देवता । ‘प्र सोमासः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इंद॑वः ।

श्री॒णा॒ना अ॒प्सु मृं॑जत ॥१

प्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः ।

श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥१

प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः ।

श्रीणानाः । अप्ऽसु । मृञ्जत ॥१

“सोमासः सोमाः “पवमानासः पूयमानाः “इन्दवः दीप्ताः “प्र “अधन्विषुः । धन्वतिर्गतिकर्मा। प्रगच्छन्ति । किंच “श्रीणानाः गोभिः श्रयमाणाः "अप्सु वसतीवरीषु च “मृञ्जत मृज्यन्ते ।


अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।

पु॒ना॒ना इंद्र॑माशत ॥२

अ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥२

अभि । गावः । अधन्विषुः । आपः । न । प्रऽवता । यतीः ।

पुनानाः । इन्द्रम् । आशत ॥२

“गावः गमनशीला इन्दवः “अभि “अधन्विषुः अभिगच्छन्ति दशापवित्रम् । किमिव । “प्रवता प्रवणवता देशेन “यतीः गच्छन्त्यः "आपो “न आप इव । पश्चात् “पुनानाः “इन्द्रं प्रीणयितुम् “आशत व्याप्नुवन् । आहुतिप्रणाड्येन्द्रमेव वा व्याप्नुवन् ॥


प्र प॑वमान धन्वसि॒ सोमेंद्रा॑य॒ पात॑वे ।

नृभि॑र्य॒तो वि नी॑यसे ॥३

प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम॑ । इन्द्रा॑य । पात॑वे ।

नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ॥३

प्र । पवमान । धन्वसि । सोम । इन्द्राय । पातवे ।

नृऽभिः । यतः । वि । नीयसे ॥३

हे पवमान “सोम “इन्द्राय इन्द्रस्य “पातवे पानाय “प्र “धन्वसि प्रगच्छस्याहवनीयं प्रति हविर्धानात् । तदेवाह। "नृभिः नेतृभिर्ऋत्विग्भिः “यतः विनीतः “वि “नीयसे हविर्धानात् । अथवा । पवमान प्र धन्वसि पात्रं प्रतीन्द्रपानाय तदर्थं हविर्धानाद्वि नीयसे ।


त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।

सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥४

त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ ।

सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥४

त्वम् । सोम । नृऽमादनः । पवस्व । चर्षणिऽसहे ।

सस्निः । यः । अनुऽमाद्यः ॥४

हे “सोम “त्वं नृमादनः नृणां मादयिता त्वं “चर्षणीसहे । चर्षणयो मनुष्या द्वेष्टारः । तेषां समभिभवित्र इन्द्राय “पवस्व क्षर "यः त्वं “सस्निः शुद्धः “अनुमाद्यः स्तुत्यः स पवस्वेति समन्वयः ॥


इंदो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।

अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥५

इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि ।

अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥५

इन्दो इति । यत् । अद्रिऽभिः । सुतः । पवित्रम् । परिऽधावसि ।

अरम् । इन्द्रस्य । धाम्ने ॥५

हे “इन्दो त्वं “यत् यदा “अद्रिभिः ग्रावभिः “सुतः अभिषुतः “पवित्रं दशापवित्रं “परिधावसि परिगच्छसि । तदा “इन्द्रस्य “धाम्ने स्थानायाधारकायोदराय वा “अरं पर्याप्तो भवसि ।।


पव॑स्व वृत्रहंतमो॒क्थेभि॑रनु॒माद्यः॑ ।

शुचिः॑ पाव॒को अद्भु॑तः ॥६

पव॑स्व । वृ॒त्र॒ह॒न्ऽत॒म॒ । उ॒क्थेभिः॑ । अ॒नु॒ऽमाद्यः॑ ।

शुचिः॑ । पा॒व॒कः । अद्भु॑तः ॥६

पवस्व । वृत्रहन्ऽतम । उक्थेभिः । अनुऽमाद्यः ।

शुचिः । पावकः । अद्भुतः ॥६

हे “वृत्रहन्तम शत्रूणामतिशयेन हन्तरिन्दो त्वं “पवस्व क्षर । कीदृशस्त्वम् । “उक्थेभिः शस्त्रैः “अनुमाद्यः स्तुत्यः “शुचिः शुद्धः “पावकः अन्यस्य शोधकः “अद्भुतः महान् । एवंमहानुभावः पवस्व ॥


शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।

दे॒वा॒वीर॑घशंस॒हा ॥७

शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः॑ । सु॒तस्य॑ । मध्वः॑ ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥७

शुचिः । पावकः । उच्यते । सोमः । सुतस्य । मध्वः ।

देवऽअवीः । अघशंसऽहा ॥७

“सुतस्य अभिषुतस्य “मध्वः मदकरस्य वल्ल्यात्मकः “सोमः रसरूपः “शुचिः स्वयं शुद्धः “पावकः शोधकश्च “उच्यते । तथा “देवावीः देवानामविता तर्पयिता “अघशंसहा । अघं पापं शंसन्तीत्यघशंसा असुराः। तेषां हन्तेति चोच्यते ॥ ॥ १४ ॥ ॥ १ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२४&oldid=208611" इत्यस्माद् प्रतिप्राप्तम्