ऋग्वेदः सूक्तं ७.९३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.९२ ऋग्वेदः - मण्डल ७
सूक्तं ७.९३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९४ →
दे. इन्द्राग्नी। त्रिष्टुप्।


शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥१॥
ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥२॥
उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥३॥
गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥४॥
सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥५॥
इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् ।
नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥६॥
सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः ।
यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥७॥
एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।
मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥८॥


सायणभाष्यम्

शुचिं नु ' इत्यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्राग्नम् । अनुक्रम्यते हि - शुचिं न्वष्टावैन्द्राग्नं तु ' इति । गतः सूक्तविनियोगः । ऐन्द्राग्नस्य पशोर्वपायाः ‘ शुचिम् ' इत्येषा याज्या। सूत्रितं च - शुचिं नु स्तोमं नवजातमद्य गीभिर्विप्रः प्रमतिमिच्छमानः ' ( आश्व. श्रौ. ३. ७) इति ॥


शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ।

उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥१

शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।

उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥१

शुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् ।

उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥१

हे “वृत्रहणा वृत्राणां शत्रूणां हन्तारौ "इन्द्राग्नी “शुचिं शुद्धं निरवद्यं “नवजातम् इदानीमुत्पन्नं “स्तोमम् अस्मदीयं स्तोत्रम् "अद्य अस्मिन् काले “नु क्षिप्रं “जुषेथां सेवेथाम् । “हि यस्मात् "सुहवा सुखमाह्वातुं शक्यौ “उभा उभौ “वां युवां “जोहवीमि पुनःपुनराह्वयामि । अत आगत्य सेवेथामित्यर्थः । किंच “ता तौ तथाविधौ युवाम् "उशते कामयमानाय यजमानाय “वाजम् अन्नं बलं वा “सद्यः तदानीमेव शीघ्रं “धेष्ठा धातृतमौ भवतम् ॥


ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।

क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरे॑ः पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वे॑ः ॥२

ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ ।

क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥२

ता । सानसी इति । शवसाना । हि । भूतम् । साकम्ऽवृधा । शवसा । शूशुऽवांसा ।

क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः ॥२

हे इन्द्राग्नी “ता तौ तादृशौ “सानसी सर्वैः संभजनीयौ युवां “शवसाना। शवो बलम् । तद्वदाचरन्तौ “हि खलु “भूतम् । बलमिव शत्रूणां भञ्जकावास्तमित्यर्थः। कीदृशौ सन्तौ । “साकंवृधा सह प्रवृद्धौ “शवसा बलेन “शूशुवांसा वर्धमानौ तथा “रायः धनस्य “भूरेः बहुलस्य "यवसस्य अन्नस्य “क्षयन्तौ ईश्वरौ । एवंविधौ युवं युवां “स्थविरस्य स्थूलस्य “घृष्वेः शत्रूणां घर्षकस्य “वाजस्य अन्नस्य । ‘ क्रियाग्रहणमपि कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईदृशमन्नं "पृङ्क्तं संयोजयतम् । अस्मभ्यं प्रयच्छतमित्यर्थः ॥


उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्रा॒ः प्रम॑तिमि॒च्छमा॑नाः ।

अर्व॑न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥३

उपो॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिनः॑ । गुः । धी॒भिः । विप्राः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नाः ।

अर्व॑न्तः । न । काष्ठा॑म् । नक्ष॑माणाः । इ॒न्द्रा॒ग्नी इति॑ । जोहु॑वतः । नरः॑ । ते ॥३

उपो इति । ह । यत् । विदथम् । वाजिनः । गुः । धीभिः । विप्राः । प्रऽमतिम् । इच्छमानाः ।

अर्वन्तः । न । काष्ठाम् । नक्षमाणाः । इन्द्राग्नी इति । जोहुवतः । नरः । ते ॥३

“वाजिनः हविष्मन्तः “विप्राः मेधाविनः “प्रमतिं प्रकृष्टां मतिमिन्द्राग्न्योरनुग्रहबुद्धिम् “इच्छमानाः आत्मन इच्छन्तः “यत् ये यजमानाः “विदथम् । विदन्ति जानन्ति देवानत्र यष्टव्यत्वेनेति विदथो यज्ञः । तं “धीभिः कर्मभिर्बुद्धिभिर्वा “उपो “गुः उपगच्छन्ति । उ इति पूरकः । “ते “नरः कर्मणां नेतारो जनाः “अर्वन्तो “न “काष्ठां यथाश्वाः शीघ्रं युद्धभूमिं व्याप्नुवन्ति तथा “नक्षमाणाः ऐन्द्राग्नानि कर्माणि व्याप्नुवन्तः “इन्द्राग्नी इन्द्रमग्निं च "जोहुवतः पुनःपुनराह्वयन्तो भवन्ति ॥


अमावास्यायामैन्द्राग्नस्य हविषः ‘ गीर्भिः' इत्येषा याज्या । सूत्रितं च --- इन्द्राग्नी अवसा गतं गीभिर्विप्रः प्रमतिमिच्छमानः ' (आश्व. श्रौ. १. ६) इति । ऐन्द्राग्ने पशौ पुरोडाशस्यैषैव याज्या । सूत्रं तूदाहृतम् ॥ ।

गी॒र्भिर्विप्र॒ः प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् ।

इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥४

गीः॒ऽभिः । विप्रः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नः । ईट्टे॑ । र॒यिम् । य॒शस॑म् । पू॒र्व॒ऽभाज॑म् ।

इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । सु॒ऽव॒ज्रा॒ । प्र । नः॒ । नव्ये॑भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥४

गीःऽभिः । विप्रः । प्रऽमतिम् । इच्छमानः । ईट्टे । रयिम् । यशसम् । पूर्वऽभाजम् ।

इन्द्राग्नी इति । वृत्रऽहना । सुऽवज्रा । प्र । नः । नव्येभिः । तिरतम् । देष्णैः ॥४

हे इन्द्राग्नी “प्रमतिं युवयोरनुग्रहबुद्धिम् “इच्छमानः इच्छन् “विप्रः मेधावी वसिष्ठः "यशसं यशसा युक्तं “पूर्वभाजं पूर्वमेव संभजनीयं “रयिं धनमुद्दिश्य “गीर्भिः स्तुतिभिः “ईट्टे युवां स्तौति । हे “वृत्रहणा वृत्रस्य हन्तारौ “सुवज्रा शोभनायुधौ “इन्द्राग्नी “नव्येभिः नवतरैः प्रशस्तैः “देष्णैः दातव्यैर्धनैः “नः अस्मान् “प्र “तिरतं प्रवर्धयतम् ॥


सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।

अदे॑वयुं वि॒दथे॑ देव॒युभि॑ः स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥५

सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते॒ इति॑ ।

अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥५

सम् । यत् । मही इति । मिथती इति । स्पर्धमाने इति । तनूऽरुचा । शूरऽसाता । यतैते इति ।

अदेवऽयुम् । विदथे । देवयुऽभिः । सत्रा । हतम् । सोमऽसुता । जनेन ॥५

“मही महत्यौ “मिथती परस्परं हिंसन्त्यौ। यद्वा । मेथतिराक्रोशकर्मा । परस्परमाक्रोशन्त्यौ । “स्पर्धमाने स्पर्धां कुर्वन्त्यौ “तनूरुचा--- "हतं हिंस्तम् । तथा “सोमसुता सोममभिषुण्वता "जनेन यजमानसंघेनासोमसुतं जनं हिंस्तम् ॥ ॥ १५ ॥


इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा॑ग्नी सौमन॒साय॑ यातम् ।

नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजै॑ः ॥६

इ॒माम् । ऊं॒ इति॑ । सु । सोम॑ऽसुति॑म् । उप॑ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ।

नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ । अ॒स्मान् । आ । वा॒म् । शश्व॑त्ऽभिः । व॒वृ॒ती॒य॒ । वाजैः॑ ॥६

इमाम् । ऊं इति । सु । सोमऽसुतिम् । उप । नः । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ।

नु । चित् । हि । परिमम्नाथे इति परिऽमम्नाथे । अस्मान् । आ । वाम् । शश्वत्ऽभिः । ववृतीय । वाजैः ॥६

हे "इन्द्राग्नी “इमामु इमामेव “नः अस्मदीया “सोमसुतिं सोमाभिषवक्रियां “सौमनसाय सुमनसो भावाय “सु सुष्ठु “उप “आ “यातम् उपागच्छतम् । अपि च युवाम् “अस्मान् परित्यज्य “नू “चित् नैव “मम्नाथे अन्यान्न मन्येथे । अस्मानेव सर्वदा बुध्येथे। “हि यस्मादेवं तस्मात् “वां युवां “शश्वद्भिः बहुभिः “वाजैः अन्नैर्हविर्लक्षणैः “आ “ववृतीय आवर्तयामि ॥


सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिन्द्रं॑ वोचेः ।

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥७

सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । सम्ऽइ॑द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ ।

यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥७

सः । अग्ने । एना । नमसा । सम्ऽइद्धः । अच्छ । मित्रम् । वरुणम् । इन्द्रम् । वोचेः ।

यत् । सीम् । आगः । चकृम । तत् । सु । मृळ । तत् । अर्यमा । अदितिः । शिश्रथन्तु ॥७

हे “अग्ने “सः त्वम् “एना एनेन “नमसा अन्नेनास्मदीयेन हविषा “समिद्धः संदीप्तः सन् “मित्रं “वरुणमिन्द्रं च “अच्छ “वोचेः अभिब्रूयाः । अयमस्मदीयो रक्षणीय इति कथय । वयं “यत् “आगः अपराधम् । सीमिति परिग्रहार्थीयः । “सीं सर्वतो वाङ्मनःकायैः “चकृम कृतवन्तो वयं “तत् तस्मादागसः “सु “मृळ अस्मान् सुष्ठु रक्ष । “तत् चागः “अर्यमा “अदितिः मिश्रादयश्च “शिश्रथन्तु अस्मत्तो वियोजयन्तु ॥


ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।

मेन्द्रो॑ नो॒ विष्णु॑र्म॒रुत॒ः परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥८

ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।

मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८

एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् ।

मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८

हे “अग्ने । उपलक्षणमेतत् । हे इन्द्राग्नी “एताः “इष्टीः इमान् यज्ञान् “आशुषाणासः आशु शीघ्रं संभजमाना वयं “युवोः युवयोः स्वभूतान् “वाजानं अन्नानि "सचा सह युगपदेव “अभ्यश्याम अभिप्राप्नुयाम । अपि च “इन्द्रः “विष्णुः “मरुतः च “नः अस्मान् “मा “परि “ख्यन् अस्मान् परित्यज्यान्यान् मा द्राक्षुः । सर्वदास्मानेव पश्यन्तु । अन्यद्गतम् ॥ ॥ १६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९३&oldid=201446" इत्यस्माद् प्रतिप्राप्तम्