ऋग्वेदः सूक्तं ७.७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.७१ ऋग्वेदः - मण्डल ७
सूक्तं ७.७२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.७३ →
दे. अश्विनौ। त्रिष्टुप्।


आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥१॥
आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥२॥
उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥३॥
वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥४॥
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥

सायणभाष्यम्

‘आ गोमता' इति पञ्चर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम्। अनुक्रम्यते च-- ’आ गोमता पञ्च' इति । विनियोगः प्रातरनुवाकाश्विनशस्त्रयोरुक्तः । आश्विने पशावाद्याश्चतस्रो याज्यानुवाक्याः। सूत्रितं च-– आ गोमता नासत्या रथेनेति चतस्रः' (आश्व. श्रौ. ३. ८) इति ॥


आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् ।

अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥१

आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् ।

अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥१

आ । गोऽमता । नासत्या । रथेन । अश्वऽवता । पुरुऽचन्द्रेण । यातम् ।

अभि । वाम् । विश्वाः । निऽयुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥१

हे "नासत्या अश्विनौ “गोमता गोयुक्तेन “अश्वावता अश्वयुक्तेन । अश्वैर्वृषभैश्चोढेनेत्यर्थः । यद्वा। गोमता गोप्रदेन । “पुरुश्चन्द्रेण बहुधनेन । धनप्रदेनेत्यर्थः । तादृशेन “रथेन “आ “यातम् आगच्छतम् । “वां “विश्वाः बह्यःेत “नियुतः स्तुतयः “सचन्ते सेवन्तेऽस्मत्प्रेरिताः । हे “स्पार्हया स्पृहणीयया “श्रिया शोभया “तन्वा शरीरेण च "शुभाना दीप्यमानौ युवाम् ॥


आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।

यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥२

आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न ।

यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥२

आ । नः । देवेभिः । उप । यातम् । अर्वाक् । सऽजोषसा । नासत्या । रथेन ।

युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम् ॥२

हे “नासत्या अश्विनौ युवां “देवेभिः इतरैर्देवैः सह “सजोषसा समानप्रीतौ परस्परं सन्तौ “नः अस्माकम् “अर्वाक् अभिमुखं “रथेन “आ “यातम् आगच्छतम् । आगमने बन्धुत्वातिशयमाह। “युवोः युवयोः “नः अस्माकं च “सख्या सख्यानि “पित्र्याणि पितृतः प्राप्तानि । नेदानीं स्तुत्याद्युपाधिना प्राप्तानि भवन्तीत्यर्थः । तदेवाह । "उत अपि च युवयोर्मम च “बन्धुः। बन्धकः पितामहः “समानः एक एव । “तस्य “वित्तम् । तस्येति कर्मणि षष्ठी । तं बन्धुं तद्बन्धुत्वं वा वित्तं जानीतम्। विवस्वान् वरुणश्चोभावपि कश्यपादितेर्जातौ विवस्वानश्विनोर्जनको वरुणो वसिष्ठस्येतीत्येवं समानबन्धुत्वम् । तथा च बृहद्देवतायामुक्तम्-’अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह । स वै सरण्यूं प्रायच्छत्स्वयमेव विवस्वते ।। ततः सरण्य्वां जाते ते यमयम्यौ विवस्वतः । तावप्युभौ यमावेव ह्यास्तां यम्या च वै यमः ।। सृष्ट्वा भर्तुः परोक्षं तु सरण्यूः सदृशीं स्त्रियम् । निक्षिप्य मिथुनं तस्यामश्वा भूत्वा प्रचक्रमे । अविज्ञानाद्विवस्वांस्तु तस्यामजनयन्मनुम् । राजर्षिरासीत्स मनुर्विवस्वानिव तेजसा ।। स विज्ञाय अपक्रान्तां सरण्यूमात्मरूपिणीम्। त्वाष्ट्रीं प्रतिजगामाशु वाजी भूत्वा सलक्षणः । सरण्यूस्तु विवस्वन्तं विज्ञाय हयरूपिणम्। मैथुनायोपचक्राम तां च तत्रारुरोह सः ।। ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि। उपाजिघ्रच्च सा त्वश्वा तच्छुक्रं गर्भकाम्यया ॥ आघ्राणमात्राच्छुक्रं तत्कुमारौ संबभूवतुः । नासत्यश्चैव दस्रश्च यौ स्तुतावश्विनावपि ' (बृहद्दे. ६. १६२-७. ६) इति ॥


उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रन्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।

आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥३

उत् । ऊं॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः ।

आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥३

उत् । ऊं इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः ।

आऽविवासन् । रोदसी इति । धिष्ण्ये इति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति ॥३

“स्तोमासः स्तोमाः स्तवाः अश्विनाश्विनौ “उदु “अबुध्रन् उत्कृष्टं बोधयन्ति । उ इति पूरणः । “जामि । बन्धुनामैतत् । बन्धुस्थानीयानि “ब्रह्माणि परिवृढानि कर्माणि “देवीः द्योतमानाः “उषसः । चकारादश्विनौ च । अबुध्रन्। “विप्रः मेधावी वसिष्ठः “इमे रोदसी द्यावापृथिव्यौ “धिष्ण्ये धिषणार्हे स्तुत्ये "आविवासन परिचरन् "नासत्या अश्विनौ “अच्छ अभिमुखं "विवक्ति स्तौति ॥


वि चेदु॒च्छन्त्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते ।

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरन्ते ॥४

वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ ।

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥४

वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते ।

ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्ऽइधा । जरन्ते ॥४

हे “अश्विनौ "उषासः उषसः "वि "उच्छन्ति “चेत् तमांसि विवासयन्ति । चेदिति पूरणश्चार्थे वा । स च वक्ष्यमाणसूर्याद्यपेक्षकः । चेद्योगादनिघातः। अतो युवयोः स्तुतिसमयत्वात् “ब्रह्माणि स्तोत्राणि “कारवः स्तोतारः “प्र “भरन्ते प्रकर्षेण संपादयन्ति । “ऊर्ध्वम् "अश्रेत् आश्रयति “भानुं तेजः “सविता "देवः। “अग्नयः अपि “समिधा समिन्धनेन "बृहत् अतिमहत् "जरन्ते स्तूयन्ते ॥


आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।

आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५

आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।

आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।

आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

हे “नासत्या अश्विनौ “पश्चातात् पश्चाद्देशात् “आ "यातम् । तथा “पुरस्तात् पूर्वस्माद्देशात् तथा “अधरात् अधस्तयाद्देशाद्दक्षिणतः "उदक्तात् उदग्देशात् । सर्वत्र आ यातमिति संबन्धः। किं बहुना “विश्वतः सर्वस्माद्देशाद् "पाञ्चजन्येन पञ्चजनहितेन “राया धनेन सह “आ यातम् । निषाद माश्चत्वारो वर्णाः पञ्चजनाः ॥ ॥ १९ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७२&oldid=360655" इत्यस्माद् प्रतिप्राप्तम्