ऋग्वेदः सूक्तं ७.३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.३७ ऋग्वेदः - मण्डल ७
सूक्तं ७.३८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३९ →
दे. १-६ सविता, ६ उत्तरार्धस्य भगो वा, ७-८ वाजिनः। त्रिष्टुप्।
कीर्तिमुखस्य मुखतः रत्नानां उत्पत्तिः


उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।
नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥१॥
उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।
व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥२॥
अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति ।
स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥३॥
अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।
अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥४॥
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥५॥
अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।
भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥६॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥७॥
वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥८॥


सायणभाष्यम्

‘उदु ष्य देवः' इत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सवितृदेवताकम् । सप्तम्यष्टम्यौ वाजिदेवताके। ‘भगमुग्रोऽवसे ' इत्यर्धर्चो भगदेवत्यः सावित्रो वा । तथा चानुक्रमणिका - उदु ष्य सावित्रमन्त्ये वाजिन्यौ भगमिति भागो वार्धर्चः' इति । गतः सूक्तविनियोगः ॥


उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।

नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥१

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।

नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥१

उत् । ऊं इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।

नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरुऽवसुः । दधाति ॥१

“सविता सर्वस्य प्रेरकः “स्यः सः “देवः “हिरण्ययीं सुवर्णमयीं “याम् "अमतिम् । रूपनामैतत् । रूपं प्रभामित्यर्थः । “अशिश्रेत् आश्रयति ताममतिम् “उत् “ययाम उद्यच्छति उद्गमयति । “उ इति पादपूरणः । “नूनम् अद्य “भगः भजनीयो यः सविता “मानुषेभिः मनुष्यैः स्तोतृभिः “हव्यः हवनीयः स्तोतव्यो भवति । पुरूवसुः बहुधनः “यः देवः स्तोतृभ्यः “रत्ना रत्नानि रमणीयानि धनानि “वि “दधाति करोति । स सविता देवः ताममतिमुद्ययामेति पूर्वेण संबन्धः ॥


उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।

व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥२

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ ।

वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥२

उत् । ऊं इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्यऽपाणे । प्रऽभृतौ । ऋतस्य ।

वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृऽभ्यः । मर्तऽभोजनम् । सुवानः ॥२

हे “सवितः सर्वस्य प्रेरयितर्देव त्वम् “उत् “तिष्ठ ऊर्ध्वं गच्छ । ततो हे “हिरण्यपाणे हे सुवर्णहस्त त्वमस्मदभीप्सितप्रदानाय “ऋतस्य यज्ञस्य “प्रभृतौ प्रणयने “अस्य अस्मदीयमिदं स्तोत्रं “श्रुधि शृणु । “उ इति पूरणः । कीदृशस्त्वम् । “उर्वी विस्तीर्णां “पृथ्वीं प्रथिताम् “अमतिं रूपं प्रभां “वि “सृजानः विसृजन “नृभ्यः नेतृभ्यः स्तोतृभ्यः “मर्तभोजनं मनुष्याणां भोगयोग्यं धनम् “आ “सुवानः प्रेरयन् । एवंभूतस्त्वमिदं स्तोत्रं शृण्विति संबन्धः ॥


अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ ।

स न॒ः स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥३

अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।

सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥३

अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति ।

सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुऽभिः । नि । सूरीन् ॥३

“अपि च “सविता “देवः अस्माभिः "स्तुतः “अस्तु । अस्मदीयाः स्तुतीः शृणोत्वित्यर्थः । “विश्वे “वसवः “चित् सर्वे देवा अपि “यं सवितारम् “आ “गृणन्ति अभिष्टुवन्ति “नमस्यः सर्वैर्नमस्करणीयः “सः देवः “स्तोमान् “नः अस्मदीयानि स्तोत्राणि “चनः अन्नं “धात् दधातु । अन्नफलानि करोतु । “विश्वेभिः विश्वैः सर्वैः "पायुभिः पालनैः “सूरीन् स्तोतॄनस्मान् “नि “पातु नितरां पालयतु ॥


अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।

अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषा॑ः ॥४

अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा ।

अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥४

अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा ।

अभि । सम्ऽराजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । सऽजोषाः ॥४

“देवी द्योतमाना “अदितिः अदीना देवमाता “यं सवितारम् “अभि “गृणाति अभिष्टौति । कीदृशी । “सवितुः “देवस्य एव “सवं प्रसवमनुज्ञां “जुषाणा सेवमाना। “सम्राजः सम्यग्राजमानाः “वरुणः । उपलक्षणमेतत् । वरुणादयो देवाः यं सवितारम् “अभि “गृणन्ति अभिष्टुवन्ति । “मित्रासः मित्रादयश्च “सजोषाः समानप्रीतिः “अर्यमा एतत्संज्ञको देवश्च यम् "अभि गृणन्ति । स नः स्तोमांश्चनो धादिति पूर्वयर्चा संबन्धः ।


अ॒भि ये मि॒थो व॒नुष॒ः सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाच॑ः पृथि॒व्याः ।

अहि॑र्बु॒ध्न्य॑ उ॒त न॑ः शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥५

अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् । दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः ।

अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥५

अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् । दिवः । रातिऽसाचः । पृथिव्याः ।

अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुऽभिः । नि । पातु ॥५

"रातिषाचः दानसेविनः “वनुषः संभक्तारः "ये यजमानाः “मिथः परस्परं संहता भूत्वा सवितारमभिलक्ष्य "सपन्ते परिचरन्ति । कीदृशम् । “दिवः द्युलोकस्य “पृथिव्याः भूमेश्च “रातिं मित्रभूतम् । “उत अपि च “अहिर्बुध्न्यः । बुध्नेऽन्तरिक्षे भवो बुध्न्यः । एतीत्यहिः। एतत्पदद्वयाभिधो मध्यमस्थानोऽग्निरहिर्बुध्न्य इत्युच्यते । सवितुर्मित्रभूतः सोऽपि तेषां “नः अस्माकं सवितृविषयं स्तोत्रं “शृणोतु । तथा “वरूत्री वाग्देवी च सवितृसहिता सती “एकधेनुभिः मुख्याभिर्गोभिः “नि “पातु नितरामस्मान् पालयतु । ।


अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।

भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥६

अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः ।

भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥६

अनु । तत् । नः । जाःऽपतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः ।

भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम् ॥६

“इयानः अस्माभिर्याच्यमानः “जास्पतिः प्रजानां पालकः सविता देवः “सवितुः “देवस्य स्वस्य संबन्धि “रत्नं रमणीयं “तत् प्रसिद्धं धनं “नः अस्माकम् “अनु “मंसीष्ट अनुमन्यताम् । “उग्रः ओजस्वी स्तोता “भगं भजनीयं सवितारं भगसंज्ञकं देवं वा “अवसे नोऽस्माकं रक्षणाय “जोहवीति भृशं ह्वयति । “अध अपि च “अनुग्रः असमर्थः स्तोता “भगम् एतत्संज्ञकं सवितारं वा “रत्नं रमणीयं तत्प्रसिद्धं धनं “याति याचते ॥


वैश्वदेवे पर्वणि वाजिनस्य हविषः शं नो भवन्तु ' इत्यादिके द्वे याज्यानुवाक्ये । सूत्रितं च -- ‘ शं नो भवन्तु वाजिनो हवेषु वाजेवाजेऽवत वाजिनो न इत्यूर्ध्वज्ञुरनवानं याज्याम् ' (आश्व. श्रौ. २. १६ ) इति ।

शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।

ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥७

शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः ।

ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥७

शम् । नः । भवन्तु । वाजिनः । हवेषु । देवऽताता । मितऽद्रवः । सुऽअर्काः ।

जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । सनेमि । अस्मत् । युयवन् । अमीवाः ॥७

"देवताता देवतातौ यज्ञे “हवेषु अस्मदीयेषु स्तोत्रेषु “मितद्रवः मितद्रवणा मितमार्गाः “स्वर्काः शोभनान्नाः “वाजिनः एतदभिधायका देवाः “नः अस्माकं “शं सुखाय “भवन्तु । अपि च “अहिम् आगत्य हन्तारं “वृकं वसूनामादातारम् । चोरमिति शेषः । "रक्षांसि च “जम्भयन्तः हिंसन्तो वाजिनो देवाः “सनेमि। पुराणनामैतत् । पुरातनाः “अमीवाः रोगान् “अस्मत् अस्मत्तः "युयवन् पृथक्कुर्वन्तु ॥


वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।

अ॒स्य मध्व॑ः पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑ः ॥८

वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।

अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥८

वाजेऽवाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋतऽज्ञाः ।

अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथिऽभिः । देवऽयानैः ॥८

हे “वाजिनः एतन्नामका देवाः “विप्राः मेधाविनः “अमृताः अमरणधर्माणः “ऋतज्ञाः सत्यं जानन्त एवंभूताः सन्तो यूयं “वाजेवाजे सर्वेषु युद्धेषु “नः अस्मान् “धनेषु धननिमित्तेषु “अवत पालयत । ततो यूयम् “अस्य "मध्वः मधुरोपेतमिमं सोमं “पिबत । सोमपानानन्तरं “मादयध्वं यूयं तृप्ता भवत। ततः “तृप्ताः यूयं “देवयानैः देवगमनसाधनैः “पथिभिः मार्गैः “यात गच्छत ॥ ॥५॥


[सम्पाद्यताम्]

टिप्पणी

७.३८.२ -- उदु तिष्ठ सवितः श्रुध्यस्य

श्रुध्यं साम

७.३८.६ --

रत्नोपरि पौराणिकसंदर्भाः

रत्नोपरि टिप्पणी


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३८&oldid=230986" इत्यस्माद् प्रतिप्राप्तम्