ऋग्वेदः सूक्तं ७.५३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.५२ ऋग्वेदः - मण्डल ७
सूक्तं ७.५३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५४ →
दे. द्यावापृथिवी। त्रिष्टुप्।


प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे ।
ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥१॥
प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।
आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥२॥
उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे ।
अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘प्र द्यावा यज्ञैः ' इति तृचात्मकं विंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं द्यावापृथिव्यम् । अनुक्रम्यते च --- प्र द्यावा द्यावापृथिव्यम्' इति । चतुर्थेऽहनि वैश्वदेवशस्त्र इदं द्यावापृथिव्यनिविद्धानम् । सूत्रितं च – ' आ देवो यातु प्र द्यावेति वासिष्ठम्' (आश्व. श्रौ. ८. ८) इति । द्यावापृथिव्ये पशौ वपापुरोडाशयोः ‘प्र द्यावा ' इति द्वे ऋचौ याज्ये। सूत्रितं च – प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे ' (आश्व. श्रौ. ३.८) इति ॥


प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।

ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्त॑ः पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥१

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ ।

ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥१

प्र । द्यावा । यज्ञैः । पृथिवी इति । नमःऽभिः । सऽबाधः । ईळे । बृहती इति । यजत्रे इति ।

ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवऽपुत्रे ॥१

“यजत्रे यजनीये "बृहती बृहत्यौ महत्यौ "द्यावा “पृथिवी द्यावापृथिव्यौ "यज्ञैः यागैः "नमोभिः स्तोत्रैश्चाहं स्तोता "सबाधः बाधासहितः । ऋत्विजां संबाधयुक्त इत्यर्थः । “प्र “ईळे प्रकर्षेण स्तौमि । “मही महत्यौ "देवपुत्रे । देवाः पुत्रा ययोस्ते । “ते “चिद्धि तादृश्यौ खल्वपि द्यावापृथिव्यौ “पूर्वे पुरातनाः "कवयः गृणन्तः स्तुवन्तः "पुरः "दधिरे पुरस्तात् स्थापयामासुः ॥


आग्रयणे द्यावापृथिव्यैककपालस्य ‘प्र पूर्वजे ' इति याज्या । सूत्रितं च -- ‘ मही द्यौः पृथिवी च नः प्र पूर्वजे पितरा नव्यसीभिः' (आश्व. श्रौ. २. ९) इति ॥

प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।

आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥२

प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ।

आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥२

प्र । पूर्वजे इति पूर्वऽजे । पितरा । नव्यसीभिः । गीःऽभिः । कृणुध्वम् । सदने इति । ऋतस्य ।

आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥२

हे अस्मदीयाः स्तोतारो यूयं "नव्यसीभिः नवतराभिः “गीर्भिः स्तुतिरूपाभिर्वाग्भिः “ऋतस्य यज्ञस्य “सदने स्थानभूते "पूर्वजे पूर्वं प्रजाते "पितरा पितरौ विश्वस्य मातापितृभूते द्यावापृथिव्यौ “प्र “कृणुध्वं पुरस्कुरुत । अथ प्रत्यक्षस्तुतिः । हे "द्यावापृथिवी द्यावापृथिव्यौ युवां “दैव्येन देवसंबन्धिना “जनेन सह “नः अस्मानभि “आ “यातम् आगच्छतम् । किमर्थम् आयातमित्युच्यते । “वां युवयोः "वरूथम् अस्माभिर्वरणीयं “महि महत्। यद्धनमस्तीति शेषः। तद्धनमस्मभ्यं दीयतामित्यर्थः ॥


उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।

अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥३

उ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ ।

अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३

उतो इति । हि । वाम् । रत्नऽधेयानि । सन्ति । पुरूणि । द्यावापृथिवी इति । सुऽदासे ।

अस्मे इति । धत्तम् । यत् । असत् । अस्कृधोयु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३

“उतो "हि अपि च खलु हे “द्यावापृथिवी द्यावापृथिव्यौ “वां युवयोः "सुदासे शोभनहविर्दानाय यजमानाय देयानि “पुरूणि बहूनि "रत्नधेयानि रमणीयानि धनानि "सन्ति भवन्ति । तेषां मध्ये "यत् धनम् अस्कृधोयु । कृधुको ह्रस्वः । अह्रस्वमनल्पम् "असत् भवेत्तद्धनम् "अस्मे अस्मभ्यं “धत्तं प्रयच्छतम् । हे द्यावापृथिव्यौ "यूयं युवां "नः अस्मान् सर्वदा कल्याणैः "पात पालयतम् ॥ ॥२०॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५३&oldid=200972" इत्यस्माद् प्रतिप्राप्तम्