ऋग्वेदः सूक्तं ७.८८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.८७ ऋग्वेदः - मण्डल ७
सूक्तं ७.८८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८९ →
दे. वरुणः, (७ पाशविमोचनी)। त्रिष्टुप्।


प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।
य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥१॥
अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।
स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥२॥
आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् ।
अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥३॥
वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।
स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥४॥
क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।
बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥५॥
य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते ।
मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥६॥
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् ।
अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘प्र शुन्ध्युवम्' इति सप्तर्चमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणम् । ‘प्र शुन्ध्युवम्' इत्यनुक्रान्तम् । गतो विनियोगः ।।


प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व ।

य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥१

प्र । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठा॑म् । म॒तिम् । व॒सि॒ष्ठ॒ । मी॒ळ्हुषे॑ । भ॒र॒स्व॒ ।

यः । ई॒म् । अ॒र्वाञ्च॑म् । कर॑ते । यज॑त्रम् । स॒हस्र॑ऽमघम् । वृष॑णम् । बृ॒हन्त॑म् ॥१

प्र । शुन्ध्युवम् । वरुणाय । प्रेष्ठाम् । मतिम् । वसिष्ठ । मीळ्हुषे । भरस्व ।

यः । ईम् । अर्वाञ्चम् । करते । यजत्रम् । सहस्रऽमघम् । वृषणम् । बृहन्तम् ॥१

ऋषिरात्मानमेव प्रत्यक्षीकृत्य स्तुतौ नियुङ्क्ते । हे "वसिष्ठ त्वं "मीळ्हुषे सेक्त्रे "वरुणाय "शुन्ध्युवं शोधयित्रीं यद्वा स्वत एव शुद्धां “प्रेष्ठां प्रियतमां "मतिं मननीयामीदृशीं स्तुतिं “प्र “भरस्व प्रहर प्रापय । “यः वरुणः “ईम् एनं सूर्यम् "अर्वाञ्चम् अस्मदभिमुखं "करते अन्तरिक्षे करोति तस्मै वरुणायेत्यन्वयः। कीदृशं सूर्यम् । "यजत्रं यष्टव्यं सहस्रामघं बहुधनं "वृषणं कामानां वर्षकं "बृहन्तं महान्तम् ॥


अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि ।

स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥२

अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ ।

स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊं॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥२

अध । नु । अस्य । सम्ऽदृशम् । जगन्वान् । अग्नेः । अनीकम् । वरुणस्य । मंसि ।

स्वः । यत् । अश्मन् । अधिऽपाः । ऊं इति । अन्धः । अभि । मा । वपुः । दृशये । निनीयात् ॥२

"अध अधुना "अस्य "वरुणस्य "संदृशं संदर्शनं "नु क्षिप्रं "जगन्वान् गतवानहम् "अग्नेः "अनीकं ज्वालासंघं "मंसि स्तवानि । तं वरुणं यष्टुमिति शेषः। "यत् यदा वरुणः "स्वः सुखकरं "अश्मन् अश्मन्यभिषवार्थे पाषाणेऽवस्थितम् । अभिषुतमित्यर्थः । ईदृशम् "अन्धः सोमलक्षणमन्नम् "अधिपाः अधिकं पाता भवेत् । छान्दसः षष्ठ्यभावः । "उ इति पूरकः । तदानीं “मा मां "वपुः शरीरं स्वकीयम् । वपुरिति रूपनाम । प्रशस्तं रूपं वा "दृशये दर्शनार्थम् "अभि “निनीयात् अभिप्रापयेत् ॥


आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्य॑म् ।

अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रे॒ङ्ख ई॑ङ्खयावहै शु॒भे कम् ॥३

आ । यत् । रु॒हाव॑ । वरु॑णः । च॒ । नाव॑म् । प्र । यत् । स॒मु॒द्रम् । ई॒रया॑व । मध्य॑म् ।

अधि॑ । यत् । अ॒पाम् । स्नुऽभिः॑ । चरा॑व । प्र । प्र॒ऽई॒ङ्खे । ई॒ङ्ख॒या॒व॒है॒ । शु॒भे । कम् ॥३

आ । यत् । रुहाव । वरुणः । च । नावम् । प्र । यत् । समुद्रम् । ईरयाव । मध्यम् ।

अधि । यत् । अपाम् । स्नुऽभिः । चराव । प्र । प्रऽईङ्खे । ईङ्खयावहै । शुभे । कम् ॥३

"यत् यदा वरुणे प्रसन्ने सति अहं "वरुणश्च उभौ "नावं द्रुममयीं तरणसाधनभूताम् “आ “रुहाव उभावारूढावभूव । तां च नावं "यत् यदा "समुद्रं “मध्यं समुद्रस्य मध्यं प्रति “प्र “ईरयाव प्रकर्षेण गमयाव । "यत् यदा च "अपाम् उदकानाम् "अधि उपरि "स्नुभिः गन्त्रीभिरन्याभिरपि नौभिः "चराव वर्तावहै। तदानीं “शुभे शोभार्थं "प्रेङ्खे नौरूपायां दोलायामेव “प्र “ईङ्खयावहै। निम्नोन्नतैस्तरङ्गैरितश्चेतश्च प्रविचलन्तौ संक्रीडावहै । "कम् इति पूरकः । यद्वा क्रियाविशेषणम् । कं सुखं यथा भवति तथेत्यर्थः ॥


वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।

स्तो॒तारं॒ विप्र॑ः सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षास॑ः ॥४

वसि॑ष्ठम् । ह॒ । वरु॑णः । ना॒वि । आ । अ॒धा॒त् । ऋषि॑म् । च॒का॒र॒ । सु॒ऽअपाः॑ । महः॑ऽभिः ।

स्तो॒तार॑म् । विप्रः॑ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । यात् । नु । द्यावः॑ । त॒तन॑न् । यात् । उ॒षसः॑ ॥४

वसिष्ठम् । ह । वरुणः । नावि । आ । अधात् । ऋषिम् । चकार । सुऽअपाः । महःऽभिः ।

स्तोतारम् । विप्रः । सुदिनऽत्वे । अह्नाम् । यात् । नु । द्यावः । ततनन् । यात् । उषसः ॥४

एवं वसिष्ठेनात्मनोक्ते यद्वरुणेन कृतं तद्दर्शयति । "वसिष्ठं “ह वसिष्ठं खलु "वरुणः "नावि स्वकीयायाम् "आधात् आरोहयत् । तथा तम् “ऋषिम् “अवोभिः रक्षणैः "स्वपां स्वपसं-शोभनकर्माणं “चकार वरुणः कृतवान् । अपि च "विप्रः मेधावी वरुणः “अह्नां दिवसानां मध्ये "सुदिनत्वे यत्फलत्वेन शोभनदिनत्वं तत्र “स्तोतारम् अस्थापयदि ति शेषः । किं कुर्वन् । "यात् यातो गच्छतः "द्यावः दिवसान् "यात् यातीः "उषासः उषसोपलक्षिता रात्रीश्च "नु क्षिप्रं "ततनन् सूर्यात्मना विस्तारयन् ॥


क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवु॒ः सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।

बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥५

क्व॑ । त्यानि॑ । नौ॒ । स॒ख्या । ब॒भू॒वुः॒ । सचा॑वहे॒ इति॑ । यत् । अ॒वृ॒कम् । पु॒रा । चि॒त् ।

बृ॒हन्त॑म् । मान॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । स॒हस्र॑ऽद्वारम् । ज॒ग॒म॒ । गृ॒हम् । ते॒ ॥५

क्व । त्यानि । नौ । सख्या । बभूवुः । सचावहे इति । यत् । अवृकम् । पुरा । चित् ।

बृहन्तम् । मानम् । वरुण । स्वधाऽवः । सहस्रऽद्वारम् । जगम । गृहम् । ते ॥५

हे वरुण “त्यानि तानि पुरातनानि "नौ आवयोः "सख्या सख्यानि सखित्वानि “क्व कुत्र “बभूवुः । "पुरा पूर्वस्मिन् काले "अवृकम् अहिंस्यात्यन्तिकं "यत् सख्यमस्ति तत् "सचावहे आवां सेवावहे। “चित् इति पूरकः । अपि च हे "स्वधावः अन्नवन् "वरुण “ते त्वदीयं "गृहं “जगम गच्छानि । लोडर्थे लिट्। कीदृशं गृहम् । “बृहन्तं महान्तं "मानम्। मान्त्यस्मिन् सर्वाणि भूतानीति मानम् । सर्वस्य भूतजातस्य परिच्छेदकमित्यर्थः । सहस्रद्वारं बहुद्वारम् ॥


य आ॒पिर्नित्यो॑ वरुण प्रि॒यः सन्त्वामागां॑सि कृ॒णव॒त्सखा॑ ते ।

मा त॒ एन॑स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्र॑ः स्तुव॒ते वरू॑थम् ॥६

यः । आ॒पिः । नित्यः॑ । व॒रु॒ण॒ । प्रि॒यः । सन् । त्वाम् । आगां॑सि । कृ॒णव॑त् । सखा॑ । ते॒ ।

मा । ते॒ । एन॑स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः॑ । स्तु॒व॒ते । वरू॑थम् ॥६

यः । आपिः । नित्यः । वरुण । प्रियः । सन् । त्वाम् । आगांसि । कृणवत् । सखा । ते ।

मा । ते । एनस्वन्तः । यक्षिन् । भुजेम । यन्धि । स्म । विप्रः । स्तुवते । वरूथम् ॥६

हे "वरुण "यः वसिष्ठः "नित्यः धुवः “आपिः बन्धुः। औरसः पुत्र इत्यर्थः । यः पूर्वं "प्रियः “सन् “त्वां प्रति “आगांसि अपराधान् "कृणवत् अकरोत् स इदानीं "ते तव "सखा समानख्यानः प्रियोऽस्तु । हे “यक्षिन् यजनीय वरुण “ते तव स्वभूता वयम् “एनस्वन्तः एनसा पापेन युक्ताः सन्तः “मा "भुजेम मा भुज्महि । त्वत्प्रसादात् पापरहिता एव सन्तो भोगान् भुनजामहै। "विप्रः मेधावी त्वं च “स्तुवते स्तोत्रं कुर्वते वसिष्ठाय “वरूथम् अनिष्टनिवारकं वरणीयं वा गृहं “यन्धि प्रयच्छ । "स्म इति पूरकः ।।


अत्र ऋग्विधानं – ध्रुवासु त्वासु क्षितिषु जपन् बन्धात्प्रमुच्यते । तिष्ठन्रात्रौ जपेदेतां पिशाचस्तं न गच्छति ' ( ऋग्वि. २. ३१९) इति ।

ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।

अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् ।

अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

ध्रुवासु । त्वा । आसु । क्षितिषु । क्षियन्तः । वि । अस्मत् । पाशम् । वरुणः । मुमोचत् ।

अवः । वन्वानाः । अदितेः । उपऽस्थात् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“ध्रुवासु नित्यासु "आसु दृश्यमानासु "क्षितिषु भूमिषु "क्षियन्तः निवसन्तो वयं हे वरुण “त्वा त्वां स्तुम इति शेषः । स च “वरुणः “अस्मत् अस्मत्तः “पाशं बन्धकं पापं “वि “मुमोचत् मोचयेत् । तथा “अदितेः अखण्डनीयायाः पृथिव्याः “उपस्थात् उपस्थानात् "अवः रक्षणं वरुणेन दत्तं “वन्वानाः संभजमाना वयं स्याम । अन्यद्गतम् ॥ ॥ १० ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८८&oldid=201384" इत्यस्माद् प्रतिप्राप्तम्