ऋग्वेदः सूक्तं ७.६०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.५९ ऋग्वेदः - मण्डल ७
सूक्तं ७.६०
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६१ →
दे. १ सूर्यः, २-१२ मित्रावरुणौ । त्रिष्टुप्।


यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥१॥
एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।
विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥२॥
अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः ।
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥३॥
उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥४॥
इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति ।
इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥५॥
इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः ।
अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥६॥
इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति ।
प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥७॥
यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे ।
तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥८॥
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।
परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥९॥
सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते ।
युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥१०॥
यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।
सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥१२॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्याय निगमाभिज्ञः पञ्चमस्य चतुर्थकम् ।

अध्यायं सायणाचार्यः पञ्चमं व्याकरोत्यथ ।।

तत्र ‘ यदद्य सूर्य ' इति द्वादशर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका – यदद्य मैत्रावरुणं तु वै सौर्याद्या ' इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । अनुक्तत्वात्त्रिष्टुप् छन्दः । ‘तु वै ' इत्युक्तत्वादेतदादीनि सप्त सूक्तानि मित्रावरुणदेवत्यानि आद्या सूर्यदेवत्या । विनियोगो लैङ्गिकः ॥


यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् ।

व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्त॑ः ॥१

यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् ।

व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥१

यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्ऽयन् । मित्राय । वरुणाय । सत्यम् ।

वयम् । देवऽत्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः ॥१

हे "सूर्य सर्वस्य प्रेरकैतन्नामक देव "उद्यन् उदयंस्त्वं “यत् यदि “अद्य अस्मिन्ननुष्ठानकाले अस्मान् “ब्रवः ब्रूयाः । किमिति । “अनागाः अनागस इति । एतेऽपापा इति यदि देवेषु मध्ये ब्रूयाः तर्हि “वयं हे “अदिते अदीन देव “देवत्रा देवेषु देवानां मध्ये "मित्राय “वरुणाय च "सत्यम् अवितथं "स्याम अनागसो भवेम। किंच हे अर्यमन् दातः त्वां “गृणन्तः स्तुवन्तः “तव “प्रियासः प्रियाः स्याम त्वत्प्रेमविषया भवेम । यद्वा । उत्तरार्धं एकं वाक्यम् । हे अदिते हे अर्यमन् उक्तलक्षण देव वयं देवेषु मध्ये त्वां गृणन्तस्तवैव प्रियाः स्याम । यदि मां देवेष्वपापं ब्रूयास्तर्हि तैरयमनपराधीत्यनुगृहीतस्त्वां स्तुत्वा तव प्रियो भवेयमित्यर्थः ।।


ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।

विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥२

ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।

विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥२

एषः । स्यः । मित्रावरुणा । नृऽचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् ।

विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥२

हे “मित्रावरुणा “एषः पुरतो दृश्यमानः “स्यः सः सर्वैः स्तुत्यत्वेन प्रसिद्धः “नृचक्षाः नृणां मनुष्याणां द्रष्टा "सूर्यः “उभे द्यावापृथिव्यौ “अभि अभिलक्ष्य “उदेति "ज्मन् अन्तरिक्षे गच्छन् । स विशेष्यते । “विश्वस्य सर्वस्य “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “च गोपाः गोपायिता। किं कुर्वन् । 'मर्तेषु मनुष्येषु स्थितानि “ऋजु ऋजूनि सुकृतानि “वृजिना वृजिनानि पापानि “च “पश्यन् ॥


अयु॑क्त स॒प्त ह॒रित॑ः स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑ः ।

धामा॑नि मित्रावरुणा यु॒वाकु॒ः सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥३

अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ ।

धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥३

अयुक्त । सप्त । हरितः । सधऽस्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः ।

धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाऽइव । जनिमानि । चष्टे ॥३

हे “मित्रावरुणा मित्रावरुणौ युवयोरागमनाय “सधस्थात् सहस्थानादन्तरिक्षात् अन्तरिक्षे “सप्त सर्पणस्वभावान् एतत्संख्याकान् वा “हरितः हरिद्वर्णानश्वान् “अयुक्त युक्तवान् रथे । 'हरित आदित्यस्य ' इति हि निरुक्तम् । “याः हरितः “ईम् एनम् “सूर्यं देवं “घृताचीः घृताञ्चना उदकवत्यः । उदकप्रदा इत्यर्थः । तादृश्यः सत्यो “वहन्ति ता अयुक्त । अथोदितः सन् “धामानि स्थानानि लोकान् “जनिमानि जन्मानि । जन्मभाजः प्राणिन इत्यर्थः। तांश्च “युवाकुः युवां कामयमानः “यः देवः “सं “चष्टे सम्यक् पश्यति "यूथेव गोयूथानीव यूथपाः । स यथा सर्वं यूथं तदवान्तरगोव्यक्तिं च सम्यक् पश्यति तद्वल्लोकान् प्राणिनश्च पश्यति ।।


उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑ः ।

यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ॥४

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ ।

यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥४

उत् । वाम् । पृक्षासः । मधुऽमन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः ।

यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । सऽजोषाः ॥४

हे मित्रावरुणौ “वां युवयोरर्थाय "पृक्षासः अन्नानि चरुपुरोडाशादीनि "मधुमन्तः माधुर्योपेतानि तत्साधनान्योषध्यादीनि वा “उत् "अस्थुः संपादितान्यासन् । “सूर्यः च “शुक्रं दीप्तम् “अर्णः अर्णवमन्तरिक्षम् “आ “अरुहत् आरोहति । “यस्मै सूर्याय तद्गमनार्थम् “आदित्याः अदितेः पुत्री देवाः “आध्वनः मार्गान् “रदन्ति विलिखन्ति साधयन्ति । के ते। “मित्रः “अर्यमा “वरुणः च एते त्रयोऽपि देवाः सजोषसः समानप्रीतयः सन्तः । स देव आरुहदिति ॥


इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ ।

इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मास॑ः पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥५

इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ ।

इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥५

इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति ।

इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः ॥५

“इमे “मित्रः “अर्यमा "वरुणः च त्रयोऽपि “अनृतस्य पापस्य “भूरेः प्रभूतस्य “चेतारः हन्तारः “सन्ति भवन्ति "हि। "इमे मित्रादयः “ऋतस्य यज्ञस्य “दुरोणे गृहे "ववृधुः वर्धन्ते हविषा स्तुत्या च । कीदृशास्ते । “शग्मासः सुखकराः "अदितेः “पुत्राः “अदब्धाः अहिंसिताः ॥


इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑ः ।

अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंह॑ः सु॒पथा॑ नयन्ति ॥६

इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।

अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥६

इमे । मित्रः । वरुणः । दुःऽदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः ।

अपि । क्रतुम् । सुऽचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुऽपथा । नयन्ति ॥६

“इमे आदित्याः “मित्रः “वरुणः च । एतद्द्यमर्यम्णोऽप्युपलक्षणम् । एते “दूळभासः दुर्दभाः अनभिभाव्याः "अचेतसं “चित् अप्रज्ञानमनुष्ठानविषयज्ञानरहितमपि “दक्षैः सामर्थ्यैः “चितयन्ति । “अपि “सुचेतसं प्रकृष्टज्ञानवन्तं पुरुषं “क्रतुं कर्तारं कर्मानुष्ठानवन्तं “वतन्तः गच्छन्तः “अंहः दुष्कृतं "तिरश्चित् तिरो नयन्तोऽस्मान् "सुपथा शोभनेन मार्गेण "नयन्ति प्रापयन्त्यभिमतं यज्ञं स्वर्गादिकं वा ॥ ॥ १ ॥


इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति ।

प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥७

इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ ।

प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥७

इमे । दिवः । अनिऽमिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति ।

प्रऽव्राजे । चित् । नद्यः । गाधम् । अस्ति । पारम् । नः । अस्य । विष्पितस्य । पर्षन् ॥७

“इमे मित्रादयः “दिवः द्युलोकस्य “पृथिव्याः च संबन्धिनः “अनिमिषा अनिमेषेण सर्वदा “चिकित्वांसः जानन्तः । कम् । “अचेतसम् अज्ञानम् । “नयन्ति प्रापयन्ति कर्माणि । “प्रव्राजे “चित् प्रवणेऽप्यत्यन्तनिम्नेऽपि देशे “नद्यः नद्याः “गाधमस्ति भवति युष्मत्सामर्थ्यात् । ते महान्तः “नः अस्माकम् “अस्य “विष्पितस्य व्याप्तितस्य(?) कर्मणः “पारं “पर्षन् पारयन्तु नयन्तु ॥


यद्गो॒पाव॒ददि॑ति॒ः शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ ।

तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥८

यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ ।

तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥८

यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सुऽदासे ।

तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देवऽहेळनम् । तुरासः ॥८

“यत् “शर्म सुखं गृहं वा “गोपावत् रक्षणोपेतं “भद्रं स्तुत्यम् “अदितिः अदीनोऽर्यमादितिर्वा “मित्रः “वरुणः च एते त्रयो देवाः “सुदासे सुदानाय मह्यं “यच्छन्ति प्रयच्छन्ति “तस्मिन् शर्मणि “तोकं पुत्रं “तनयं तत्पुत्रादिकम् । अथवा तनयशब्दोऽपत्यसामान्यवचनः । तोकं बलवन्तं पुत्रम् "आ सर्वतः “दधानाः धारयन्तो वयं हे “तुरासः गमनाय त्वरमाणाः "देवहेळनं देवानां मित्रादीनां कोपनं “मा “कर्म मा कार्ष्म ।।


अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिप॒ः काश्चि॑द्वरुण॒ध्रुत॒ः सः ।

परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥९

अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रुतः॑ । सः ।

परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊं॒ इति॑ । लो॒कम् ॥९

अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुणऽध्रुतः । सः ।

परि । द्वेषःऽभिः । अर्यमा । वृणक्तु । उरुम् । सुऽदासे । वृषणौ । ऊं इति । लोकम् ॥९

हे मित्रादयः “सः अस्मद्द्वेषी "वेदिं यागसाधनं "होत्राभिः। वाङ्नामैतत् । वाग्रूपाभिः स्तुतिभिः सार्धम् “अव “यजेत । वेद्यां कर्माणि कुर्वन् देवान्न स्तुयादित्यर्थः। अवपूर्वो यजतिस्त्यागार्थः । स किं प्राप्नुयादिति तत्राह। “वरुणध्रुतः वरुणेन त्वया हिंसितः सः “काश्चित् “रिपः हिंसाः प्राप्नुयादिति शेषः । अस्मांस्तु “अर्यमा देवः "द्वेषोभिः द्वेष्टृभी रक्षःप्रभृतिभिः “परि “वृणक्तु वर्जयतु । “उरुं विस्तीर्णं “लोकं स्थानं “सुदासे शोभनदानाय मह्यं प्रयच्छतं हे “वृषणा वर्षकौ कामानां मित्रावरुणौ ॥


स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते ।

यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥१०

स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते ।

यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥१०

सस्वरिति । चित् । हि । सम्ऽऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते ।

युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥१०

“एषां मित्रादीनां “समृतिः संगतिः संहतिर्वा “सस्वः अन्तर्हिता निगूढा “त्वेषी दीप्ता च भवति । तादृशा एते “अपीच्येन । एतदप्यन्तर्हितनाम। निगूढेन “सहसा बलेन “सहन्ते अभिभवन्त्यस्मद्वे्यष्टॄन् । किंच हे “वृषणः अभिमतवर्षका मित्रादयः "युष्मत् युष्मत्तः “भिया भीत्या “रेजमानाः कम्पमाना भवन्ति विरोधिनः । यस्मादेवं तस्मात् “दक्षस्य युष्माकं बलस्य “महिना महिम्ना महत्त्वेन "नः अस्मभ्यं “मृळत उपदयां कुरुत ॥


यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।

सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११

यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः ।

सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥११

यः । ब्रह्मणे । सुऽमतिम् । आऽयजाते । वाजस्य । सातौ । परमस्य । रायः ।

सीक्षन्त । मन्युम् । मघऽवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुऽधातु ॥११

"यः यजमानः “ब्रह्मणे परिवृढस्वकर्मणे युष्मत्स्तोत्ररूपाय “सुमतिं शोभनां बुद्धिम् “आयजाते आयजते । यजतिरत्र दाने । ददाति करोति । किमर्थम्। “वाजस्य अन्नस्य “सातौ दाने निमित्ते “परमस्य उत्कृष्टस्य “रायः धनस्य च सातौ। तस्य “अर्यः । ईरयति स्तुतीः प्रेरयतीत्यरिः स्तोता। “मन्युं स्तोत्रं “मघवानः दानवन्तोऽर्यमादयः “सीक्षन्त सचन्ते । सेवित्वा च तस्य “उरुक्षयाय विस्तीर्णनिवासाय "सुधातु सुधाम शोभनस्थानं “चक्रिरे कुर्वते ॥


इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।

विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१२

इ॒यम् । दे॒वा॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।

विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१२

इयम् । देवा । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।

विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१२

अनया स्तुतिमुपसंहरति । हे “देवा देवौ “मित्रावरुणौ “युवभ्यां युवाभ्यां “यज्ञेषु “इयं “पुरोहितिः पुरस्क्रिया पूजा स्तुतिलक्षणा "अकारि कृताभूत्। तां सेवित्वा “विश्वानि सर्वाणि “दुर्गा दुःखेन गन्तव्यान्यापदः “तिरः तिरस्कुरुतम् । तथा कृत्वा "नः अस्मान् “पिपृतं पारयतम् । शिष्टो गतः ॥ ॥ २ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६०&oldid=349701" इत्यस्माद् प्रतिप्राप्तम्