ऋग्वेदः सूक्तं ७.९४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.९३ ऋग्वेदः - मण्डल ७
सूक्तं ७.९४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९५ →
दे. इ्न्द्राग्नी। गायत्री, १२ अनुष्टुप्


इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ॥१॥
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ॥२॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ॥३॥
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
धिया धेना अवस्यवः ॥४॥
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥५॥
ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥६॥
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
मा नो दुःशंस ईशत ॥७॥
मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
इन्द्राग्नी शर्म यच्छतम् ॥८॥
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
इन्द्राग्नी तद्वनेमहि ॥९॥
यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
सप्तीवन्ता सपर्यवः ॥१०॥
उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
आङ्गूषैराविवासतः ॥११॥
ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥१२॥


सायणभाष्यम्

‘इयं वाम् ' इति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नम् । द्वादश्यनुष्टुप् शिष्टा गायत्र्यः । तथा चानुकान्तम् - इयं वां द्वादश गायत्रमन्त्यानुष्टुप् ' इति । ज्योतिष्टोमे प्रातःसवनेऽच्छावाकशस्त्र आदितो नवर्चः शस्यन्ते । सूत्र्यते हि -- इयं वामस्य मन्मन इति नव ' (आश्व. श्रौ. ५.१०) इति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवन इदं सूक्तमावापार्थमुत्तमावर्जम् । सूत्रितं च -- ‘इयं वामस्य मन्मन इत्येकादश' (आश्व. श्रौ. ७. ५) इति । चातुर्विंशिकेऽहनि प्रातःसवने तस्यैवाद्यस्तृचः । सूत्रितं च -- इयं वामस्य मन्मन इन्द्राग्नी युवामिमे' (आश्व. श्रौ. ७. २ ) इति ॥


इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥१

इ॒यम् । वा॒म् । अ॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः ।

अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥१

इयम् । वाम् । अस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः ।

अभ्रात् । वृष्टिःऽइव । अजनि ॥१

हे “इन्द्राग्नी “इयं पूर्व्यस्तुतिः पूर्व्या मुख्या स्तुतिः “अस्य “मन्मनः स्तोतुरस्माद्वसिष्ठात् “वां युवाभ्यां युवयोरर्थम् “अभ्रात् मेघात् “वृष्टिरिव बह्वी सती “अजनि प्रादुर्भूता। तां शृणुतमित्युत्तरत्र संबन्धः ॥


शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑ः ।

ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥२

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ ।

ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥२

शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः ।

ईशाना । पिप्यतम् । धियः ॥२

हे “इन्द्राग्नी "जरितुः स्तोतुः “हवम् आह्वानं युवां “शृणुतम् । श्रुत्वा च “गिरः तदीयाः स्तुतीः “वनतं संभजतम् । तथा “ईशाना ईश्वरौ युवां “धियः अनुष्ठितानि कर्माणि "पिप्यतं तत्स्थैः फलैः पूरयतम् ॥


मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये ।

मा नो॑ रीरधतं नि॒दे ॥३

मा । पा॒प॒ऽत्वाय॑ । नः॒ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । मा । अ॒भिऽश॑स्तये ।

मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥३

मा । पापऽत्वाय । नः । नरा । इन्द्राग्नी इति । मा । अभिऽशस्तये ।

मा । नः । रीरधतम् । निदे ॥३

हे “नरा नेतारौ “इन्द्राग्नी “नः अस्मान् “पापत्वाय हीनभावाय “मा “रीरधतम् । तथा “अभिशस्तये शत्रुभिः कृतायाभिशंसनाय “मा रीरधतम् । तथा “निदे निन्दकाय जनाय “नः अस्मान् “मा रीरधतं मा वशीकुरुतम् ॥


चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकस्य ‘ इन्द्रे अग्ना ' इत्ययं षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च – इन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदम् ' ( आश्व. श्रौ. ७. २ ) इति ॥

इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।

धि॒या धेना॑ अव॒स्यव॑ः ॥४

इन्द्रे॑ । अ॒ग्ना । नमः॑ । बृ॒हत् । सु॒ऽवृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।

धि॒या । धेनाः॑ । अ॒व॒स्यवः॑ ॥४

इन्द्रे । अग्ना । नमः । बृहत् । सुऽवृक्तिम् । आ । ईरयामहे ।

धिया । धेनाः । अवस्यवः ॥४

“अवस्यवः रक्षणकामा वयम् “इन्द्रे देवे "अग्ना अग्नौ च "बृहत् बृंहणं वर्धकं “नमः हविर्लक्षणमन्नं “सुवृक्तिं सुप्रवृत्तां स्तुतिं च “एरयामहे अभिप्रेरयामः । तथा “धिया कर्मणा युक्ताः “धेनाः । वाङ्नामैतत् । अप्रगीताः स्तुतिवाचश्चाभिप्रेरयामः ॥


ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।

स॒बाधो॒ वाज॑सातये ॥५

ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ ।

स॒ऽबाधः॑ । वाज॑ऽसातये ॥५

ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये ।

सऽबाधः । वाजऽसातये ॥५

“ता “हि तौ खल्विन्द्राग्नी “शश्वन्तः बहवः विप्रासः मेधाविनो जनाः “ऊतये रक्षणाय “इत्था इत्थमनेन प्रकारेण “ईळते स्तुवन्ति । तथा “सबाधः समानं बाधमानाः परस्परं बाध्यमाना जनाः “वाजसातये अन्नलाभाय तावेवेन्द्राग्नी ईळते स्तुवन्ति । यद्वा वाजसातिरिति संग्रामनाम । संग्रामार्थम् ॥


ता वां॑ गी॒र्भिर्वि॑प॒न्यव॒ः प्रय॑स्वन्तो हवामहे ।

मे॒धसा॑ता सनि॒ष्यव॑ः ॥६

ता । वा॒म् । गीः॒ऽभिः । वि॒प॒न्यवः॑ । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।

मे॒धऽसा॑ता । स॒नि॒ष्यवः॑ ॥६

ता । वाम् । गीःऽभिः । विपन्यवः । प्रयस्वन्तः । हवामहे ।

मेधऽसाता । सनिष्यवः ॥६

“विपन्यवः स्तोत्रमिच्छन्तः “प्रयस्वन्तः हविर्लक्षणेनान्नेनोपेताः “सनिष्यवः सनिं धनमात्मन इच्छन्तो वयं “मेधसाता मेधानां यागानां सातौ संभजने निमित्तभूते सति हे इन्द्राग्नी “ता तौ “वां युवां “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ॥ ॥ १७ ॥


अमावास्यायामैन्द्राग्नस्य हविषः ‘इन्द्राग्नी अवसा ' इत्यनुवाक्या । सूत्रितं च - ‘ इन्द्राग्नी अवसा गतं गीभिर्विप्रः प्रमतिमिच्छमानः ' ( आश्व. श्रौ. १. ६ ) इति ॥

इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।

मा नो॑ दु॒ःशंस॑ ईशत ॥७

इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ ।

मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥७

इन्द्राग्नी इति । अवसा । आ । गतम् । अस्मभ्यम् । चर्षणिऽसहा ।

मा । नः । दुःऽशंसः । ईशत ॥७

हे “चर्षणीसहा चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवतारौ हे “इन्द्राग्नी “अस्मभ्यं स्तोतृभ्यो देयेन “अवसा अन्नेन सह “आ “गतम् आगच्छतम् । “दुःशंसः दुष्टाभिशंसनः पारुष्यवादी शत्रुश्च “नः अस्मान् “मा "ईशत ईशिष्ट । अस्मान् बाधितुं मा शक्नोतु ॥


मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।

इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥८

मा । कस्य॑ । नः॒ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य ।

इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥८

मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ।

इन्द्राग्नी इति । शर्म । यच्छतम् ॥८

हे "इन्द्राग्नी "कस्य कस्यचिदपि “अररुषः अरेः “मर्त्यस्य मनुष्यस्य संबन्धिनी “धूर्तिः हिंसा “नः अस्मान् “मा “प्रणक् मा प्राप्नोतु । “शर्म सुखं चास्मभ्यं “यच्छतं दत्तम् ॥


गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।

इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥९

गोऽम॑त् । हिर॑ण्यऽवत् । वसु॑ । यत् । वा॒म् । अश्व॑ऽवत् । ईम॑हे ।

इन्द्रा॑ग्नी॒ इति॑ । तत् । व॒ने॒म॒हि॒ ॥९

गोऽमत् । हिरण्यऽवत् । वसु । यत् । वाम् । अश्वऽवत् । ईमहे ।

इन्द्राग्नी इति । तत् । वनेमहि ॥९

हे “इन्द्राग्नी "गोमत् गोभिर्युक्तं "हिरण्यवत् हिरण्यैः सुवर्णैर्युक्तम् “अश्वावत् अश्वैश्चोपेतं “यत् "वसु “वां युवाम् “ईमहे याचामहे “तत् वसु युवयोः प्रसादाद्वयं “वनेमहि संभजेमहि ॥


चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे यत्सोम आ सुते ' इत्यारम्भणीया अहर्गणेषु च द्वितीयादिष्वहःस्वेषा प्रातःसवने तेनैव शंसनीया। सूत्रितं च -- यत्सोम आ सुते नर इत्यारम्भणीयाः शस्त्वा ' (आश्व. श्रौ. ७. २) इति ॥

यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।

सप्ती॑वन्ता सप॒र्यव॑ः ॥१०

यत् । सोमे॑ । आ । सु॒ते । नरः॑ । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हवुः ।

सप्ति॑ऽवन्ता । स॒प॒र्यवः॑ ॥१०

यत् । सोमे । आ । सुते । नरः । इन्द्राग्नी इति । अजोहवुः ।

सप्तिऽवन्ता । सपर्यवः ॥१०

“सोमे "सुते अभिषुते सति “नरः कर्मणां नेतार ऋत्विजः “सपर्यवः परिचरणकामाः सन्तः “सप्तीवन्ता प्रशस्ताश्वौ "इन्द्राग्नी इन्द्रमग्निं च “यत् यदा “आ “अजोहवुः अभिह्वयन्ते तदा युवामागच्छतमिति शेषः ॥


उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा ।

आ॒ङ्गू॒षैरा॒विवा॑सतः ॥११

उ॒क्थेभिः॑ । वृ॒त्र॒हन्ऽत॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।

आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥११

उक्थेभिः । वृत्रहन्ऽतमा । या । मन्दाना । चित् । आ । गिरा ।

आङ्गूषैः । आऽविवासतः ॥११

“वृत्रहन्तमा वृत्राणामावरकाणां हन्तृतमौ “मन्दाना मोदमानौ “या याविन्द्राग्नी “उक्थेभिः शस्त्रैः "गिरा “चित् स्तुत्या च "आविवासतः परिचर्येते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ।। “आङ्गूषैः आघोषैरन्यैश्च स्तोत्रैर्यावाविवासतः परिचर्येते तौ युवामागच्छतमिति शेषः ॥


ताविद्दु॒ःशंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म् ।

आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ॥१२

तौ । इत् । दुः॒ऽशंस॑म् । मर्त्य॑म् । दुःऽवि॑द्वांसम् । र॒क्ष॒स्विन॑म् ।

आ॒ऽभो॒गम् । हन्म॑ना । ह॒त॒म् । उ॒द॒ऽधिम् । हन्म॑ना । ह॒त॒म् ॥१२

तौ । इत् । दुःऽशंसम् । मर्त्यम् । दुःऽविद्वांसम् । रक्षस्विनम् ।

आऽभोगम् । हन्मना । हतम् । उदऽधिम् । हन्मना । हतम् ॥१२

हे इन्द्राग्नी “तौ युवां “दुःशंसं दुष्टाभिशंसनं “दुर्विद्वांसं दुर्विज्ञानं “रक्षस्विनं बलवन्तम् “आभोगम् आहृत्यास्मत्तोऽपहृत्य भोक्तारं "मर्त्यं मनुष्यं शत्रुं “हन्मना हननसाधनेनायुधेन “हतं हिंस्तम् । उक्तमेवार्थं दृष्टान्तेन द्रढयति । “उदधिम् । लुप्तोपममेतत् । उदधानं कुम्भमिव । यथा कुम्भोऽनायासेन भिद्यत एवमनायासेनैव शत्रुमायुधेन युवां हिंस्तम् ॥ ॥ १८ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९४&oldid=201448" इत्यस्माद् प्रतिप्राप्तम्