ऋग्वेदः सूक्तं ७.५७

विकिस्रोतः तः
← सूक्तं ७.५६ ऋग्वेदः - मण्डल ७
सूक्तं ७.५७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५८ →
दे. मरुतः। त्रिष्टुप्।


मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥
निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म ।
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥२॥
नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः ।
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥३॥
ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥४॥
कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥५॥
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि ।
ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥६॥
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात ।
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘ मध्वो वः ' इति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम्। ' मध्वः सप्त ' इत्यनुक्रान्तम् । दशरात्रे षष्ठेऽहन्याग्निमारुत इदं मारुतनिविद्धानम्। सूत्रितं च - ' मध्वो वो नाम स प्रत्नथेत्याग्निमारुतम् ' ( आश्व. श्रौ. ८.८) इति ॥


मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।

ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥१

मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।

ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥१

मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति ।

ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥१

हे “यजत्राः यजनीया मरुतः “वः युष्मदीयं “मारुतं मरुत्संबन्धि “नाम नामधेयं “मध्वः मधवो मादयितारः स्तोतारः “यज्ञेषु यागेषु “शवसा बलेन “प्र “मदन्ति प्रकर्षेण स्तुवन्ति । उच्चैः स्तुवन्तीत्यर्थः। "ये मरुतः "उर्वी विस्तीर्णे “रोदसी “चित् द्यावापृथिव्यावपि “रेजयन्ति कम्पयन्ति किंच “उत्सं मेघं “पिन्वन्ति वर्षयन्ति "उग्राः उद्गूर्णाः “यत् ये मरुतः “अयासुः यान्ति सर्वत्र गच्छन्ति । तेषां मरुतां युष्माकं नाम प्र मदन्तीति पूर्वेणान्वयः ।।


नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।

अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥२

नि॒ऽचे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्र॒ऽने॒तारः॑ । यज॑मानस्य । मन्म॑ ।

अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥२

निऽचेतारः । हि । मरुतः । गृणन्तम् । प्रऽनेतारः । यजमानस्य । मन्म ।

अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥२

ये "मरुतः “गृणन्तं स्तुवन्तं जनं “निचेतारो “हि मृगयमाणा भवन्ति खलु अपि च “यजमानस्य “मन्म अभिमतं कामं “प्रणेतारः च भवन्ति । अपरोऽर्धर्चः प्रत्यक्षकृतः। हे मरुतः यूयं “पिप्रियाणाः प्रीयमाणाः सन्तः “अद्य अस्मिन् दिवसे “अस्माकं “विदथेषु यज्ञेषु “वीतये सोमस्य भक्षणाय “बर्हिः बर्हिषि कुशमये "आ “सदत आसीदत उपविशत ॥


नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभि॑ः ।

आ रोद॑सी विश्व॒पिश॑ः पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥३

न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।

आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥३

न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः ।

आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥३

“इमे ईदृशाः “मरुतः “यथा यत्परिमाणं धनादिकं ददति “अन्ये मरुद्व्यतिरिक्ता देवाः “एतावत् धनादिकं “न दद्युरित्यर्थः । ते च “रुक्मैः रोचमानैराभरणैः “आयुधैः स्वकीयास्त्रैः “तनूभिः आत्मीयैः केवलैरङ्गैश्च “भ्राजन्ते सर्वदा भासन्ते । कश्चिदेकवाक्यतामाह। यथेमे मरुतो रुक्मादिभिर्भ्राजन्ते नैतावदेतद्व्यतिरिक्ता भ्राजन्त इति । अपि च “रोदसी द्यावापृथिव्यौ “पिशानाः प्रकाशयन्तः “विश्वपिशः व्याप्तदीप्तय एवंभूताः मरुतः “शुभे शोभायै “समानं सदृशरूपम् “अञ्जि आभरणम् “आ “अञ्जते स्वकीयावयवेष्वभिव्यक्तीकुर्वन्ति । "कम् इति पूरणः ।।


ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आग॑ः पुरु॒षता॒ करा॑म ।

मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥४

ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ।

मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥४

ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम ।

मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुऽमतिः । चनिष्ठा ॥४

हे “मरुतः “वः युष्मदीया “सा प्रसिद्धा “दिद्युत् हेतिः “ऋधक् “अस्तु अस्मत्तः पृथग्भवतु । “यत् यद्यपि वयं “वः युष्माकम् “आगः अपराधं “पुरुषता पुरुषतया मनुष्यत्वेन “कराम करवाम। मनुष्याणां हि प्रमादः सुलभ इत्यर्थः । हे “यजत्राः यजनीया मरुतः “वः युष्मदीयायां “तस्यां दिद्युति “अपि ईषदपि “मा “भूम । “चनिष्ठा अन्नवत्तमा । अतिशयेनान्नप्रदेत्यर्थः। “वः युष्मदीया “सुमतिः अनुग्रहबुद्धिः “अस्मे अस्मासु “अस्तु ॥


कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यास॒ः शुच॑यः पाव॒काः ।

प्र णो॑ऽवत सुम॒तिभि॑र्यजत्रा॒ः प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥५

कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः ।

प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥५

कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः ।

प्र । नः । अवत । सुमतिऽभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥५

“अत्र अस्मिन् “कृते “चित् अस्मदीये यज्ञकर्मण्येव “मरुतो “रणन्त रमन्ताम् । कीदृशा मरुतः । “अनवद्यासः अनिन्दिताः “शुचयः दीप्तियुक्ताः “पावकाः शोधका एवंभूता इति । किंच हे मरुतः “यजत्राः यजनीया यूयं “नः अस्मान् “सुमतिभिः अनुग्रहबुद्धिभिः सुष्टुतिभिर्हेतुभिर्वा “प्र “अवत प्रकर्षेण पालयत । तथा “नः अस्मान् “वाजेभिः वाजैरन्नैः “पुष्यसे पोषार्थं “प्र “तिरत प्रवर्धयत ॥


उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।

ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥६

उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ ।

ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥६

उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नामऽभिः । नरः । हवींषि ।

ददात । नः । अमृतस्य । प्रऽजायै । जिगृत । रायः । सूनृता । मघानि ॥६

“उत अपि च “स्तुतासः एवमस्माभिः स्तुताः “मरुतः “हवींषि “व्यन्तु भक्षयन्तु । कीदृशाः । “विश्वेभिः विश्वैः “नामभिः उदकैः सहिताः “नरः नेतारः। शेषः प्रत्यक्षस्तुतः। हे मरुतः “नः अस्मदीयायै “प्रजायै संततये “अमृतस्य अमृतमुदकं “ददात दत्त । तथा हविषो दातुर्यजमानस्य “सूनृता सुभृतानि सुष्ठु नृत्यन्ति शोभनयोग्यानि "मघानि धनानि “जिगृत उद्गिरत प्रयच्छतेत्यर्थः ॥


आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्स॒र्वता॑ता जिगात ।

ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ ।

ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्वऽताता । जिगात ।

ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

हे “मरुतः “स्तुतासः एवमस्माभिः स्तुताः “विश्वे सर्वे यूयम् “ऊती ऊत्या रक्षया सहिताः “सूरीन् स्तोतॄन् “अच्छ अभिलक्ष्य “सर्वताता सर्वतातौ यज्ञे "आ "जिगात आगच्छत । "ये मरुतः “त्मना आत्मनैव “नः अस्मान् “शतिनः शतसंख्याकान् “वर्धयन्ति। यथा वयं पुत्रपौत्रादिभिः शतिनो भवेम तथा वर्धयन्तीत्यर्थः । ते यूयमा जिगातेति पूर्वेण संबन्धः। एवंभूता मरुतः यूयं सर्वदा अस्मान् पालयत ॥ ॥ २७ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५७&oldid=201008" इत्यस्माद् प्रतिप्राप्तम्