शाङ्खायनश्रौतसूत्रम्/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०३
[[लेखकः :|]]
अध्यायः ०४ →


॥3.1॥ इन्द्रायेष्टिप्रकरणम्
संस्थितायां पौर्णमास्यामिन्द्रायेष्टिर्विमृधे १
अमावास्याविकारः २
इन्द्र क्षत्रं मृगो न भीमः ३
जुष्टो दमूना अग्ने शर्धेति स्विष्टकृतः ४
अदितये-ऽमावास्यायां संस्थितायाम् ५
पौर्णमासीविकारः ६
ये वैमृधस्य ते
स्विष्टकृतः ७
यावज्जीवं च ८
प्रयोग आन्तात् ९

॥3.2॥ अभ्युदितेष्टिप्रकरणम्
अनागते पर्वण्यामावास्ये प्रवृत्तऽभ्युदितेष्टिः १
अग्नये दात्र इन्द्राय प्रदात्रे विष्णवे शिपिविष्टायेति २
निरुप्ते जानंस्तानेव विभजेत् ३
अग्ने दा दा नो अग्ने बृहतः ४
सहस्रा ते शता तू भर ५
अमावास्याविकारः ६
धनुश्च त्रीषु दक्षिणा ७
काले चामावास्यम् ८
नाभ्यावृत्तिः पिण्डपितृयज्ञस्यास्ति ९

॥3.3॥ अभ्युद्द्रष्टेष्टिप्रकरणम्
अतीते पर्वण्यामावास्ये प्रवृत्तेऽभ्युद्द्रष्टेष्टिः १
अग्नये पथिकृत इन्द्राय वृत्रघ्ने वैश्वानराय २
वेत्था हि वेध आ देवानाम् ३
वार्त्रहत्याय सहदानुम् ४
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्
अजस्रं भानुमीमहे नाभिं यज्ञानाम् ५
अमावास्याविकारः ६
दण्डोपानहं दक्षिणा ७
संस्थितायां चामावास्यम्

नाभ्यावृत्तिः पिण्डपितृयज्ञस्यास्ति ९

॥3.4॥ नैमित्तिकेष्टिप्रकरणम्
अग्नयेऽग्निमतेऽग्नावग्नावभ्युद्धृते १
पथिकृतेऽन्तरेण विहारं चक्रीवति वृत्ते नियतातिपत्तौ च २
वीतये मिथःसंसृष्टेषु ३
विविचये ग्राम्येण ४
संवर्गाय प्रदाव्येन ५
शुचये क्रव्येण ६
अप्सुमते वैद्युतेन ७
व्याधिप्लाये रुद्राय ८
अध्वानं गमिष्यन् पूष्णे पथिकृते ९
सार्वकामिक्यग्नये कामाय १०
व्रतपतये व्रत्यवेलां प्रोष्याव्रत्यं वा चरित्वा ११
व्रतभृतेऽश्रु कृत्वा १२
गृहदाहे क्षामवते १३
मरुद्भ्यो यमौ प्रजातायाम् १४

॥3.5॥ नैमित्तिकेष्टिप्रकरणम्
अग्निमग्निं हवीमभिरग्निनाग्निः समिध्यते १
अग्न आ याहि वीतये यो अग्निं देववीतये २
कया नो अग्ने वि वसस्त्वामग्ने मानुषीः ३
कुवित्सु नो मा नो अस्मिन्महाधने ४
अप्स्वग्न उरौ महान् ५
कद्रुद्रायाश्याम ते ६
वयमु त्वा पथस्पते पथस्पथः ७
अग्निः परेषु धामसु कामो भूतस्य भव्यस्य सम्रालेको
वि राजति अश्याम तम् ८
त्वमग्ने व्रतभृच्छुचिरग्ने देवाँ इहा वह उप यज्ञं हविश्च नः
व्रतानि बिभ्रद्व्रतपा अदाभ्यो भवा नो दूतो अजरः सुवीरः
दधद्रत्नानि सुमृलीको अग्ने गोपाय नो जीवसे जातवेदः ९
कृष्णा रजांसि पत्सुतस्त्वे वसूनि पुर्वणीक होतः १०
मरुतस्त्वेषसंदृश आ यात यमाविव
शुभ्रा हिरण्यखादयः
वातत्विषो मरुतः श्रिये कमिति वा ११

॥3.6॥ नैमित्तिकेष्टिप्रकरणम्
ज्ञातयोऽसंविदाना बहुदेवतामिष्टिं निर्वपेरन् १
अग्निः प्रथमो वसुभिर्नो अव्यात्सोमो रुद्रैरभि रक्षतु त्मना
इन्द्रो मरुद्भिरृतुथा कृणोत्वादित्यैर्नो वरुणः शर्म यंसत्
समग्निर्वसुभिर्नो अव्यात्सं सोमो रुद्रियाभिस्तनूभिः समिन्द्रो रातहव्यो मरुद्भिः
समादित्यैर्वरुणो विश्ववेदाः २
संज्ञानमिति च जपेरन् ३

॥3.7॥ मित्रविन्देष्टिप्रकरणम्
मित्रविन्दायाः १
पञ्चदश सामिधेनीः २
अग्निना रयिं गयस्फान इत्याज्यभागौ ३
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री
पूषा नो गोभिरवमा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैः
त्वष्टा रूपाणि दधती सरस्वती पूषा भगं सविता मे ददातु
बृहस्पतिर्दददिन्द्रो बलं मे मित्रः क्षत्रं वरुणः सोमो अग्निः ४
नू नो रास्व सहस्रवदुत नो ब्रह्मन्नविष इति स्विष्टकृतः ५
सहस्रं दक्षिणा ६
देवतानुपूर्व्यं पुरोनुवाक्यावन्निगमेषु ७
याज्यावदादेशे ८
यथासंप्रेषितं वा


॥3.8॥ दाक्षायणयज्ञप्रकरणम्
फाल्गुन्यां पौर्णमास्यां प्रयोगोऽदीक्षितायनानाम् १
वसिष्ठयज्ञस्यामा-
वास्यायां साकंप्रस्थाय्यस्य च २
पञ्चदश वर्षाणि दाक्षायणयज्ञस्य ३
संवत्सरं संवत्सरं वा सर्वेषाम् ४
न प्रयुञ्जानस्य नित्यौ दर्शपूर्णमासौ
वर्तेते ५
दाक्षायणयज्ञस्य ६
पौर्णमासानि पूर्वेद्युः ७
अग्नीषोमीयो वा ८
अग्नेयः सांनाय्यं चैन्द्रं पौर्णमास्याम् ९
अपरपक्षं दीक्षितव्रतोऽतिथिभ्यो ददाति १०
सत्यव्रतो वा ११
अभ्यञ्जनहताविकपल्पूलितानि न वस्ते १२
हविरुच्छिष्टाशनः १३
न सौहित्यं प्राप्नुयात् १४
सोमं राजानं चन्द्रमसं भक्षयामीति मनसा ध्यायन्नश्नाति १५
आमावास्यानि पूर्वेद्युः १६
ऐन्द्राग्नो वा १७
आग्नेयो मैत्रावरुणी च पयस्यामावास्यायाम् १८
ऋतेन या उत वां विक्षु १९
पुरा शंयोर्वाकादूर्ध्वं वानावाह्य वाजिनो यजति २०
उत्तमे प्रयाजे निगच्छन्ति यथार्थं च सूक्तवाके २१
वाजिनो देवा हविर्जोषयिष्यन्ते वर्धयिष्यन्ते महो ज्यायः करिष्यन्ते २२
शं नो भवन्तु वाजिनो वाजेवाज इत्यूर्ध्वज्ञुरनवानं यजति २३
वाजिनस्याग्ने वीहीत्यनुवषट्कारः २४
यजमानो ब्रह्मा होताध्वर्युराग्नीध्रश्च समुपहूय भक्षयन्ति २५
प्रथमो जघन्यश्च
यजमानः २६
यन्मे रेतः प्र धावति यद्वा सिक्तं प्र जायते
राज्ञा सोमेन तद्वयमस्मासु धारयामसि
वाजोऽसि वाजिनमसि वाजो मयि धेहीति भक्षमन्त्रः २७

॥3.9॥ दाक्षायणयज्ञप्रकरणम्
इलादधस्य १
आग्नेयः सरस्वत्यै च २
अग्नीषोमीयः सोपांशुयाजः सांनाय्यं चैन्द्रं पौर्णमास्याम् ३
व्रतानि च दाक्षायणयाज्ञिकानि ४
आग्नेयः सरस्वते च ५
ऐन्द्राग्नो मैत्रावरुणी च पयस्यामावास्यायाम् ६
समानं वाजिनम् ७

॥3.10॥ दर्शपूर्णमासायनप्रकरणम्
सार्वसेनियज्ञे १
उभयानि हवींष्येकस्यामिष्टौ २
पौर्णमासानि पूर्वाणि ३
अर्चन्तस्त्वास्माकमग्ने अध्वरमित्युत्तरस्याग्नेयस्य ४
नामावास्यां यजते ५
पिण्डपितृयज्ञं तु करोति ६
न शौनकयज्ञे साकंप्रस्थाय्ये च विकारो होतुरस्ति

१०
॥3.11॥ मुन्ययनतुरायणप्रकरणम्
सार्वसेनियज्ञेन वसिष्ठयज्ञो व्याख्यातः १
पूर्वाणि त्वामावास्यानि २
न पौर्णमासीं यजते ३
इति दर्शपूर्णमासायनानि ४
काम्यानि ५
पाञ्चदश्यं च सामिधेनीनाम् ६
आग्नेयाग्नावैष्णवौ ७
पौर्णमासीविकारः ८
सदा यजतेऽन्यत्र पर्वणः ९
मुन्ययनमित्याचक्षते १०
आग्नेयैन्द्रो वैश्वदेवः ११
अमावास्याविकारः १२
सदा यजतेऽन्यत्र पर्वणः १३
अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते १४
तुरायणमित्याचक्षते १५
संवत्सरप्रयोगे च १६
११
॥3.12॥ आग्रयणप्रकरणम्
सौमी श्यामाकेष्टिः १
वैणुयवी च २
ऐन्द्राग्न आग्नेन्द्रो वा वैश्वदेवो द्यावापृथिवीयश्च व्रीहियवानाम् ३
सद्वदाज्यभागे ४
इमं यज्ञं या ते धामानि दिवीति ५
सौम्यस्य मधुपर्को दक्षिणा ६
इयं वामस्य शुचिं नु ७
आ घा ये सुकर्माणः सुरुचः ८
मही द्यौरुर्वी पृथ्वी ९
वैश्वदेवद्यावापृथिवीयौ चोपांशु १०
विराजौ स्विष्टकृतः ११
वत्सः प्रथमजो दक्षिणा १२
समानतन्त्रा वा दर्शपूर्णमासाभ्याम् १३
दर्शपूर्णमासौ वा नवानाम् १४
अग्निहोत्रं वा यवाग्वा सायंप्रातः १५
अग्निहोत्रीं वा नवानादयित्वा तस्यै दुग्धेन सायंप्रातरग्निहोत्रं जुहुयात् १६
गार्हपत्ये वा स्थालीपाकं श्रपयित्वाग्रयण-
देवताभ्यः स्विष्टकृच्चतुर्थीभ्यः स्वाहाकारेणाहवनीये जुहुयात् १७
१२
॥3.13॥ चातुर्मास्यान्तर्गतवैश्वदेवपर्वप्रकरणम्
फाल्गुन्यां पौर्णमास्यां प्रयोगश्चातुर्मास्यानाम् १
चैत्र्यां वा २
वैश्वानरीयपार्जन्येष्टिः पूर्वस्यां पौर्णमास्याम् ३
पर्जन्याय यस्य व्रते ४
उत्तरस्यां वैश्वदेवम् ५
आग्नेयः ६
सौम्यसावित्रौ ७
सारस्वतपौष्णौ ८
मरुद्भ्यः स्वतवद्भ्यः ९
वैश्वदेवी १०
द्यावापृथिवीयश्च ११
हिरण्यपाणिमूतय उदीरय १२
पूषन्तव शुक्रं ते १३
इहेह वः प्र चित्रम् १४
अग्निमन्थनीयाश्चासन्नषु हविःषु १५
पश्चाद्वेदेरवस्थायाग्नये मथ्यमानायेति संप्रेषितः १६
अभि त्वा देव सवितः । मही द्यौः । त्वामग्ने पुष्करादिति च तिस्रः । उत ब्रुवन्तु जन्तव इति जाताय । आ यं हस्ते न खादिनमिति हस्तेन धार्यमाणाय । उत्तरे प्रह्रियमाणाय । अग्निनाग्निः समिध्यते । त्वं ह्यग्ने अग्निना । तं मर्जयन्तेत्यग्निमन्थनीयाः १७
नव चप्रयाजाः १८
चतुर्थोत्तमावन्तरेण चत्वारः १९
दुरो अग्न आज्यस्य व्यन्तु । उषासानक्ता अग्न आज्यस्य वीताम् । दैव्या होतारा अग्न आज्यस्य वीताम् । तिस्रो देवीरग्न आज्यस्य व्यन्तु २०
सद्वन्तावाज्यभागौ २१
सावित्रद्यावापृथिवीयौ चोपांशु २२
विराजौ स्विष्टकृतः २३
वत्सः प्रथमजो दक्षिणा २४
नवानुयाजाः २५
प्रथमद्वितीयौ
तु षलन्तरेण २६
देवीर्द्वारो वसुवने वसुधेयस्य व्यन्तु
देवी उषासानक्ता वसुवने वसुधेयस्य वीताम्
देवी जोष्ट्री वसुवने वसुधेयस्य वीताम्
देवी ऊर्जाहुती वसुवने वसुधेयस्य वीताम्
देवा दैव्या होतारा वसुवने वसुधेयस्य वीताम्
देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्तु २७
समानं वाजिनम् २८
संस्थितायां पौर्णमासम् २९
मांसानशनं ब्रह्मचर्यं प्राङधः शेत ऋतुकाले वा
जायामुपेयात्सत्यवदनं चान्तरालव्रतानि ३०
१३
॥3.14॥ चातुर्मास्यान्तर्गतवरुणप्रघासपर्वप्रकरणम्
आषाढ्यां वरुणप्रघासाः फाल्गुनीप्रयोगस्य १
चैत्रीप्रयोगस्य श्रवणायाम् २
पौष्णान्तानि वैश्वदेविकानि ३
ऐन्द्राग्नो वारुणी पयस्या मारुती कायश्च ४
इमं मे वरुण तत्त्वा यामि ५
मरुतो यद्ध यूयमस्मान् ६
हिरण्यगर्भो यः प्राणत इति ७
आहवनीयाच्चाग्नी प्रणयन्ति ८
प्र देवं देव्येति तिसृणामासीनः प्रथमाम् ९
उत्तरे अनुसंयन् १०
इलायास्त्वेति साद्यमानयोरिध्मयोः ११
अग्ने विश्वेभिः स्वनीक सीद होतर्नि होता त्वं दूतः १२
इत्यग्निप्रणयनीयाः १३
यत्र चासीनः प्रथमामन्ववोचत्तस्थित्वोत्सृज्यते १४
उत्तरस्यां वेदौ होतृकर्म १५
उपांशु कायः १६
गोमिथुनौ दक्षिणा १७
अध्वर्योर्वेदं स्तृणाति १८
वारुण्या निष्काषेणावभृथमवैति यथा सोमे १९
उरुं हि राजा शतं ते
२०
समानमन्यद्वैश्वदेवेन २१
१४
॥3.15॥ चातुर्मास्यान्तर्गतसाकमेधपर्वप्रकरणम्
कार्त्तिक्यां साकमेधाः फाल्गुनीप्रयोगस्य १
आग्रहायण्यां चैत्रीप्रयोगस्य २
अग्नयेऽनीकवते पूर्वस्यां पौर्णमास्यामिष्टिः पूर्वाह्णे ३
अनीकैर्द्वेषोऽर्दयाग्ने विश्वाभिरूतिभिः । रयिं नो देहि जीवसे ॥ सैनानीकेना ४
मध्यन्दिने मरुद्भ्यः सांतपनेभ्यः ५
सांतपना यो नो मरुतः ६
सायं मरुद्भ्यो गृहमेधेभ्यः ७
अग्निना रयिं गयस्फान इत्याज्यभागौ ८
गृहमेधाम आ गत प्र बुÞया वः ९
त्वां चित्रश्रवस्तम यद्वाहिष्ठमिति स्विष्टकृतः १०
न निगदमाह ११
न सामिधेनीरन्वाह १२
आज्यभागप्रभृतीज्येलान्ता १३
तस्य निष्काषं प्रातः पूर्णदर्व्यं हुत्वेष्टिं मरुद्भ्यः क्रीलिभ्यः १४
क्रीलं वः पर्वतश्चित् १५
महाहविषि १६
ऐन्द्राग्नान्तानि वारुणप्रघासिकानि १७
माहेन्द्रो वैश्वकर्मणश्च १८
वाचस्पतिं या ते धामानि परमाणीति १९
उपांशु वैश्वकर्मणः २०
एकश्चाग्निः प्रणीयते २१
ऋषभो दक्षिणा २२
न वाजिनं नावभृथो भवति २३
समानमन्यद्वरुणप्रघासैः २४
१५
॥3.16॥ चातुर्मास्यान्तर्गतसाकमेधपर्वप्रकरणम्
अपराह्णे पित्र्या त्रिहविरिष्टिः १
सोमाय पितृमते पितृभ्यो वा सोमवद्भ्यः पितृभ्यो वर्हिषद्भ्यः पितृभ्योऽग्निष्वात्तेभ्यः २
अग्निश्च कव्यवाहनः स्विष्टकृद्भवति ३
त्वं सोम प्र चिकितः सोमो धेनु त्वं सोम पितृभिरिति सोमस्य पितृमतः ४
उदीरतामङ्गिरसो ये नः पूर्व इति सोमवताम् ५
उपहूता आहं पितॄन्बर्हिषद इति बर्हिषदाम् ६
अव सृज ये चेहाग्निष्वात्ता इत्यग्निष्वात्तानाम् ७
एकैका याज्या द्वे द्वे पूर्वे पुरोनुवाक्ये ८
असंतते नानाप्रणवे ९
ये तातृषुस्त्वमग्न ईलित इत्यग्नेः कव्यवाहनस्य १०
प्राचीनापवीत्येता देवता यजति ११
निगमस्थानेषु चानुवर्तयति १२
पितृमन्तं परिहाप्य १३
यज्ञोपवीतीति जातूकर्ण्यः १४
संप्रैषेषु स्वधाशब्दे क्रियमाणे ये स्वधामहे स्वधा नम इति येयजामहवषट्कारयोः स्थाने १५
दक्षिणान्वाहार्यपचनात्परिश्रिते चरन्ति १६
अग्रेण वेदिं दक्षिणा तिष्ठति १७
न च बर्हिराक्रामति १८
उत्सर्गो जपानाम् १९
कर्माणि तूष्णीं जपमन्त्राणि २०
उपसदि चेत्याचार्याः २१
कर्म तु न्यायः २२
उशन्तस्त्वेत्येकां सामिधेनीं त्रिरनूच्य नार्षेयमाह २३
अपबर्हिषः प्रयाजानिष्ट्वा नो अग्ने सुचेतुना त्वं सोम महे भगमिति जीवनवन्तावाज्यभागौ २४
उपहूयेलां न प्राश्नन्ति २५
अवघ्राय भागान्प्रास्यन्ति २६
पितृभ्यो दत्ते
२७
१६
॥3.17॥ चातुर्मास्यान्तर्गतसाकमेधपर्वप्रकरणम्
अया विष्ठा जनयन्कर्वराणि स हि घृणिरुरुर्वराय गातुः
स प्रत्युदैद्धरुणं मध्वो अग्नं स्वां यत्तनूं तन्वामैरयत
इति जपन्त उत्तरेणान्वाहार्यपचनं गत्वा १
सुसंदृशं त्वा वयमक्षन्नमीमदन्तोपो
षु शुणुहीत्याहवनीयमुपस्थाय २
मनो त्वा हुवामह इति तृचेन दक्षिणाग्निम् ३
आ म एतु मनः पुनरिति ब्रूयुः ४
अग्निं तं मन्य इति तृचेनाग्ने त्वं न इति च द्वैपदेन गार्हपत्यम् ५
तच्चक्षुरित्यादित्यमुपस्थाय ६
अपबर्हिषाव-नुयाजाविष्ट्वा ७
न सूक्तवाके यजमानस्य नाम गृह्णाति ८
शंय्वन्ता च ९
त्र्यम्बकान्संस्थाप्य मैत्रश्चरुः १०
अदितये वा ११
मित्रस्य चर्षणीधृतो
महाँ आदित्यः १२
संस्थितायां पौर्णमासम् १३
१७
॥3.18॥ चातुर्मास्यान्तर्गतशुनासीर्यपर्वप्रकरणम्
शुनासीर्ये १
पौष्णान्तानि वैश्वदेविकानि २
शुनासीर्यो वायव्यं पयः सौर्यश्च ३
शुनासीराविमां शुनं नः फालाः ४
तव वायवृतस्पतेऽध्वर्यवश्चकृवांसः ५
तरणिर्विश्वदर्शतो दिवो रुक्म इति ६
उपांशु सौर्यः ७
अश्वः श्वेतो दक्षिणा ८
गौर्वा ९
सीरं वा द्वादशायोगम् १०
न वाजिनम् ११
समानमन्यद्वैश्वदेवेन
१२
पौर्णमासं त्वमथ्यमाने १३
इन्द्रश्च नः शुनासीराविमं यज्ञं मिमिक्षताम् गर्भान्धत्तं स्वस्तये
ययोरिदं भुवनमा विवेश ययोरानन्दो निहितो महश्च
शुनासीरावृतुभिः संविदाना इन्द्रवन्ता हविरिदं जुषेथाम् १४
इन्द्राय शुनासीराय स्रुचा जुहुतना हविः
जुषतां प्रति मेधिरः
प्र हव्यानि घृतवन्त्यस्मै हर्यश्वाय भरता सजोषाः
इन्द्र ऋभुभिर्ब्रह्मणा संविदानः शुनासीरी हविरिदं जुषस्व १५
शुनं
हुवेमाश्वायन्तः १६
साकमेधैरिष्ट्वान्वक्षं शुनासीर्यम् १७
माघ्यां वा पौर्णमास्याम् १८
सोमेनोत्सर्गः पशुनेष्ट्या वा १९
पञ्चवर्षेषु पूर्वेद्युः
शुनासीर्यमपरेद्युर्वैश्वदेवम् २०
१८
॥3.19॥ प्रायश्चित्तप्रकरणम्
विध्यपराधे प्रायश्चित्तम् १
अर्थलोपे प्रतिनिधिः २
भूर्भुवः स्वः स्वाहा ।
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि ।
अयामा मनसा कृतोऽयाः सन्हव्यमूहिषे ।
अया नः कृणुहि भेषजं स्वाहा ।
इति प्रायश्चित्ताहुती सर्वेषु दोषेषु ३
आहवनीयः सर्वाहुतीनाम् ४
जुहूश्च
पात्रम् ५
चतुर्गृहीतं प्रायश्चित्तेषु ६
अनन्तरं दोषात्प्रायश्चित्तं न ह्यनिर्हते दोषे प्रवृत्तिरुत्तरस्यास्ति ७
प्रत्यक्षविहितं चैकेषु दोषेषु प्रायश्चित्तं तत्रोभे कुर्यात्सर्वप्रायश्चित्तं चाधिकारिकं च ८
अनुद्धृतं चेदाहवनीयमभ्यस्तमि-याद्बहुविदा ब्राह्मणेनोद्धरणं । जातरूपं च कुशे प्रबध्याग्रतो हरन्ति । रजतमभ्युदिते । वरो दक्षिणा ९
आहवनीयेऽनुगते गार्हपत्यादुद्धरणमग्नये चेष्टिर्ज्योतिष्मते १०
उदग्ने शुचयो वि ज्योतिषा ११
गार्हपत्येऽनुगते पूर्वमध्यवसायाहवनीयमन्यं प्रणीय जुहुयात् १२
समारोह्य वोदङ्ङुदवस्येत् १३
उभयोरनुगतयोर्गार्हपत्योल्मुकादुत्तरारण्या मन्थनम् १४
उल्मुकेऽविद्य-मानेऽरणी भस्मना संस्पृश्याग्नये च तपस्वते जनद्वते पावकवत इष्टिः १५
आ याहि तपसा जनेष्वाग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम ॥ आ नो याहि तपसा जनेष्वाग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति १६
अभ्युदितयोस्त्वभ्यस्तमितयोर्वान्येन वा नष्टयोः कारणेनाग्न्याधेयेनोत्पादयेत्
१७
१९
॥3.20॥ प्रायश्चित्तप्रकरणम्
उपसृष्टा चेदग्निहोत्री वाश्येत सूयवसादिति यवसमुष्टिं प्रयच्छेत् १
उपविशेच्चेत्
यस्माद्भीषा निषीदसि ततो नो अभयं कृधि
प्रजाभ्यः सर्वाभ्यो मृल नमो रुद्राय मीलहुषे
इत्यार्द्रदण्डेनोत्थाप्य उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात्
इन्द्राय कृण्वती भागं मित्राय वरुणाय च
इत्यनुमन्त्रयेत २
द्वेष्याय वा दद्यात् ३
हविषि स्कन्नेऽच्छायं वो ययोरो
जसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । या पत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । इत्यद्भिरुपनिनीयास्कानधित प्राजनि । दिवं देवांस्तृतीयं यज्ञोऽगात्ततो मा द्रविणमष्ट्वन्तरिक्षं पितॄंस्तृतीयं यज्ञोऽगात्ततो मा द्रविणमष्टु पृथिवीं मनुष्यांस्तृतीयं यज्ञोऽगात्ततो मा द्रविणमष्ट्वित्यनुमन्त्रयेत ४
यद्ब्राह्मणो जुगुप्सुर्न भक्षयेदेतद्दुष्टस्य लक्षणम् ५
तस्यापः प्रतिपत् ६
शेषे विद्यमाने तेन समापनम् ७
शेषाभाठवेऽन्यदुत्पादयेत् ८
तस्मिन्द्रव्येऽविद्यमाने यत्सामान्यतमं मन्येत तत्प्रतिनिदध्यात् ९
एष प्रतिनिधीनां धर्मः १०
अविकारश्च शब्दानाम् ११
अप्रत्तदैवते दुष्टे नावृत्तिरस्ति हौत्रस्यान्यद्धविः संस्कृत्य प्रयच्छेद्देवतायै १२
नावृत्तिः प्रत्तदोषेऽस्ति लुप्यते स्विष्टकृदिलं भक्षाश्च १३
आज्येन परम् १४
अन्यासु देवतास्विष्टासु दुष्टेन वा शेषवति तन्त्रे प्रदानमावर्तते १५
सर्वेष्टिरशेषे १६
कृतस्यानावृत्तिर्गुणलोपे संनिपातप्रधानत्वात् १७
मन्त्रं नानुजपेत् १८
अनुजपेदिति जातूकर्ण्यः १९
अन्याभ्यो गृहीतेऽन्यासु वावाहितासु चोदिताभ्यः प्रयच्छेदाज्येनावाहिता
यजेत् २०
२०
॥3.21॥ प्रायश्चित्तप्रकरणम्
इष्टिपशुबन्धेषु सोमे च प्रायश्चित्तं ब्रह्मा जुहोति १
ऋग्वेदे चेद्दोषः स्याद्भूः स्वाहेति गार्हपत्ये २
यजुर्वेदे चेद्भुवः स्वाहेत्यन्वाहार्यपचने ३
सोमे त्वाग्नीध्रीये ४
सामवेदे चेत्स्वः स्वाहेत्याहवनीये ५
भूर्भुवः स्वः स्वाहेत्यज्ञायमाने दोषे ६
अनुपस्थाय प्रसर्गे प्रतिदिशमुपस्थानम् ७
उपस्थायाप्रसर्गे यथा प्रोष्य ८
समारोह्याप्रसर्गे मन्थनम् ९
नारण्योर-स्त्युपस्थानम् १०
नाहोमेनानिज्यया वाग्नीनुत्सृजेत् ११
प्रायश्चित्तं तु कृत्वा-
तीतानि कर्माणि प्रतिनिदध्यात्प्रतिनिदध्यात् १२
२१
इति शाङ्खायनश्रौतसूत्रे तृतीयोऽध्यायः समाप्तः