तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ८

विकिस्रोतः तः

1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1 राजसूये अनुमत्यादयो यागाः
1 अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा वीहि स्वाहाऽऽहुतिं जुषाणः । एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः स्वाहा नमो य इदं चकार । ऽआदित्यं चरुं निर्वपति वरो दक्षिणा । आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा । अग्नीषोमीयम्
2 एकादशकपालꣳ हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा । आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा । ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥

1.8.2 अनुवाक 2 चातुर्मास्येषु वैश्वदेवपर्व[१]
1 आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥

सायणभाष्यम्

आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णम् चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ॥२॥
[ आग्नेयꣳ सौम्यं मारुतमष्टादश ]
आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । द्वादशकपालमिति द्वादश-कपालम् । सारस्वतम् । चरुम् । पौष्णम् । चरुम् । मारुतम् । सप्तकपालमिति सप्त--कपालम् । वैश्वदेवीमिति वैश्व--देवीम् । आमिक्षाम् । द्यावापृथिव्यमिति द्यावा-पृथिव्यम् । एककपालमित्येक - कपालम् ॥ २ ॥
[ मैसं १.१०.१; कासं ९.४; कपिस ८.७; शब्रा ५.२.३.१० ]
प्रथमानुवाके प्रायणीयादह्न उत्तरभाविन आनुमतादयोऽष्टाविष्टयो नैर्ऋतमन्त्राश्चोक्ताः। द्वितीये चातुर्मास्येषु प्रथमपर्वरूपं हविरष्टकं विधत्ते-आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ' इति ॥
स्पष्टोऽर्थः । एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमताद्यनन्तरभावित्वं पाठक्रमप्राप्तमापस्तम्बो विशदयति-"एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारभते तैः संवत्सरं यजते" (आपश्रौ १८.९.३-४) इति । तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ स एवाऽऽह- " प्राचीनप्रवणे वैश्वदेवेन यजते" (आपश्रौ ८.१.५) इति, "फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते" (आपश्रौ ८.१.२) इति च ॥ तस्मिन् वैश्वदेवकर्मणि प्रथमभावीन्याग्नेयादीनि पञ्च हवींष्युपाख्याने प्रशंसति-“वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा न प्राजायन्त । सोऽग्निरकामयत । अहमिमाः प्रजनयेयमिति । स प्रजापतये शुचमदधात् । सोऽशोचत् प्रजामिच्छमानः। तस्माद्यं च प्रजा भुनक्ति यं च न। तावुभौ शोचतः प्रजामिच्छमानौ । तास्वग्निमप्यसृजत् । ता अग्निरध्यैत् । सोमो रेतो ऽदधात् । सविता प्राजनयत् । सरस्वती वाचमदधात् । पूषाऽपोषयत् । ते वा एते त्रिः संवत्सरस्य
प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवत्सरो वै प्रजापतिः। संवत्सरेणैवास्मै प्रजाः प्राजनयत् " (तैब्रा १.६.२) इति ॥ पुरा कदाचित् प्रजापतिः प्रजाकामः संस्तत्साधनत्वेनेदं वैश्वदेवाख्यं कर्मानुष्ठाय तेनैव प्रजा असृजत । ताश्च सृष्टाः प्रजा न प्राजायन्त । स्वकीयान्यपत्यानि न लेभिरे । तदानीं प्रजापतिसृष्टाववस्थितः सोऽग्निर्मनस्येवमकामयत किमित्यपत्यरहिता इमाः प्रजा अहं प्रजनयेयमपत्योत्पादिकाः करिष्यामीति । एवं कामयमानः सोऽग्निः प्रजाः सृष्टवते प्रजापतये शोकमुत्पादितवान् । प्रजापतिसृष्टानां प्रजानामपत्याभावस्यापत्योत्पादनकामिना वह्निना स्मारितत्वात् प्रजापतौ वह्निः शोकोत्पादक उच्यते । सोऽग्निः प्रजापतेः शोकमुत्पाद्य स्वस्याऽप्यपत्याभावेन प्रजामपत्यरूपामिच्छमानोऽशोचत् । यस्मात् पुत्रवान् प्रजापतिः पौत्रमिच्छन्नशोचत् यस्मात् पुत्राभावादग्निरशोचत् तस्मात् लोकेऽपि यं पितरमुत्पन्ना पुत्ररूपा प्रजा भुनक्ति पालयति, यं चापत्यरहितमनुत्पन्ना प्रजा न पालयति तावुभावपि पौत्ररूपां पुत्ररूपां च प्रजामिच्छन्तौ तदलाभाच्छोचतः । प्रजापतिस्तासु प्रजासु प्रजामपत्यमुत्पादयितुम् इममग्निमप्यसृजदभ्यनुज्ञातवान् । अनुज्ञातः सोऽग्निस्ताः प्रजा अध्यैत् प्राप्तवान् मिथुनभावेन संगतवानित्यर्थः। ततः सोम आग्नेयं रेतस्तासु प्रजासु गर्भभावेन धारितवान् । ततः सविता प्रसवकाले प्राजनयत् प्रजाः। तेष्वपत्येषु सरस्वती वाचमदधात् संभाषितुमभ्यासं कारयामास । ततः संभाषमाणान् बालान् पूषाऽभ्यवर्धयत् । ये देवा अग्निसोमादयोऽपत्यपोषा अपत्यपालकास्त एतेऽग्न्यादयः पूषान्ताः पञ्च देवाः पुष्टिकरत्वेन संवत्सरस्य मध्ये चातुर्मास्येषु त्रिः प्रयुज्यन्ते । वैश्वदेववरुणप्रघाससाकमेधाख्येषु त्रिषु पर्वसु पञ्चानामेतेषामाग्नेयादीनां संचारित्वात् । सोऽयं प्रयोगत्रयकालः संवत्सर एव प्रजापतिरूपः । अतः प्रजापतिरूपेण प्रयोगत्रययुक्तेन संवत्सरेणैवास्मा अनुष्ठाने प्रजा उत्पादितवान् भवति ॥ पञ्च यागान् प्रशस्य षष्ठं प्रशंसति- "ताः प्रजा जाता मरुतोऽघ्नन् । अस्मानपि न प्रायुक्षतेति । स एतं प्रजापतिर्मारुतꣳ सप्तकपालमपश्यत् । तं निरवपत् । ततो वै प्रजाभ्योऽकल्पत । यन्मारुतो निरुप्यते यज्ञस्य क्लृप्त्यै। प्रजानामघाताय" (तैब्रा १.६.२) इति । एकोनपञ्चाशन्मरुत उत्पन्नास्ताः प्रजा हतवन्तः । केनाऽभिप्रायेण, अस्मानप्येतस्मिन् वैश्वदेवकर्मण्येताः प्रजा न प्रयुक्तवत्य इति । प्रजाभ्योऽकल्पत तासां प्रजानां रक्षणाय समर्थोऽभूत् । अतोऽयं षष्ठो यागो यज्ञस्य संपूर्त्यै प्रजानामहिंसायै च संपद्यते ॥ कपालसंख्यां प्रशंसति- "सप्तकपालो भवति । सप्तगणा वै मरुतः । गणश एवास्मै विशं कल्पयति" (तैब्रा १.६.२) इति । सप्तानां समूह एकैको गणः तादृशाश्च गणाः सप्तसंख्याकाः। तया सप्तसंख्ययाऽस्मै यजमानाय बहुगणरूपां प्रजां संपादयति ॥ सप्तमयागे द्रव्यं प्रशंसति- "स प्रजापतिरशोचत् । याः पूर्वाः प्रजा असृक्षि । मरुतस्ता अवधिषुः । कथमपराः सृजेयेति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद्व्युदहरत् । तदपोषयत् । तत्प्राजायत । आण्डस्य वा एतद्रूपम् । यदामिक्षा। यद्व्युद्धरति । प्रजा एव तद्यजमानः पोषयति" (तैब्रा १.६.२) इति। तस्य प्रजापतेः शुष्मो बलमाण्डं भूतम् आण्डवत् पिण्डाकारं प्राप्य निर्गतं तत् पिण्डीभूतं व्युदहरद्विभज्योद्धृतवान् । उद्धृत्य च तत्पोषयित्वा प्रजारूपेणोदपादयत् क्षीरपिण्डरूपाया आमिक्षाया आण्डरूपत्वात् तद्व्युद्धरणेन प्रजापतिवद्यजमानः प्रजाः पोषयति पोषितवान् भवति । अनेनार्थवादेनापूर्वार्थत्वात् । व्युद्धरेदिति विधिरुन्नेतव्यः ॥ तदीयां देवतां प्रशंसति-" वैश्वदेव्यामिक्षा भवति। वैश्वदेव्यो वै प्रजाः। प्रजा एवास्मै प्रजनयति" (तैब्रा १.६.२) इति । बहुभिर्देवैरग्न्यादिभिरुक्तप्रकारेणोत्पादितत्वात् प्रजानां वैश्वदेवत्वम् ॥ विभज्योद्धृतयोरामिक्षाभागयोर्वाजिनसेचन विधत्ते- "वाजिनमानयति । प्रजास्वेव प्रजातासु रेतो दधाति" (तैब्रा १.६.२) इति । दध्यानयनेन घनीभूतस्यामिक्षाशब्दवाच्यस्य क्षीरपिण्डस्य प्रजारूपेणाऽऽविर्भावः पूर्वार्थवादे निरूपितः । अतस्तस्मिन् पिण्डे वाजिनाख्येन क्षीरगतनीरेण सेचिते सति प्रजातासु प्रजासु रेतो धारितं भवति ॥ अष्टमयागदेवतां प्रशंसति- "द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति " (तैब्रा १.६.२) इति ॥ अत्राऽऽदावुक्तानां पञ्चानां पाठप्राप्तं क्रमं प्रशंसति- "देवासुराः संयत्ता आसन् । सोऽग्निरब्रीत् । मामग्रे यजत । मया मुखेनासुराञ्जेष्यथेति । मां द्वितीयमिति सोमोऽब्रवीत् । मया राज्ञा जेष्यथेति । मा तृतीयमिति सविता । मया प्रसूता जेष्यथेति । मां चतुर्थीमिति सरस्वती। इन्द्रियं वोऽहं धास्यामीति । मां पञ्चममिति पूषा । मया प्रतिष्ठया जेष्यथेति । तेऽग्निना मुखेनासुरानजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वतीन्द्रियमदधात् । पूषा प्रतिष्ठाऽऽसीत् । ततो वै देवा व्यजयन्त । यदेतानि हवीꣳषि निरुप्यन्ते विजित्यै" (तैब्रा १.६.२) इति । लोके हि युद्धार्थमुद्यतायां सेनायां केचन शूरा भटा मुखतो योद्धुं गच्छन्ति । तेषां युद्धं द्रष्टुं कश्चिद्राजा स्वामित्वेन संनिधत्ते । केचन दण्डहस्ताः पृष्ठतः स्थित्वा योद्धृनपरावृत्तये बलात् प्रेरयन्ति । अन्ये केचन दुन्दुभ्यादिजयघोषेण योद्धृणामुत्साहं जनयन्ति । अपरा कियत्यपि सेना पुरोगताया युध्यन्त्याः सेनायाः पृष्ठतः सहायत्वेनावतिष्ठते । तानेतान् पञ्चविधव्यापारानग्न्यादयः क्रमेण स्वीकृतवन्तः । ततो देवानां जयोऽभूत् । अतोऽत्रापि पञ्चहविषां निर्वापे जयो भवति ॥ शाखान्तरगतेन ' उपवपन्ति ' इति वाक्येन वैश्वदेवादिषु चतुर्षु चातुर्मास्यपर्वसु साधारण्येनोत्तरवेद्युपवापः प्राप्तस्तमुपवापं वैश्वदेवपर्वणि प्रतिषेधति-"नोत्तरवेदिमुपवपति। पशवो वा उत्तरवेदिः। अजाता इव ह्येतर्हि पशवः” (तैब्रा १.६.२) इति । उत्तरवेदिसमीपे तदाभिमुख्येन यूपेषु पशूनां बन्धनादुत्तरवेदेः पशुत्वम् । पूर्वोक्तरीत्या वैश्वदेवस्य प्रजापतिसृष्टिसाधनत्वात् स्रष्टव्यासु प्रजास्वन्तर्भूतानां पशूनां वैश्वदेवादूर्ध्वमुत्पत्तिकालो न त्विदानीमतः पशुरूपोत्तरवेदिर्नात्रोपवपनीया ॥ तदेवमनुब्राह्मणगतेन ' वैश्वदेवेन वै प्रजापतिः' इत्यनुवाकेन वैश्वदेवपर्वगतान्याग्नेयादीन्यष्ट हवींषि प्रशस्तानि ॥
अथानुवाकान्तरेण वैश्वदेवपर्वगतानि विशेषाङ्गानि विधीयन्ते । तत्र चोदकप्राप्तस्य बर्हिषस्त्रैगुण्यं विधत्ते-“ त्रिवृद्बर्हिर्भवति । माता पिता पुत्रः। तदेव तन्मिथुनम् । उल्बं गर्भो जरायु । तदेव तन्मिथुनम् " (तैब्रा १.६.३) इति । मात्रादित्रयं यदस्ति तदेव पुत्रयुक्तत्वात् तन्मिथुनं सार्थकम् । गर्भस्यान्तर्वेष्टनमुल्बं बहिर्वेष्टनं जरायु । गर्भादित्रयं यदस्ति तदेव सारभूतेन गर्भेणोपेतत्वात् तन्मिथुनं सफलम् । उल्बजराय्वोर्द्वित्वसाम्येन मिथुनत्वम् । बर्हिषस्त्रैगुण्ये सति यथोक्तमिथुनद्वयसाम्यं संपद्यते ॥ विधत्ते-"त्रेधा बर्हिः संनद्धं भवति। त्रय इमे लोकाः। एष्वेव लोकेषु प्रतितिष्ठति" (तैब्रा १.६.३) इति । प्रकृतौ दर्भमुष्टीनां पृथग्बन्धनं न विहितं सूत्रकारेण-"अदित्यै रास्नाऽसीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य" (आपश्रौ १.४.९) इति प्रसारिते शुल्बे मुष्टीनां संभरणमात्रस्यैवाभिधानात् । इह तु मुष्टित्रयस्य पृथग्बन्धनं विशेषः ॥ विधत्ते-" एकधा पुनः संनद्धं भवति । एक इव ह्ययं लोकः । अस्मिन्नेव तेन लोके प्रतितिष्ठति" (तैब्रा १.६.३) इति । पृथग्बद्धानां त्रयाणां मुष्टीनां पुनर्मिलित्वा बन्धनं कार्यम् । चोदकप्राप्तस्य बन्धनस्य त्रेधा बन्धनेन बाधप्राप्तौ प्रतिप्रसवरूपोऽयं विधिः ॥ चोदकेन सामान्यतः प्राप्तानां दर्भाणां पुष्पितत्वरूपं विशेषमत्र विधत्ते-" प्रसुवो भवन्ति । प्रथमजामेव पुष्टिमवरुन्द्धे " (तैब्रा १.६.३) इति । प्रसूनोपेता दर्भाः प्रसुवः ॥ विधत्ते-" प्रथमजो वत्सो दक्षिणा समृद्ध्यै " (तैब्रा १.६.३) इति ॥ अनूयाजार्थस्य द्रव्यस्य ग्रहणं विधत्ते-" पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्द्धे " (तैब्रा १.६.३) इति । दधिमिश्रमाज्यं पृषदाज्यम् ॥ ग्रहणे संख्यां विधत्ते-“ पञ्चगृहीतं भवति पाङ्क्ता हि पशवः” (तैब्रा १.६.३) इति। सपुच्छपादैः पञ्चभिर्युक्तत्वात् पङ्क्तिच्छन्दःसाध्यत्वाद्वा। पशूनां पाङ्क्तत्वम् ॥ मिश्रणं प्रशंसति-"बहुरूपं भवति । बहुरूपा हि पशवः समृद्ध्यै" (तैब्रा १.६.३) इति ॥ दधिबिन्दूनामाज्यबिन्दूनामनेकरूपत्वाद्बहुरूपत्वम् । गोमहिषादिरूपेण पशवो बहुरूपाः ॥ हविरासादनादूर्ध्वं सामिधेनीभ्यः पुरा मन्थनं विधत्ते-“अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यदग्निं मन्थन्ति । अग्निमुखा एव तत्प्रजा यजमानः सृजते" (तैब्रा १.६.३) इति । हविःसादनादूर्ध्वभावित्वमापस्तम्बो दर्शयति--" पञ्च होत्रा यजमानः सर्वाणि हवीꣳष्यासन्नान्यभिमृशति । पशुवन्निर्मन्थ्यः सामिधेन्यश्च " (आपश्रौ ८.२.१२-१३) इति । होतृमन्त्रब्राह्मणे श्रूयते--" तद्भूयोऽतप्यत । तस्मात् तेपानादग्निरजायत" (तैब्रा २.२.९) इति, "स प्रजननादेव प्रजा असृजत " (तैब्रा २.२.९) इति च । तत्राग्नेः प्रथमसृष्टत्वात् प्रजानामग्निमुखत्वम् ॥ शाखान्तराभिहितां प्रयाजानूयाजसंख्यां हृदि कृत्वा साङ्गं कर्म प्रशंसति-" नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीꣳषि । द्वावाघारौ। द्वावाज्यभागौ। त्रिꣳशत्संपद्यन्ते । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्द्धे " (तैब्रा १.६.३) इति । दशाक्षरपादैस्त्रिभिर्युक्तस्य विराट्छन्दसस्त्रिंशदक्षरत्वम् ॥ " अलंकरणकाल आज्येनैककपालमभिपूरयति " (आपश्रौ ८.२.१०) इत्यापस्तम्बेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते - " यजमानो वा एककपालः । तेज आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्धयति" (तैब्रा १.६.३) इति ॥ विशेषान्तरं विधातुं प्रस्तौति-" यदल्पमानयेत् । अल्पा एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । यद्बह्वानयेत् । बह्व एनं पशवो भुञ्जन्त उपतिष्ठेरन्" (तैब्रा १.६.३) इति । भुञ्जन्तः क्षीरदानादिना पालयन्तः, अभुञ्जन्त इति तद्विपर्ययः । पशूनामल्पत्वमपालयितृत्वं चेत्युभौ दोषौ । बहुत्वं पालयितृत्वं चेत्युभौ गुणौ ॥ तत्र गुणसंपादनेन प्रशंसन् विधत्ते-" बह्वानीयाऽऽविःपृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते" (तैब्रा १.६.३) इति । बह्वाज्ये पुरोडाशस्य पृष्ठमनिमज्ज्य यथा दृश्यते तथा बह्वाज्यमानयेत् । तथा सत्याज्यस्य बहुत्वात् पशूनामल्पत्वदोषो न भविष्यति । पुरोडाशपृष्ठस्याऽऽविर्भूतत्वादपालयितृत्वमपि न भवति ॥ कृत्स्नस्यापि पुरोडाशस्य होमं विधातुं प्रस्तौति-" यजमानो वा एककपालः । यदेककपालस्यावद्येत् । यजमानस्यावद्येत् । उद्वा माद्येद्यजमानः। प्र वा मीयेत" (तैब्रा १.६.३) इति । इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते तद्वदत्राप्यवदानेन यजमानस्यावयवश्छिद्येत, अथ वोन्मत्तो भवेत् , यद्वा प्रमीयेत ॥ कृत्स्नहोमं विधत्ते-" सकृदेव होतव्यः। सकृदिव हि सुवर्गो लोकः” (तैब्रा १.६.३) इति । सकृदेव कृत्स्न एव । स्वर्गलोकस्य सकृत्त्वम् अखण्डितत्वम् ॥ एककपाले पूर्वमानीतस्य बह्वाज्यस्य होमं विधत्ते-“हुत्वाऽभिजुहोति यजमानमेव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति " (तैब्रा १.६.३) इति । आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः ॥ चोदकप्राप्तेनाऽऽहवनीयहोमेनैककपालं प्रशंसति-" यजमानो वा एककपालः । सुवर्गों लोक आहवनीयः । यदेककपालमाहवनीये जुहोति । यजमानमेव सुवर्गं लोकं गमयति " (तैब्रा १.६.३) इति ॥ कयाचिदुपपत्त्या पुरोडाशस्य चोदकप्राप्तं स्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तं वारयितुं स्रुचा होमस्य प्रतिप्रसवं विधत्ते--" यद्धस्तेन जुहुयात् । सुवर्गाल्लोकाद्यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै " (तैब्रा १.६.३) इति । अवविध्येत् प्रच्यावयेत् । पुरोडाशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशेनाग्नौ तस्य स्थितिः शाखान्तरे विहिता। स्रुचा हूयमानस्त्ववाङ्मुखो वह्नौ पतेदतस्तद्विधिविरोधं परिहर्तुं हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः ॥ हुतस्य पुरोडाशस्य नैश्चल्यं विधातुं प्रस्तौति-" यत्प्राङ् पद्येत । देवलोकमभिजयेत् । यद्दक्षिणा पितृलोकम् । यत्प्रत्यक् । रक्षाꣳसि यज्ञꣳ हन्युः। यदुदङ्। मनुष्यलोकमभिजयेत्” (तैब्रा १.६.३) इति । यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाप्यधिकफलभावनायां सत्यां तावन्मात्रत्वं दोष एव ॥ विधत्ते - " प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः। ऋतून् यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात् प्रतिष्ठितो होतव्यः " (तैब्रा १.६.३) इति । प्रागादिदिक्षु पतनपरिहारेण होमस्थान एवं प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः । ऋतव इत्यादिष्वनु प्रतितिष्ठन्तीत्यादिकं द्रष्टव्यम् । तस्मादिति पूर्वस्य विधेरुपसंहारः। तदेतदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टमुदाहृतम्-" उपांशु प्रचरति । सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात्" (आपश्रौ ६.२९.१९-३०.१) इति । स्रुचा होमेऽप्यपर्यावृत्तिं संप्रदायविद एवं संपादयन्ति-शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तया स्रुचा होमं कुर्वन् वामहस्तेन शिक्यमीषदुद्धृत्य वह्नौ स्थापयेदिति ॥ वैश्वदेव्यामिक्षाया निःसृतं वाजिनशब्दाभिधेयं यन्नीरं तस्य वाजिसंज्ञकान् अग्निवायुसूर्यान् देवानुद्दिश्य यागं विधत्ते--" वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तानेव तद्यजति । अथो खल्वाहुः। छन्दाꣳसि वै वाजिन इति । तान्येव तद्यजति" (तैब्रा १.६.३) इति ॥ तस्य यागस्य कालं विधातुं प्रस्तौति-"ऋक्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् । यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् " (तैब्रा १.६.३) इति । हरी अश्वौ तयोर्वशीकरणाय मुखे प्रक्षिप्तो लोहविशेष आधानम् । अन्तर्मुखमध्येऽवस्थितमाधानं ययोस्तावन्तराधानौ । हस्तेन मुखे प्रक्षिप्यमाणः साज्यशर्करमुद्गादिपिण्डो घासस्तृणविशेषो वा। नह्याधानेऽन्तरवस्थिते सति घासो भक्षयितुं शक्यः ॥ विधत्ते--" प्रहृत्य परिधीन् जुहोति । निराधानाभ्यामेव घासं प्रयच्छति" (तैब्रा १.६.३) इति । परिधीनामग्नौ प्रहारेणाऽऽधानस्यापनीतत्वाद्घासो भक्षयितुं शक्यते । सोऽयं "काल आपस्तम्बेन स्पष्टीकृतः-" परिधीन् प्रहृत्य सꣳस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । नाभिघारयति" (आपश्रौ ८.३.६-७) इति ॥ तत्र पात्रे ग्रहणकाले पात्रस्याभिपूरणेनाधोवस्थितस्य बर्हिषो विशेषेण सेचनं विधत्ते--" बर्हिषि
विषिञ्चन् वाजिनमानयति । प्रजा वै बर्हिः। रेतो वाजिनम् । प्रजास्वेव रेतो दधाति" (तैब्रा १.६.३) इति ॥ सोमवत् परस्परोपहवपूर्वकं भक्षणमप्राप्तत्वादिह विधत्ते-" समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्येते। अथो आत्मन्नेव रेतो दधते" (तैब्रा १.६.३) इति। वाजिनयागस्य सांनाय्यविकृतित्वेऽपि सांनाय्यवदिडाभक्षणं न कर्तव्यं किं तु सोमवद्भक्षयेत् । एतदेव वाजिनभक्षणं सोमपीथः सोमपानं येषामृत्विजां त एतत्सोमपीथाः ॥ वाजिनभक्षणे यजमानस्य चरमभक्षणं विधत्ते--" यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून् प्रतिष्ठापयन्ति " (तैब्रा १.६.३) इति । एतस्मिन् वैश्वदेवकर्मणि मन्त्रे विशेषाभावात् मन्त्रकाण्डे प्रधानविधय एवाऽऽम्नाताः, अतो नास्ति विनियोगसंग्रहः ॥ अथ मीमांसा ॥ प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्--
" चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिमे(के)।
वैश्वदेवेति शब्दोक्तो “गुणः संघस्य नाम वा ॥
नामत्वे रूपराहित्यादविधिर्गुणता ततः ।
अग्न्यादिभिर्विकल्प्यन्ते विश्वे देवास्तु सप्तसु ॥
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् ।।
अविधित्वेऽप्यर्थवत् स्यान्नाम प्राक्प्रवणादिषु ॥
इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी ।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥” (जैन्या १.४.२७-३०)॥ - चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवो वरुणप्रघासः साकमेधः शुनासीर्यश्चेति । तेषु प्रथमे पर्वणि अष्टौ यागा विहिताः--" आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् " (तैसं १.८.२) इति । तेषामष्टानां संनिधाविदमाम्नायते--" वैश्वेदेवेन यजेत" (आपश्रौ ८.१.५) इति । तत्राऽऽग्नेयादीन् यजेत, इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्तास्तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याविधेयत्वाद्र्तव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छ्रूयमाणो विधिरनर्थकः स्यात् । तस्माद्गुणविधिरिति प्राप्ते ब्रूमः--उत्पत्तिवाक्यैर्विहिताग्नेयादीनष्टौ यागान् यजेत इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वाभावेऽपि नामोपदेशवैयर्थ्यं “प्राचीनप्रवणे वैश्वदेवेन यजेत" (आपश्रौ ८.१.५) इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा' आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथ वा विश्वे देवा अष्टानां कर्तार इति वैश्वदेवत्वम् । तथा च ब्राह्मणम्--" यद्विश्वे देवाः समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वम् " (तैब्रा १.४.१०) इति । देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । अग्न्यादय उत्पत्तिशिष्टत्वात् प्रबला विश्वे देवा अनुत्पन्नशिष्टत्वाद्दुर्बलाः । तस्माद्वैश्वदेवशब्दः कर्मनामधेयम् ॥
अत्रैव गुरुमतमाह-
" गुणनामत्वसंदेहादप्रमा चोदनेति चेत् ।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥” (जैन्या १.४.३१)॥
स्पष्टोऽर्थः॥
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्--
" गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति ।
गुणो देवाननूद्योक्तः समुच्चयविकल्पतः ॥
आमिक्षोत्पत्तिशिष्टत्वात् प्रबला तत्र वाजिनम् ।
गुणोऽप्रविश्य कर्मान्यत् कल्पयेद्वाजिदेवकम् ॥” (जैन्या २.२.२४-२५)॥
तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ” (द्र. जैसू-शाभा ४.१.२२) इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा तज्जलं वाजिनम् । तत्राऽऽमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः ते वाजिभ्य इत्यनेनानूद्यन्ते। वाजोन्नमामिक्षारूपमेषामस्तीति तन्निष्पत्तेः । ताननूद्य वाजिन
द्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वेति प्राप्ते ब्रूमः-उत्पत्तिशिष्टेनाऽऽमिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्य उत्पन्नशिष्टस्य प्रवेशाभावात् वाजिनशब्दो वाजिशब्दार्थस्य देवतान्तरतामापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात् कर्मान्तरम् ॥
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम्—
" आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् ।
 उताऽऽमिक्षैव सामर्थ्यं द्वयोस्तुल्यं ततोऽग्रिमः ॥
आमिक्षा पय एवात्र तच्छब्दान् मन्त्रतो रसात् ।
प्रयोजिकैका प्राधान्यादनुनिष्पादि वाजिनम् ॥” (जैन्या ४.१.१८-१९)॥
इदमाम्नायते-" तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् " (द्र. जैसू शाभा ४.१.२२) इति । तप्तपयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते तथा वाजिनद्रव्यमपीति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मादुभयमपि प्रयोजकमिति प्राप्ते ब्रूमः-न द्रव्यान्तरमामिक्षा, किं तु पय एवेति तच्छब्दादिभिरवगम्यते । यस्मिन् पयसि दधिप्रक्षेपः साऽऽमिक्षेति तच्छब्देन पयः परामृश्यते । आमिक्षायागे पुरोनुवाक्यायामप्येवमाम्नातम्-" जुषन्तां युज्यं पयः" (ऋसं ६.५२.१०, तैसं २.४.१४) इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः प्राधान्येन पयसो घनीभावं कर्तुं दध्यानीतमित्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनं न तु प्रयोजकम् ॥
अष्टमाध्यायस्य द्वितीयपादे चिन्तितम्--
" सुरावाजिनयोः सोमस्येष्टेर्वा सोमशब्दतः।
आद्यो मैवं हविःसाम्यात् सोमशब्दः प्रशस्तये ॥" (जैन्या ८.२.१)॥
सौत्रामण्यां सुराग्रहाः श्रुताः--" सुराग्रहान् गृह्णाति " (आपश्रौ १९.७.२) इत्यादिना । चातुर्मास्येषु वाजिनयागः श्रुतः- वाजिभ्यो वाजिनम् ' इति । तत्रोभयत्र सोमस्य विध्यन्तः कार्यः । " कुतः? " सोमो वै वाजिनं सुरा सोमः" (द्र. जैसू-शाभा ८.२.१) इति वाजिने सुरायां च सोमशब्दप्रयोगात् । सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशतीति चेत् । मैवम् । ऐष्टिकहविःसाम्यात् । ओषधिविकृतं सुरा, सांनाय्यविकृतं वाजिनम् । तस्मादैष्टिको विध्यन्तः । सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः । यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा तर्ह्येतस्मिन्नंशे कृत्वाचिन्ताऽस्तु ॥ तत्रैवान्यच्चिन्तितम--
"द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः।
द्वयोर्दध्नो घनत्वेन प्राधान्यात् पयसो भवेत् ॥” (जैन्या ८.२.४)॥
 " तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा" (द्र. जैसू-शाभा ४.१.२२) इति श्रुतायामामिक्षायां "सांनाय्यगतयोः दधिपयसोः धर्मः कार्यः , आमिक्षाया उभयजन्यत्वादित्येकः पक्षः। घनत्वस्याऽऽधिक्याद्दधिधर्मा इति द्वितीयः पक्षः। पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते। ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः॥ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ॥ २॥


1.8.3 अनुवाक 3 चातुर्मास्येषु वरुणप्रघासपर्व
1 ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम् प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः । मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः । यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा । अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥

सायणभाष्यम्

द्वितीये वैश्वदेवाख्यं प्रथमं पर्वोक्तं, तृतीये वरुणप्रघासाख्यं द्वितीयं पर्वोच्यते ॥
ऐन्द्राग्नमिति ॥ तत्र विशेषहवींषि चत्वारि विधत्ते–' ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालम्' इति । निर्वपतीति पूर्वानुवाकादनुवर्तते ॥ तानेतान् वरुणप्रघासान् विधातुं प्रस्तौति-"प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनमत्यमन्यन्त । ता अस्मादपाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेनाग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनरुपाधावन् नाथमिच्छमानाः । स एतान् प्रजापतिर्वरुणप्रघासानपश्यत् । तान्निरवपत् । तैर्वै स प्रजा वरुणपाशादमुञ्चत् " (तैब्रा १.६.४) इति । सविता भूत्वोत्पादको भूत्वा। अत्यमन्यन्तावज्ञां कृतवत्यः । वरुणो भूत्वा अपक्रमणान्निवारको भूत्वा वरुणेन वरुणपाशरूपेण जलोदररोगेण । नाथं स्वामिनं रोगशान्तिप्रदम् । वरुणप्रघासानेतन्नामकान् यागविशेषान् ॥ इदानीं विधत्ते-" यद्वरुणप्रघासा निरुप्यन्ते । प्रजानामवरुणग्राहाय" (तैब्रा १.६.४) इति । अस्य पर्वणः कालमापस्तम्बो दर्शयति-" ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वोदवसाय वरुणप्रघासैर्यजेत ” (आपश्रौ ८.५.१) इति । उदवसाय पूर्वदेशान्निर्गत्य ॥ अस्मिन् वरुणप्रघासपर्वणि द्वितीयां वेदिं विधातुं प्रस्तौति-" तासां दक्षिणो बाहुर्न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिमुदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत्" (तैब्रा १.६.४) इति । तासां प्रजानां न्यक्नः शीतवातरोगेण नितरां संकुचितः, वेदिमुदहन् वेदेरुद्धननं कृतवान् ॥ विधत्ते-“यद्द्वितीयां दक्षिणतो वेदिमुद्धन्ति । प्रजानामेव तद्यजमानो दक्षिणं बाहुं प्रसारयति। तस्माचातुर्मास्ययाज्यमुष्मिँल्लोक उभयाबाहुः । यज्ञाभिजितꣳ ह्यस्य” (तैब्रा १.६.४) इति । दक्षिणतश्चोदकप्राप्ताया वेदेर्दक्षिणभागे यस्माच्चातुर्मास्येषु वेदिद्वयमस्ति तस्मात्तद्याजी स्वर्गे बाहुद्वयोपेतो भवति । यद्यपि सर्वेषां बाहुद्वयमस्ति तथाऽप्येक एव बाहुस्तेषां सामर्थ्योपेतः । अत एवाऽऽम्नातम्- "तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरः " (तैसं १.७.६) इति । अस्य तु बाहुद्वयमपि सामर्थ्यातिशयोपेतमिति विशेषः । तदेतदस्य यज्ञाभिजितमनेन यज्ञेन संपादितम् ॥ उभयोर्वेद्योर्मध्ये त्रयोदशाङ्गुलिपरिमितं व्यवधानं विधत्ते--" पृथमात्राद्वेदी असंभिन्ने भवतः । तस्मात् पृथमात्रं व्यꣳसौ" (तैब्रा १.६.४) इति । यस्माद्वेद्योरुक्तं व्यवधानं तस्माल्लोकेऽपि वामदक्षिणावंसौ पृथमात्रौ। यद्वा-पृथमानं त्रयोदशाङ्गुलपरिमाणं यथा भवति तथा विभक्तौ दृश्येते ॥ विधत्ते-" उत्तरस्यां वेद्यामुत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः। पशूनेवावरुन्द्धे । अथो यज्ञपरुषोऽनन्तरित्यै” (तैब्रा १.६.४)। यज्ञपरुषो यज्ञावयवस्यानन्तरित्या अन्तरायाभावार्थम् । उत्तरवेदेरभावे तद्रूपो यज्ञावयवोऽन्तरितः स्यात् ॥ वैश्वदेवपर्वण्युक्तानाम् 'आग्नेयमष्टाकपालम्' इत्यादीनां पञ्चहविषां ब्राह्मणमनुब्राह्मणं चात्राप्यतिदिशति- “एतद्ब्राह्मणान्येव पञ्च हवीꣳषि" (तैब्रा १.६.४) इति । आग्नेयादीनां पञ्चानां विधायकं पूर्वस्मिन् पर्वणि यद्ब्राह्मणमेतदेवास्मिन् पर्वणि ब्राह्मणं विधायकं येषां पञ्चानां तानि एतद्ब्राह्मणानि । अत्रापि तथैवाऽऽदौ पञ्च हवींष्यनुतिष्ठेदित्यर्थः ॥ मुख्यब्राह्मणे प्रथमं विहितस्यैन्द्राग्नस्यातिदिष्टपञ्चहविरानन्तर्यं विधत्ते-" अथैष ऐन्द्राग्नो भवति " (तैब्रा १.६.४) इति ॥ तस्मिन् यागे श्रुतौ देवौ प्रशंसति-"प्राणापानौ वा एतौ देवानाम् । यदिन्द्राग्नी। यदैन्द्राग्नो भवति । प्राणापानावेवावरुन्द्धे । ओजो बलं वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति । ओजो बलमेवावरुन्द्धे" (तैब्रा १.६.४) इति । ओजो मानस उत्साहो बलं शारीरमिति विशेषः ॥ मुख्यब्राह्मणविहितमामिक्षायागमनूद्य तद्देवताकावेव मेषीमेषौ यवमयौ विधत्ते “मारुत्यामिक्षा भवति । वारुण्यामिक्षा । मेषी च मेषश्च भवतः। मिथुना एव प्रजा वरुणपाशान्मुञ्चति" (तैब्रा १.६.४ ) इति । मारुत्यामिक्षा भवति मेषी च, वारुण्यामिक्षा भवति मेषश्चेति तत्तत्साहित्याभिधानार्थौ चकारौ। स्त्रीपुरुषरूपयोर्मेषीमेषयोरनुष्ठानेन मिथुनात्मिकाः प्रजा रोगान्मुक्ता भवन्ति ॥ मेषीमेषयोर्गणविशेषं विधत्ते-" लोमशौ भवतो मेध्यत्वाय" (तैब्रा १.६.४) इति । एतच्च सूत्रकारेण स्पष्टीकृतम् - " ऊर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः" (आपश्रौ ८.६.११) इति । तयोर्मेषीमेषयोः पुरतः शमीपर्णस्थापनं विधत्ते-" शमीपर्णान्युपवपति । घासमेवाऽऽभ्यामपि यच्छति" (तैब्रा १.६.४) इति । घासमपीत्यन्वयः ॥ शमीपर्णानां शताधिकसंख्यां विधातुं प्रस्तौति"-" प्रजापतिमन्नाद्यं नोपानमत् । स एतेन शतेध्मेन हविषाऽन्नाद्यमवारुन्द्ध । यत्परःशतानि शमीपर्णानि भवन्ति । अन्नाद्यस्यावरुद्ध्यै " (तैब्रा १.६.४) इति । अत्तुं योग्यं शाल्यादिजन्यं यदन्नं तत्प्रजापतिर्न प्राप्नोत् । स च प्रजापतिरेतेन शमीवृक्षजन्येन शतसंख्यायुक्तेन काष्ठसमूहेन दीपितेऽग्नौ हुतेन हविषा तदन्नाद्यं संपादितवान् । अतः परःशतानि शताधिकसंख्याकानि पर्णान्युपवपेत् ॥ तत्र करीरोद्वापं विधातुं प्रस्तौति" - सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति " (तैब्रा १.६.४ ) इति । करीरनामकान्यङ्कुराणि सोमवल्लीसदृशत्वात् सौम्यानि । आहुतिरपि सोमसंबन्धिनी वृष्टिहेतुः ॥ विधत्ते -"यत्करीराणि भवन्ति । सौम्ययैवाऽऽहुत्या दिवो वृष्टिमवरुन्द्धे " (तैब्रा १.६.४ ) इति । करीरशब्देन खर्जूरीफलान्युच्यन्त इति केचित् । तानि शमीपर्णवद्भक्ष्यत्वोपचारेण तयोः पुरत उपवपेत् । तथा च सूत्रकारः-“अथाऽऽभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि च" (आपश्रौ ८.६.१३) इति ॥ नवमं यागं प्रशंसति-" काय एककपालो भवति । प्रजानां कन्त्वाय" (तैब्रा १.६.४) इति । सुखित्वायेत्यर्थः। कायः प्रजापतिदेवताकः ॥ दीपपात्रसदृशानि यवपिष्टनिर्मितानि पात्राणि विधत्ते - " प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान्मुञ्चति । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान्मुञ्चति " (तैब्रा १.६.४) इति । दधिसिक्ता यवसक्तवः करम्भः । यजमानस्य गृहे यावन्तः पुरुषा मनुष्यास्तत्संख्यया पात्राणि विधायैकं पात्रमधिकं कुर्यात् । अत एव सूत्रकार आह-" आमपेषाणां पत्नी करम्भपात्राणि करोति । यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि" (आपश्रौ ८.५.४०-४१) इति ॥ तदेवमनुब्राह्मणगतेनानुवाकेन वरुणप्रघासादिविधयो देवताप्रंशसाश्चोक्ताः। अथानुवाकान्तरेण हविरासादनादिप्रयोगा उच्यन्ते । तत्र वेदिद्वये हविःसादनव्यवस्थां विधत्ते- " उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति । दक्षिणायां मारुतीम् । अपधुरमेवैनां युनक्ति । अथो ओज एवाऽऽसामव
हरति । तस्माद्ब्रह्मणश्च क्षत्राच्च विशोऽन्यतोऽपक्रमिणीः" (तैब्रा १.६.५) इति । मारुत्या आमिक्षाया अन्यान्याग्नेयादीन्यष्टौ हवींषि । मरुतो देवानां मध्ये विशः । अतो मारुत्याः पृथग्वेदिसादनादेना विशोऽपधुरमेव युनक्ति अपक्रमणमेव प्रापयति । धुरो गमनमपधुरम् , धूःशब्देन बहुविधहविर्वहनयोग्या भूमिरुच्यते । सा चोत्तरगता वेदिस्तस्या अपगमनं यथा भवति तथा मरुद्रूपा एना विशो वेद्यन्तरे योजितवान् भवति । किं चाऽऽसां विशामोजो बलमवहरत्येव न्यक्करोत्येव । यस्माद्विशां न्यक्कारस्तस्मात् ब्राह्मणात् क्षत्रियात् चेमा विशोऽन्यतो ग्रामान्तरे "वाटिकान्तरे वाऽपक्रामन्ति ॥ प्रचारपौर्वापर्यं पाठेनैव प्राप्तं प्रशंसति-" मारुत्या पूर्वया प्रचरति । अनृतमेवावयजते । वारुण्योत्तरया। अन्तत एव वरुणमवयजते"
(तैब्रा १.६.५) इति । मारुत्या आमिक्षायाः प्रथमप्रचारेणानृतमयथाशास्त्रार्थानुष्ठानेन दोषमवयजते विनाशयति । वारुण्या आमिक्षाया उत्तरकालीनप्रचारेण वरुणं वरुणपाशरूपं जलोदररोगमन्तत एवावयजते सर्वथैव विनाशयति ॥ प्रचारात् प्राचीनेष्वङ्गेषु पूर्वोक्तपौर्वापर्यवैपरीत्यं विधत्ते-" यदेवाध्वर्युः करोति ।
तत्प्रतिप्रस्थाता करोति । तस्माद्यच्छ्रेयान् करोति । तत्पापीयान् करोति" (तैब्रा १.६.५) इति । अध्वर्युरुत्तरवेद्यवस्थिताया वारुण्या आमिक्षाया अनुष्ठाता, प्रतिप्रस्थाता तु दक्षिणवेद्यां मारुतीमनुतिष्ठति ।
तत्र यद्यदन्वाधानादिकमेकैकमङ्गमध्वर्युरनुतिष्ठति तत्तदङ्गं प्रतिप्रस्थाता तदनन्तरमेवाऽनुतिष्ठेत् । अत एव च लोकेऽपि संदिग्धेषु लौकिकवैदिकव्यवहारेषु श्रेयान् प्रामाणिकत्वेन संप्रतिपन्नः पुरुषो यदेव करोति तदेव पापीयान् मूढोऽपि करोति ॥ अत्र बौधायनेन यदिदमुक्तं-" अथ प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि
कस्ते जार इति । असाविति तं वरुणो गृह्णातु" (बौश्रौ ५.७) इति, तदिदं विधत्ते-" पत्नीं वाचयति । मेध्यामेवैनां करोति । अथो तप एवैनामुपनयति" (तैब्रा १.६.५) इति । 'पापं प्रख्यापयेत् पापी' इति स्मृतिकारैरुक्तत्वात् विद्यमानं जारमुद्दिश्य पत्नीं वाचयेत् । तेन च प्रख्यापनेन पत्नीं यागयोग्यां करोति । किं च सभामध्ये मानहानिसहिष्णुत्वरूपं यत् तपः तदप्येनां पत्नीं प्रतिप्रस्थाता प्रापयति ॥ तस्याश्च पत्न्याः लज्जां मुक्त्वा जारनिर्देशं विधत्ते-" यज्जारꣳ सन्तं न प्रब्रूयात् ।
प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥


प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ॥
प्रघास्यानिति प्र-घास्यान् । हवामहे । मरुतः। यज्ञवाहस इति यज्ञ-वाहसः । ।
करम्भेणं। सजोषस इति स-जोषसः ॥
प्रघास्यानिति॥ मन्त्रकाण्डे प्रधानयागविधिभ्य ऊर्ध्वॆ प्रघास्यान्' 'मो षू णः' ' यद्ग्रामे' 'अक्रन् कर्म' (तैसं १.८.३) इत्येते चत्वारो मन्त्रा आम्नाताः । तत्र प्रथममन्त्रस्य विनियोगमापस्तम्ब आह-" प्रघास्यान् हवामहे ' इति प्रतिप्रस्थाता पत्नीमुदानयति" (आपश्रौ ८.६.१९) इति । पाठस्तु - 'प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः' इति ॥ वरुणपाशरूपं कर्म घ्नन्तीति वरुणप्रघासाः, तानर्हन्तीति वरुणप्रघास्याः । यज्ञं वहन्तीति यज्ञवाहसः । दधिसर्पिर्मिश्रैः सक्तुभिर्निष्पादितं पात्रजातं करम्भशब्देनोच्यते । तेन करम्भेण दक्षिणवेदिस्थितेऽग्नौ दंपतिभ्यां हूयमानेन परस्परं समानप्रीतयः सजोषसः । तथाविधान् मरुतः हवामहे आह्वयामः ॥ विधत्ते-“प्रघास्यान् हवामह इति पत्नीमुदानयति । अह्वतैवैनाम् " (तैब्रा १.६.५) इति । एनां पत्नीमनेन मन्त्रपाठेनाह्वतैवाऽऽहूतवानेव भवति ॥
 अवशिष्टस्य मन्त्रत्रयस्य विनियोगमाहाऽऽपस्तम्ब:-" अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरेणोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ दक्षिणेऽग्नौ शूर्पेण जुहुतः । मो षू ण इन्द्र इति यजमानः पुरोनुवाक्यामन्वाह यद्ग्राम इत्युभौ याज्याम् । अक्रन् कर्म कर्मकृत इति विपर्यन्तौ जपतः " (आपश्रौ ८.६.२३-२५) इति ॥

मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया ।
मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ॥
यद्ग्रामे यदरण्ये यत् सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् ।
मो इति । स्विति । नः । इन्द्र । पृत्स्विति पृत्--सु । देव । अस्तु । स्म । ते । शुष्मिन् । अवया ।
मही । हि । अस्य । मीढुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥
यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये ।।
यत् । शूद्रे । यत् । अर्ये । एनः । चकृम । वयम् ।
मो ष्विति ॥ तत्र प्रथममन्त्रपाठस्तु-'मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या। हविष्मतो मरुतो वन्दते गीः' इति ॥ हे इन्द्र देव, नः अस्मान् पृत्सु संग्रामेषु मो मैव प्रवर्तयेति शेषः। तदेतदप्रवर्तनं सु समीचीनं वैरिणामेवासंभवात् । हे शुष्मिन् बलवन् , ते तव प्रसादात् अवया अवयजनमनिष्टनाशनम् अस्तु स्म सर्वदा भवतु । यस्मात् कारणात् मीढुषो वृष्टिसेचनसमर्थस्य तव प्रसादादस्माकं मही भूमिः यव्या यवादिकृत्स्नधान्ययोग्या तस्मादनिष्टनाशनमित्यन्वयः । गीः अस्मदीया स्तुतिरूपा वाक् हविष्मतः करम्भपात्ररूपहविर्युक्तान् मरुतः वन्दते नमस्करोति स्तौतीत्यर्थः ॥
 यदिति ॥ द्वितीयमन्त्रपाठस्तु-'यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् । यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहा' इति ॥ अत्र सप्त यच्छन्दा सप्तधा वाक्यमेदार्थाः । स चाऽऽदरार्थः। अर्ये स्वामिनि वैश्ये वा। एकस्य दंपत्योर्मध्ये कस्यचित् धर्मणि
१७. म४-°ष्टनिवारकमित्यन्वयः।

यदे(१)कस्याधि धर्मणि तस्यावयजनमसि स्वाहा ।
यत् (१)। एकस्य । अधीति । धर्मणि। तस्य । अवयजनमित्यव-यज॑नम् । असि । स्वाहा ॥
शास्त्रीये धर्मे वयं यजमानो दारा दासाश्च ग्रामादिविषये यत्पापमधिकं चकृम तस्य सर्वस्य अवयजनं विनाशकं हे करम्भपात्रजात, त्वम् असि, अतः स्वाहा त्वां ददामीत्यर्थः ॥ एतयोरुभयोर्याज्यापुरोनुवाक्ययोर्हौत्रत्वमपवदितुं विधत्ते- "यत्पत्नी पुरोनुवाक्यामनुब्रूयात् । निर्वीर्यो यजमानः स्यात् । यजमानोऽन्वाह । आत्मन्नेव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय" (तैब्रा १.६.५) इति । याज्यादृष्टान्तेन पुरोनुवाक्यायामपि प्रसक्तां पत्नीमर्थवादेन वारयति ॥ पापरूपेण प्रविश्य वरुणो यज्ञघाती इति वरुणो याज्यायामेनःशब्देन विवक्षित इति दर्शयति-" यद्ग्रामे यदरण्य इत्याह । यथोदितमेव वरुणमवयजते " (तैब्रा १.६.५) इति ॥ दक्षिणवेदिगतेऽग्नौ होमं विधातुं प्रस्तौति--" यजमानदेवत्यो वा आहवनीयः । भ्रातृव्यदेवत्यो दक्षिणः । यदाहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् " (तैब्रा १.६.५) इति। उत्तरदिक्स्थायां वेद्यामुत्तरवेद्युपवापेन निष्पन्न आहवनीयः। इतरवेदिगतोऽग्निर्दक्षिणः ॥ विधत्ते - " दक्षिणेऽग्नौ जुहोति । भ्रातृव्यमेव वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥ जुहूमपवदितुं विधत्ते--"शूर्पेण जुहोति । अन्यमेव वरुणमवयजते" (तैब्रा १.६.५) इति। अन्नसाधने शूर्पे भवमन्न्यं भोज्यद्रव्यविनाशिनमित्यर्थः ॥ होमे गुणद्वयं क्रमेण विधत्ते--" शीर्षन्नधिनिधाय जुहोति । शीर्षत एव वरुणमवयजते। प्रत्यङ्तिष्ठञ्जुहोति । प्रत्यङ्ङेव वरुणपाशान्निर्मुच्यते" (तैब्रा १.६.५) इति । करम्भपात्रपूर्णं शूर्पं शिरसि सकृन्निधाय पश्चाज्जुहुयात् , तेन शिरोरोगादिकं शाम्यति । पश्चिमाभिमुखेन होमेन प्रत्यङडेव वरुणस्य प्रतिकूलत्वेन प्रबल एव सन् वरुणपाशान्निष्कृष्टो मुच्यते ॥

अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः ॥ ३ ॥
(वयं यद्विꣳशतिश्च )
अक्रन् । कर्म । कर्मकृत इति कर्म-कृतः । सह । वाचा । मयोभुवेति मयः-भुवा । ५ देवेभ्यः । कर्म । कृत्वा । अस्तम् । प्रेति । इत । सुदानव इति सु-दानवः ॥ ३ ॥
अक्रन्निति ॥ तृतीयमन्त्रपाठस्तु-'अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा। देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः' इति ॥ कर्मकृतः अध्वर्युप्रमुखा यजमानपत्न्यन्ताः सर्वे, मयोभुवा मयः शिवं सुखम् । "यद्वै शिवम् । तन्मयः" (तैब्रा २.२.५) इति श्रुतेः। तत्सुखं भावयित्र्या मन्त्रोच्चारणरूपया वाचा सह करम्भपात्रहोमान्तं कर्म अक्रन् कृतवन्तः । हे सुदानवः सुष्ठु हविषः प्रदातारोऽध्वर्युप्रभृतयः, देवार्थमिदं कर्म कृत्वा अस्तं प्रेत स्वगृहं गच्छत॥ अस्मिन्मन्त्र उत्तरार्धतात्पर्यं दर्शयति-" अक्रन् कर्म कर्मकृत इत्याह । देवानृणं निरवदाय । अनृणा गृहानुपप्रेतेति वावैतदाह " (तैब्रा १.६.५) इति । देवान् प्रति प्रत्यर्पणीयं यदृणं तन्निरवदाय निःशेषेण प्रत्यर्प्य ॥ अथावभृथद्रव्यं विधातुं प्रस्तौति-" वरुणगृहीतं वा एतद्यज्ञस्य । यद्यजुषा गृहीतस्यातिरिच्यते । तुषाश्च निष्कासश्च" (तैब्रा १.६.५) इति । वारुणयागे मेषार्थेषु यवेषु ये तुषा यश्च निष्कासः पात्रलग्न आमिक्षांशलेपस्तदुभयं पूर्वं मन्त्रेण गृहीतस्य द्रव्यस्यातिरिक्तोंऽशः । अतो यज्ञसंबद्धमेतद्वरुणगृहीतमेव ॥ विधत्ते-"तुषैश्च निष्कासेन चावभृथमवैति । वरुणगृहीतेनैव वरुणमवजयते" (तैब्रा १.६.५) इति । अत्रावभृथशब्देन सौमिकावभृथधर्मोपेतं कर्मोच्यते ॥ तदेतत् प्रत्यभिज्ञापयितुं तत्रत्यविधीन् सार्थवादाननुवदति-" अपोऽवभृथमवैति । अप्सु वै वरुणः। साक्षादेव वरुणमवजयते । प्रतियुतो वरुणस्य पाश इत्याह । वरुणपाशादेव निर्मुच्यते । अप्रतीक्षमायन्ति । वरुणस्यान्तर्हित्यै। एधोऽस्येधिषीमहीत्याह। समिधैवाग्निं नमस्यन्त उपायन्ति । तेजोऽसि तेजो मयि धेहीत्याह। तेज एवाऽऽत्मन् धत्ते " ( तैब्रा १.६.५) इति । अपः प्रत्यवभृथमनुतिष्ठेदप्सु कुर्यादित्यर्थः। अपामधिपतित्वादप्सु वरुणस्तिष्ठति । अतोऽत्र होमेन वरुणं साक्षादेव व्यवधानमन्तरेणैव विनाशयति । कर्मानुष्ठानादूर्ध्वमुदकसमीपं 'प्रतियुतः' (तैसं १.४.४५) इत्यनेन मन्त्रेण परित्यजेत् । उदकेषु स्थितो यो वरुणस्य पाशः स एषः प्रतियुतः परित्यक्तः । परित्यज्य पृष्ठदेशमपश्यन्त एव प्रत्यागच्छेयुः। आगत्य 'एधोऽसि' 'तेजोऽसि' (तैसं १.४.४५) इति द्वाभ्यामाहवनीये समिधावादध्यात् । हेऽग्ने, एधोऽसि अनया समिधाऽभिवृद्धोऽसि । अतस्त्वत्प्रसादाद्वयमप्येधिषीमहि समृद्धा भवेम । समिज्जन्यज्वालया तेजोऽसि अतो मयि तेजः स्थापय ॥
अत्र विनियोगसंग्रहः-
"पत्न्याह्वानं प्रघास्येति प्रतिप्रस्थातृकर्म तत् ।
स्वामी मो ष्वित्यनुब्रूयाद्यद्गाम इति दंपती ॥
अक्रन्नित्यपि तावेव मन्त्राश्चत्वार ईरिताः" ॥१॥ इति ॥
अथ मीमांसा ॥ सप्तमाध्यायस्य प्रथमपादे चिन्तितम्-
"वैश्वदेवब्राह्मणस्यातिदेशो वादमात्रगः।
स वादाङ्गविधिस्थो वा इविर्विध्यन्वयाद्भवेत् ॥
अर्थवादैकनिष्ठोऽसौ मैवमङ्गविधेरपि।
समानः सोऽन्वयोऽङ्गानां विधिरप्यतिदिश्यताम् ॥” (जैन्या ७.१.७-८)॥
चातुर्मास्येषु वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयनामकानि चत्वारि पर्वाणि । तत्र वैश्वदेवेऽष्टौ हवींषि विहितानि । " आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम्" (तैसं १०८०२) इति । तेषां हविषां ब्राह्मणेऽर्थवाद आम्नातः- " वार्त्रघ्नानि वा एतानि हवीꣳषि" (मैसं १.१०.५) इति । अङ्गविधयोऽपि तत्राऽऽम्नाताः-" त्रेधा संनद्धं बर्हिर्भवति त्रेधा संनद्ध इध्मः" (मैसं १.१०.७), " नव प्रयाजा इज्यन्ते । नवानूयाजाः " (तैब्रा १.६.३) इति । एवं स्थिते वरुणप्रघासेषु पूर्वोक्तान्याग्नेयादीनि पञ्च हवींषि विधाय तदीयं पूर्वोदाहृतं ब्राह्मणमेतेषु पञ्चस्वतिदिशति-" एतद्ब्राह्मणान्येव पञ्च हवीꣳषि, यद्ब्राह्मणानीतराणि" (द्र. तैब्रा १.६.४) इति । तत्रार्थवादमात्रस्यातिदेशो न्याय्यः । तस्य हविर्विधिभिः सह स्तुत्यस्तावकरूपेणान्वयसंभवादङ्गविधिना च तदसंभवादिति चेत् । मैवम् । उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात् । तस्मादर्थवादसहितानामङ्गविधीनामतिदेशः ॥
तत्रैवान्यच्चिन्तितम् -
" श्रुतमेककपालस्य ब्राह्मणस्यातिदेशनम् ।
तत्पूर्ववत्तथैन्द्राग्न एतद्ब्राह्मण इत्यपि ॥" (जैन्या ७.१.९)॥
एककपालब्राह्मणं वैश्वदेववरुणप्रघासेषु पठितम् । ऐन्द्राग्नब्राह्मणं वरुणप्रघासेष्वाम्नातम् । एवं स्थिते साकमेधेषु विहितयोरेककपालैन्द्राग्नयोर्ब्राह्मणातिदेश आम्नायते-" एतद्ब्राह्मण ऐन्द्राग्न एतद्ब्राह्मण एककपालो यद्ब्राह्मण इतरश्चेतरश्च" (द्र. तैब्रा १.६.७) इति । तत्रोभयत्र पूर्वन्यायेनार्थवादविधिसहिताङ्गकाण्डस्य सर्वस्यातिदेशः । पूर्वन्यायस्य विषयप्राप्तये वक्ष्यमाणोदाहरणस्मारणाय वाक्यकथनम् ॥
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् -
"मारुत्याः सार्धमष्टाभिरङ्गैस्तन्त्रं भिदाऽथ वा।
प्रयोगैकत्वतस्तन्त्रं भेदो देशस्य भेदतः ॥” (जैन्या ११.२.११)॥ वरुणप्रघासेष्वाग्नेयादीनि नव हवींषि विहितानि । तेषु मारुतीमामिक्षां प्रतिप्रस्थाता दक्षिणे विहारेऽनुतिष्ठति । इतराणि तु अष्टावध्वर्युरुत्तरे विहारेऽनुतिष्ठति । तेषामष्टानां प्रयोगैक्यात् तन्त्रेणाङ्गान्युभयवादिसंमतानि। तथा तान्येव मारुत्या अपीत्यत्रापि तन्त्रं प्राप्तम् । कुतः ? वरुणप्रघासान्तःपातित्वेन प्रयोगैक्यात् । नन्वत्र विहारभेद आम्नात:-- " पृथगग्नी प्रणयतः, पृथग्वेदी कुरुतः” इति, सोऽयं पृथगनुष्ठानाभावे व्यर्थः स्यात् । मैवम् । हविरासादनमात्रे तद्भेदोपयोगात् । “ अष्टावध्वर्युरुत्तरे विहारे हवीꣳष्यासादयति । मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्" (द. आपश्रौ ८.६.१४,१५) इति तद्विधानात् । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः-देशभेदात् प्रयोगभेदे सत्यङ्गानुष्ठानमपि भिद्यते न च तस्य हविरासादनमात्रार्थता युक्ता । तदासादनस्य दृष्टहोमार्थत्वे सति त्यागेन अदृष्टार्थत्वकल्पनाप्रसङ्गात् न च प्रयोगभेदेनैवाऽऽसादनभेदस्यापि सिद्धौ वचनमनर्थकं स्यादिति वाच्यम् । अव्यवस्थानात् प्रतिप्रयोगप्राप्तौ तद्व्यवस्थार्थत्वात् । तस्माद्भेदेनाङ्गानुष्ठानम् ॥
तत्रैवान्यच्चिन्तितम् –
“कर्तृभेदो न वा तत्र भेदः स्यादङ्गभेदवत् ।
- पञ्चर्त्विग्वचनान्मैवं द्वयोरुक्त्या व्यवस्थितिः ॥” (जैन्या ११.२.१२)॥
तत्र पूर्वोक्तविषये प्रयोगभेदादाधाराद्यङ्गभेद इव होतृब्रह्मादीनां कर्तृणामपि भेद इति चेत् । मैवम् । वाचनिकपञ्चसंख्याविरोधात् । अध्वर्युप्रतिप्रस्थातृहोतृब्रह्माग्नीध्राः पञ्चर्त्विजश्चातुर्मास्येषु विहिताः "चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः " (द्र. आपश्रौ ८.५.१५) इति । यद्याग्नेयाद्यष्टके मारुत्यां च होत्रादिभेदः स्यात्तदा पञ्चसंख्या बाध्येत । ननु पञ्चसंख्यासिद्ध्यर्थमाग्नेयाद्यष्टके प्रतिप्रस्थाता प्राप्नुयात् । मारुत्यां चाध्वर्युः प्राप्त इति चेत् । सत्यम् । प्राप्तावेव तावुभावुभयत्र । व्यवस्था तु वचनाद्भविष्यति । तत्तु वचनं पूर्वत्रोदाहृतम् । तस्मान्नास्ति कर्तृभेदः॥
तत्रैवान्यच्चिन्तितम् –
" तत्रैव पत्नीसंयाजादौ तन्त्रं भिन्नताऽथ वा।
तन्त्रमग्न्यैक्यतो मैवं कर्तृभेदानिवारणात् ॥” (जैन्या ११.२.१३)॥
तत्रैवाऽऽग्नेयाद्यष्टके मारुत्यां च गार्हपत्ये होतव्येषु पत्नीसंयाजादिषु तन्त्रं युक्तम् । कुतः ? गार्हपत्यैकत्वात् । न हि आहवनीयवत् दक्षिणे विहारे गार्हपत्यः पृथगस्ति । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः - न तावत् पूर्वोक्तः कर्तृभेदो निवारयितुं शक्यते । तथा सत्यध्वर्युणा हुताः पत्नीसंयाजाः प्रतिप्रस्थातृकर्तृकायां मारुत्यां कथमुपकुर्युः ? तस्मादध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये पृथक्पत्नीसंयाजाञ्जुहुयाताम् ।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम् --
  "विहारभेदे निर्वापमन्त्रादेस्तन्त्रता न वा।
  तन्त्रं द्वयोः स्मृतेः सिद्धेरुत्तमोक्त्या पृथग्भवेत् ॥” (जैन्या १२.१.१३)॥
वरुणप्रघासेष्वध्वर्युप्रतिप्रस्थात्रोर्विहारभेदेऽपि मन्त्रेष्वेकेनैव पठ्यमानेषु तयोरर्थस्मृतिसिद्धौ तन्त्रमिति इति चेत् । न । 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात् । तस्मादुभयोः पृथक् पाठः ॥
सप्तमाध्यायस्य तृतीयपादे चिन्तितम्
" निष्कासेन तुषैश्चावभृथं यन्तीत्यनूद्यते। न #
नीरोत्सेकः कर्मणो वा विधिः सौमिककर्मणः ॥
यो दर्शपूर्णमासाभ्यां वारुण्यां चोदनोद्गतः ।
व्युत्सेकोऽनूद्यतामेष मैवं कर्मणि सौमिके ॥
मुख्योऽवभृथशब्दोऽतस्तत्सादृश्यविवक्षया।
धर्मानतिदिशन् कर्म विधत्ते धर्मसंयुतम् ॥” (जैन्या ७.३.९-११)॥
वरुणप्रघासेषु श्रूयते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति" (आपश्रौ ८.७१४) इति । निष्कास आमिक्षाया लेपः। “प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्" (तैसं १.६.५) इत्यादिभिर्मन्त्रैः दर्शपूर्णमासयोर्दिक्षु सर्वास्वापो विविधमुत्सिच्यन्ते । सोऽयं व्युत्सेको वारुण्यामिक्षायामेव चोदकप्राप्तः अनूद्यते । अस्ति हि व्युत्सेकस्याऽप्यवभृथत्वम् । " एष वै दर्शपूर्णमासयोरवभृथः" (तैसं १:७.५) इति श्रुतत्वादिति प्राप्ते ब्रूमः-सौमिके कर्मण्यवभृथशब्दो मुख्यः। तस्य शब्दस्योद्भिदादिवद्विधेयक्रियासामानाधिकरण्येन नामधेयत्वात् तत्रैव वैदिकप्रयोगबाहुल्याच्च । व्युत्सेके त्वप्संबन्धात् उपचर्यते । न हि सौमिककर्मणीवापां व्युत्सेकेऽवभृथभावनामंशत्रयवतीं पश्यामः, येन तत्र मुख्यत्वमाशङ्क्येत । तस्मात् सौमिककर्मवाचिनमवभृथशब्दं वरुणप्रघासप्रकरणे प्रयुञ्जान आम्नायो मासाग्निहोत्रन्यायेन सौमिकधर्मानतिदिशन् कर्मान्तरं तद्धर्मसंयुक्तं विधत्ते । न च विपर्ययेणात्रैव मुख्योऽवभृथोऽस्त्विति शङ्कनीयम् । अपेक्षितस्य कर्मकलापस्यात्राभावात् । तस्मात् सौमिकधर्मोपेतकर्मान्तरविधिः ॥ । तत्रैवान्यच्चिन्तितम् -
"तत्र द्रव्यं पुरोडाशस्तुषनिष्कासकावुत ।
प्राप्तोऽवभृथशब्देन पुरोडाशोऽतिदेशतः ॥
तुषनिष्कासयोरत्र साक्षात् क्लृप्तोपदेशतः।
अतिदेशप्रापितस्य पुरोडाशस्य बाधनम् ॥” (जैन्या ७.३.१२-१३)॥
तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते । अतिदेशश्चोपदेशात् दुर्बलः । तस्मात्तुषनिष्कासाभ्यां पुरोडाशो बाध्यते ॥ एकादशाध्यायस्य द्वितीयपादे चिन्तितम्-
" निष्कासावभृथे विप्रकर्षोऽथ प्रतिपादनम् ।
उतार्थकर्म पशुवदाद्योऽवभृथशब्दतः ॥
कर्मान्तरं तदाऽपि स्यात् प्रतिपत्तिः प्रयाजवत् ।।
प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम् ॥” (जैन्या ११.२.१९-२०)॥
चातुर्मास्यगतेषु [ वरुणप्रघासेषु ] वारुणीमामिक्षां प्रकृत्येदमाम्नायते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति " (आपश्री ८.७.१४) इति । अत्रायं प्रयोगप्रकार:- वरुणप्रघासेषु नव हवींषि । तेष्वष्टमं हविर्वारुण्यामिक्षा । नवमं हविः काय एककपालः । वारुण्यामिक्षायां यवपिष्टनिर्मितं मेषमवदधाति । तत आमिक्षासंयुक्तं मेषं सर्वमवदाय हुत्वा तत एककपालेन प्रचर्य भाण्डलिप्तेन वारुण्यामिक्षाया निष्कासेन "यवतुषैश्चावभृथमनुतिष्ठन्तीति । तत्र संशयः । किं वारुण्यामिक्षाया एकमंशं यवमयमेषसहितं पूर्वं प्रदाय पश्चादेककपालप्रचारादूर्ध्वं निष्कासरूपेणांशान्तरेण तुषैश्च प्रचरितव्यमित्येवं प्रचारस्य विप्रकर्षः, उत कर्मान्तरम् । तत्रापि किं प्रतिपत्तिकर्म, आहोस्वित् अर्थकर्म इति । तत्र विप्रकर्ष इति तावत् प्राप्तम् । कुतः ? पशौ तथा दृष्टत्वात् । प्रातःसवने वपया प्रचर्य तृतीयसवने हृदयायङ्गैः प्रचार इति सवनीयपशौ यथा प्रचारविप्रकर्षस्तद्वदत्रापीत्याद्यः पक्षः। तथा सत्यवभृथशब्दवैयर्थ्यप्रसङ्गात् कर्मान्तरमिति पक्षान्तरम् । तदाऽप्यामिक्षाहविःशेषस्य निष्कासस्यान्यस्मिन् कर्मणि हविष्ट्वायोगात् प्रयाजशेषन्यायेनेदं प्रतिपत्तिः स्यात् । यथा 'प्रयाजशेषेण हवींष्यभिघारयति' (द्र. तैसं २.६.१) इत्यत्र तच्छेषं संस्कर्तुमभिघारणमेवमत्रापि निष्कासः संस्क्रियत इति प्राप्ते ब्रूमः- तस्मिन् पक्षे निष्कासस्यैव संस्कार्यद्रव्यत्वेन "प्राधान्यान्निष्कासमिति विभक्तिव्यत्ययः स्यात् । अतोऽवभृथस्य प्राधान्यात् अर्थकर्मत्वमेव द्रष्टव्यम् । यदि चातुर्मास्येषु "नाऽवभृथस्तदा तद्धर्मातिदेशाय तन्नामनिर्देशोऽस्तु । तस्य तदीयद्रव्यशेषस्यापि कर्मान्तरे विनियोगो वाचनिकः । तस्मादर्थकर्म ॥
 इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके तृतीयोऽनुवाकः ॥ ३॥


1.8.4 अनुवाक 4 चातुर्मास्येषु साकमेध पर्व
1 अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥ देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2 नि हरामि ते ॥ मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥

सायणभाष्यम्१

1.8.5 अनुवाक 5 साकमेधे महापितृयज्ञः
1 सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम् एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् । सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥
2 अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥ अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥ मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः । आ
3 न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥ यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥

सायणभाष्यम्१

1.8.6 अनुवाक 6 साकमेधे त्रयम्बकहवींषि
1 प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् । यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम् पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ । एक एव रुद्रो न द्वितीयाय तस्थे । आखुस् ते रुद्र पशुस् तं जुषस्व । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्
2 यथाऽसति सुगम् मेषाय मेष्यै अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् । एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि । अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
सायणभाष्यम्१

1.8.7 अनुवाक 7 शुनासीर्यम्, इन्द्रतुरीयादि
1 ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा । आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2 नमस् तेभ्यः स्वाहा समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि । अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः । यद् वस्ते तद् दक्षिणा ॥

1.8.8 अनुवाक 8 देविकादि हवींषि
1 धात्रे पुरोडाशं द्वादशकपालं निर् वपति । अनुमत्यै चरुम् । राकायै चरुम् । सिनीवाल्यै चरुम् । कुह्वै चरुम् मिथुनौ गावौ दक्षिणा । आग्नावैष्णवम् एकादशकपालं निर् वपति । ऐन्द्रावैष्णवम् एकादशकपालम् । वैष्णवं त्रिकपालम् । वामनो वही दक्षिणा । अग्नीषोमीयम् एकादशकपालं निर् वपति । इन्द्रासोमीयम् एकादशकपालम् । सौम्यं चरुम् बभ्रुर् दक्षिणा सोमापौष्णं चरुं निर् वपति । ऐन्द्रापौष्णं चरुम् पौष्णं चरुम् श्यामो दक्षिणा वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥

1.8.9 अनुवाक 9 रत्निनां हवींषि
1 बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा । ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा । आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा । आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा सावित्रं द्वादशकपालम्
2 क्षत्तुर् गृह उपध्वस्तो दक्षिणा । आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् । मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3 पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः सैव श्वेता श्वेतवत्सा दक्षिणा ॥
 
1.8.10 अनुवाक 10 देवसुवां हवींषि
1 अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् । सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्
2 बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् । ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि

1.8.11 अनुवाक 11 अभिषेकार्थ जलविषया मन्त्राः
1 अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ । आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥ राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
 
1.8.12 अनुवाक 12 अभिषेकजलसंस्कारमन्त्राः
1 देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः । अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः
2 मातृतमास्व् अन्तः ॥ क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि । आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा । इन्द्रस्य
3 वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् । शत्रुबाधना स्थ पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥

1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1 समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् । विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम् उदीचीम् आ तिष्ठानुष्टुप् त्वा
2 छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम् ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम् ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च
3 अत्यꣳहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा

1.8.14 अनुवाक 14 अभिषेकः
1 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अमृतम् असि मृत्योर् मा पाहि दिद्योन् मा पाहि । अवेष्टा दन्दशूकाः । निरस्तं नमुचेः शिरः सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् । सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2 तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा क्षत्राणां क्षत्रपतिर् असि । अति दिवस् पाहि समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥ रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥

1.8.15 अनुवाक 15 रथेन विजयः
1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि मरुताम् प्रसवे जेषम् आप्तम् मनः सम् अहम् इन्द्रियेण वीर्येण पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् । नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा
2 मां माता पृथिवी हिꣳसीत् । इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

1.8.16 अनुवाक 16 जितवतो राज्ञः सेवोपचारः
1 मित्रो ऽसि वरुणो ऽसि सम् अहं विश्वैर् देवैः क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि स्योनाम् आ सीद सुषदाम् आ सीद मा त्वा हिꣳसीन् मा मा हिꣳसीत् । नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः । ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2 ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा । इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य दिशो ऽभ्य् अयꣳ राजाऽभूत् सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥

1.8.17 अनुवाक 17 संसृपां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
 
1.8.18 अनुवाक 18 दशपेयः
1 सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजाम् प्र यच्छति दशभिर् वत्सतरैः सोमं क्रीणाति दशपेयो भवति शतम् ब्राह्मणाः पिबन्ति सप्तदशꣳ स्तोत्रम् भवति प्राकाशाव् अध्वर्यवे ददाति स्रजम् उद्गात्रे रुक्मꣳ होत्रे । अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठौहीर् ब्रह्मणे वशाम् मैत्रावरुणाय । ऋषभम् ब्राह्मणाच्छꣳसिने वाससी नेष्टापोतृभ्याम् । स्थूरि यवाचितम् अच्छावाकाय । अनड्वाहम् अग्नीधे भार्गवो होता भवति श्रायन्तीयम् ब्रह्मसामम् भवति वारवन्तीयम् अग्निष्टोमसामम् । सारस्वतीर् अपो गृह्णाति ॥

1.8.19 अनुवाक 19 दिशामवेष्ट्यादि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा मैत्रावरुणीम् आमिक्षां वशा दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा । आदित्याम् मल्हां गर्भिणीम् आ लभते मारुतीम् पृश्निम् पष्ठौहीम् अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् । तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥

1.8.20 अनुवाक 20 प्रयुजां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम् । सावित्रं द्वादशकपालम् बार्हस्पत्यं चरुम् । त्वाष्ट्रम् अष्टाकपालम् । वैश्वानरं द्वादशकपालम् । दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं निर् वपति पौष्णं चरुम् मैत्रं चरुम् । वारुणं चरुम् । क्षैत्रपत्यं चरुम् आदित्यं चरुम् उत्तरो रथवाहनवाहो दक्षिणा ॥

1.8.21 अनुवाक 21 सौत्रामणी
1 स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम् ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् । सोमप्रतीकाः पितरस् तृप्णुत वडबा दक्षिणा ॥

1.8.22 अनुवाक 22 काम्ययाज्यापुरोनुवाक्याः
1 अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥ अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥ प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥ आ नो दिवो बृहतः
2 पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥ बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3 ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ मक्षू देववतो रथः ॥
4 शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5 श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥ सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥  


1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः

1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्

2
एकादशकपालꣳ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥

1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व

1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥

1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व

1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥

1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व

1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्

2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥


1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः

1
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥

2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः ।


3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥

1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि

1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्

2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥

1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि

1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः

2
नमस् तेभ्यः स्वाहा
समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥

1.8.8 अनुवाक 8
देविकादि हवींषि

1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥

1.8.9 अनुवाक 9
रत्निनां हवींषि

1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्

2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे

3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥

1.8.10 अनुवाक 10
देवसुवां हवींषि

1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्

2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि

1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः

1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥

1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः

1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः

2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा ।
इन्द्रस्य

3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥

1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः

1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा

2
छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च

3
अत्यꣳहाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा

1.8.14 अनुवाक 14
अभिषेकः

1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः

2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥

1.8.15 अनुवाक 15
रथेन विजयः

1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा

2
मां माता पृथिवी हिꣳसीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः

1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिꣳसीन् मा मा हिꣳसीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥

2
ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयꣳ राजाऽभूत्
सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥

1.8.17 अनुवाक 17
संसृपां हवींषि

1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥

1.8.18 अनुवाक 18
दशपेयः

1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशꣳ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मꣳ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छꣳसिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥

1.8.19 अनुवाक 19
दिशामवेष्ट्यादि

1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥

1.8.20 अनुवाक 20
प्रयुजां हवींषि

1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥

1.8.21 अनुवाक 21
सौत्रामणी

1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥

1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः

1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः

2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा

3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥

4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च

5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥


  1. द्र. आपस्तम्बीय श्रौतप्रयोगे चातुर्मास्ये वैश्वदेवपर्व