ऋग्वेदः सूक्तं ५.८४

विकिस्रोतः तः
← सूक्तं ५.८३ ऋग्वेदः - मण्डल ५
सूक्तं ५.८४
भौमोऽत्रिः
सूक्तं ५.८५ →
दे. पृथिवी । अनुष्टुप्।

बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥१॥
स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः ।
प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥२॥
दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा ।
यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥३॥


सायणभाष्यम्

‘बळित्था' इति तृचात्मकं द्वादशं सूक्तं भौमस्यात्रेरार्षं पृथिवीदेवताकमानुष्टुभम् । अनुक्रान्तं च--- बळित्था तृचं पार्थिवमानुष्टुभम् ' इति । सूक्तविनियोगो लैङ्गिकः। आद्या देवानां हविःषु पृथिव्या अनुवाक्या । ‘बळित्था पर्वतानां दृळ्हा चिद्या वनस्पतीन्' (आश्व. श्रौ. ६. १४ ) इति हि सूत्रितम् । भूमिस्तोमे चैषा मरुत्वतीयशस्त्रे सूक्तमुखीया ( आश्व. श्रौ.९. ५) ।


बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।

प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥१

बट् । इ॒त्था । पर्व॑तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।

प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि॑ । म॒हि॒नि॒ ॥१

बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि ।।

प्र । या । भूमिम् । प्रवत्वति । मह्ना । जिनोषि । महिनि ॥ १ ॥

द्विरूपा पृथिवी चैषा प्रत्यक्षा देवतापि च । मध्यस्थाना देवतोक्ता सात्र संबोध्य वर्ण्यते ॥ हे “पृथिवि प्रथनवति मध्यस्थानदेवते । त्वम् “इत्था इत्थम् अमुत्र अन्तरिक्षे वा “बट् सत्यं “पर्वतानां मेघानां वा “खिद्रं खेदनं भेदनं “बिभर्षि धारयसि । हे “महिनि महति हे “प्रवत्वति प्रकर्षवति प्रवणोदकवति वा "या त्वं “भूमिं प्रत्यक्षां पृथिवीं “मह्ना महत्त्वेन महतोदकेन वा “प्र “जिनोषि प्रकर्षेण प्रीणयसि ॥


स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ ।

प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥२

स्तोमा॑सः । त्वा॒ । वि॒ऽचा॒रि॒णि॒ । प्रति॑ । स्तो॒भ॒न्ति॒ । अ॒क्तुऽभिः॑ ।

प्र । या । वाज॑म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जु॒नि॒ ॥२

स्तोमासः । त्वा । विऽचारिणि । प्रति । स्तोभन्ति । अक्तुऽभिः ।

प्र । या । वाजम् । न । हेषन्तम् । पेरुम् । अस्यसि । अर्जुनि ॥ २ ॥

हे “विचारिणि विविधं चरणशीले पृथिवि देवि “त्वा त्वां “स्तोमासः स्तोतारः “अक्तुभिः गमनशीलैः स्तोत्रैः “प्रति “ष्टोभन्ति अभिष्टुवन्ति। किंच “या त्वं हेषन्तं शब्दयन्तं “वाजं न अश्वमिव उद्वृत्तं “पेरुं पूरकं मेघं “प्र “अस्यसि प्रक्षिपसि हे “अर्जुनि शुभ्रवर्णे गमनशीले वा ।।


देवानां हविःषु ‘ दृळ्हा चित्' इति पृथिव्या याज्या। एषैव भूमिस्तोमे निष्केवल्ये सूक्तमुखीया । सूत्रं तु पूर्वमेवोदाहृतम् ॥

दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा ।

यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥३

दृ॒ळ्हा । चि॒त् । या । वन॒स्पती॑न् । क्ष्म॒या । दर्ध॑र्षि । ओज॑सा ।

यत् । ते॒ । अ॒भ्रस्य॑ । वि॒ऽद्युतः॑ । दि॒वः । वर्ष॑न्ति । वृ॒ष्टयः॑ ॥३

दृळ्हा। चित् । या । वनस्पतीन् । क्ष्मया । दधर्षि । ओज॑सा ।

यत् । ते । अभ्रस्य । विऽद्युतः । दिवः । वर्षन्ति । वृष्टयः ॥ ३ ॥

हे पृथिवि “या त्वं “दृळ्हा “चित् ॥ ‘ सुपा सुलुक्' इति तृतीयाया आकारः ॥ दृढया “क्ष्मया भूम्या सह “वनस्पतीन् वृक्षान् “ओजसा बलेन “दधर्षि धारयसि । अथवा दृढेति विधेयविशेषणम् । वनस्पतीन् दृढान् कृत्वा धारयसि इत्यर्थः । “यत् यस्याः “ते तव संबन्धिनः “वृष्टयः वर्षका मेघाः “विद्युतः विद्योतमानात् “अभ्रस्य ॥ पञ्चम्यर्थे षष्ठी । अभ्रात् अपां हर्तुः “दिवः अन्तरिक्षात् आदित्याद्वा “वर्षन्ति । अथवा यत् यस्यास्ते तवाभ्रस्य मेघस्य वृष्टय उदकसंघाता विद्युतो विद्योतमानाया दिवः सकाशात् वर्षन्ति पतन्ति ॥ ॥ २९ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८४&oldid=209191" इत्यस्माद् प्रतिप्राप्तम्