ऋग्वेदः सूक्तं ७.२३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.२३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.२२ ऋग्वेदः - मण्डल ७
सूक्तं ७.२३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२४ →
दे. इन्द्रः। त्रिष्टुप्।


उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।
याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥५॥
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

उदु ब्रह्माणि' इति षड़ृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च– ‘उदु षट्' इति । अग्निष्टोमे माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्र एतत्सूक्तम् । सूत्रितं च - ‘उदु ब्रह्माण्यृजीषी वज्री वृषभस्तुराषाळिति याज्या ' ( आश्व. श्रौ. ५. १६) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्र एतदहरहःशस्यसंज्ञकं सूक्तम् । सूत्रितं च - ‘उदु ब्रह्माण्यभि तष्टेवेतीतरावहरहःशस्ये ' ( आश्व. श्रौ. ७. ४ ) इति । अहर्गणेषु द्वितीयादिष्वहःसु एतदेव सूक्तम्। महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । सूत्रितं च- ‘उदु ब्रह्माण्यैरत श्रवस्या ते मह इन्द्रोत्युग्रेति पञ्च सूक्तानि (ऐ. आ. ५. २. २) इति ॥


उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।

आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥१

उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।

आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥१

उत् । ऊं इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । सऽमर्ये । महय । वसिष्ठ ।

आ । यः । विश्वानि । शवसा । ततान । उपऽश्रोता । मे । ईवतः । वचांसि ॥१

“श्रवस्या अन्नेच्छया “ब्रह्माणि स्तोत्राणि हवींषि च इन्द्रार्थम् "उत् “ऐरत सर्व ऋषय इति शेषः । "उ इति पूरणः । हे "वसिष्ठ त्वमपि “समर्ये यज्ञे “इन्द्रं "महय स्तोत्रेण हविषा च पूजय । अपि च "यः इन्द्रः “विश्वानि भुवनानि “शवसा बलेन "आ “ततान सः “ईवतः उपगमनवतः “मे मम “वचांसि स्तुतिरूपाणि वाक्यानि “उपश्रोता भवतु ॥


अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि ।

न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥२

अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि ।

न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥२

अयामि । घोषः । इन्द्र । देवऽजामिः । इरज्यन्त । यत् । शुरुधः । विऽवाचि ।

नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान् ॥२

"यत् यदा “शुरुधः । शुचं रुन्धन्तीति शुरुध ओषध्यः। “इरज्यन्त वर्धन्ते तदा हे “इन्द्र त्वदर्थं "विवाचि स्तोतरि “देवजामिः देवानां बन्धुः “घोषः । स्तुतिरूपः शब्दो घोषः । "अयामि अकारि । अपि च “जनेषु मध्ये केनापि "स्वमायुः स्वजीवितं नहि “चिकिते न ज्ञायते । यैः “आयुः क्षीयते “तानीत् तानि सर्वाण्येव "अंहांसि पापानि "अस्मान् "अति "पर्षि अतिपारय ॥


यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।

वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥३

यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।

वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥३

युजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः ।

वि । बाधिष्ट । स्यः । रोदसी इति । महिऽत्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥३

“गवेषणं गवां प्रापकमिन्द्रस्य "रथं "हरिभ्याम् इन्द्रवाहाभ्यां “युजे स्तोत्रैरहं युनज्मि । “ब्रह्माणि स्तोत्राणि जुजुषाणं परिवारैः सेव्यमानमिन्द्रम् “उप "अस्थुः उपातिष्ठन्त । "स्यः सोऽयमिन्द्रः "महित्वा महत्त्वेन "रोदसी द्यावापृथिव्यौ “वि “बाधिष्ट व्यबाधिष्ट च । अपि च “इन्द्रः "वृत्राणि शत्रून् अप्रतिद्वन्द्वानि "जघन्वान् हतवान् ॥


आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।

या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥४

आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ ।

या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥४

आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र ।

याहि । वायुः । न । निऽयुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥४

हे “इन्द्र त्वत्प्रसादात् "आपश्चित् आपः “स्तर्यो "न "गावः स्तर्यो वशा गाव इव "पिप्युः वर्धन्ताम् । अप्रसूता गावो मांसला भवन्ति हि । “ते तव "जरितारः स्तोतारश्च “ऋतम् उदकं “नक्षन् व्याप्नुवन् । अपि च त्वं "नः अस्मान् "नियुतः "वायुर्न वायुरिव “अच्छ "याहि अभियाहि । “त्वं "हि “धीभिः प्रज्ञाभिः कर्मभिर्वा "वाजान् अन्नानि “वि "दयसे स्तोतृभ्यः प्रयच्छसि ॥


ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।

एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥५

ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ।

एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥५

ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ।

एकः । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥५

हे “इन्द्र “त्वा त्वां "ते एते “मदाः मदकराः सोमाः "मादयन्तु। अपि च "जरित्रे स्तोत्रे "शुष्मिणं बलवन्तं “तुविराधसे बहुधनं पुत्रं प्रयच्छतीति शेषः । हे "शूर त्वं "देवत्रा देवेषु “एकः एव "मर्तान् मनुष्यान् "दयसे "हि । दयतिरनुकम्पार्थः । "अस्मिन् "सवने यज्ञे "मादयस्व ॥


ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः ।

स न॑ः स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ।

सः । नः । स्तुतः । वीरऽवत् । पातु । गोऽमत् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

“वसिष्ठासः वसिष्ठाः "वज्रबाहुं वज्रकल्पबाहुं "वृषणं कामानां वर्षितारम् "इन्द्रम् “एवेत् उक्तेन प्रकारेणैव "अर्कैः अर्चनीयैः स्तोत्रैः “अभ्यर्चन्ति अभिपूजयन्ति । "स्तुतः "सः इन्द्रः "नः अस्मभ्यं "वीरवत् पुत्रादियुक्तं "गोमत् गोयुक्तं च धनं “धातु ददातु । स्पष्टमन्यत् ॥ ॥ ७ ॥

[सम्पाद्यताम्]

टिप्पणी

७.२३.१ उदु ब्रह्माणि इति

उदु ब्रह्माण्यैरत श्रवस्या इति ब्राह्मणाच्छंसी । ब्रह्मण्वदेतत्सूक्तं समृद्धम्- गोपथ ब्रा. २.६.२

वैश्वदेवम् (ग्रामगेयः)

वसिष्ठ व्रते द्वे (आरण्यकगेयः)

द्र. उदुम्बरोपरि टिप्पणी

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२३&oldid=400689" इत्यस्माद् प्रतिप्राप्तम्