सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/वसिष्ठव्रते(उदुब्रह्मा)

विकिस्रोतः तः
वसिष्ठ व्रते द्वे
वसिष्ठ व्रते द्वे

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि ॥ ३३० ॥ ऋ. ७.२३.१

 

(११४।१)
॥ वसिष्ठ व्रते द्वे ॥ द्वयोर्वसिष्ठस्त्रिष्टुबिन्द्रः ॥
हाउहाउहाउ । ऊऽ२ । (त्रिः) । षि । ( त्रिः)। इयाहाउ । (त्रिः) ।
उदुब्रह्मा । णीऽ३ऐर । तश्रवस्या॥ इन्द्रꣳसमा। र्ये३मह । यावसिष्ठा । आयोविश्वा। नीऽ३श्रव। सातताना।। उपश्रोता। मईव । तोवचाꣳसी। हाउहाउहाउ । ऊऽ२ । ( त्रिः) । षि । (त्रिः) । इयाहाउ । (द्विः) । इयाऽ३हाउ । वाऽ३॥ ईऽ२३४५॥ (दी० १६ । प० ३४ । मा० १४ )९( घ्री । १९५ )

(११४।२)
हाउहाउहाउ। ऊऽ२ । (त्रिः) । षि । (त्रिः) । इयो । (त्रिः) । इयोवा । ( त्रिः) । इयोवाहाइ । (त्रिः) । उदुऽ२। (द्विः)। उदु । उदोवा । (त्रिः) । उदोवाहाइ । (त्रिः)। ब्रह्मा । णीऽऐर । तश्रवस्या । स्या। स्या। स्योवा । (त्रिः) । स्योवाहाइ । (त्रिः) ॥ इन्द्रऽ२म् । (द्विः) । इन्द्रम् । इन्द्रोवा । (त्रिः) । इन्द्रोवाहाइ । (त्रिः) । समा । र्येऽ३मह । यावसिष्ठा । ष्ठा । ष्ठा । ष्ठोवा । ( त्रिः) ष्ठोवाहाइ । (त्रिः) । आयोऽ२ । (द्विः) । आयः । आयोवा । (त्रिः)। आयोवाहाइ। (त्रिः)। विश्वा। नीऽ३श्रव । सातताना । ना । ना । नोवा । (त्रिः) । नोवाहाइ । ( त्रिः) ॥ उपऽ२ । (द्विः) । उप । उपोवा । ( त्रिः) । उपोवाहाइ । (त्रिः) । श्रोता । मईव । तोवचाꣳसी । सी। सी। सोवा । (त्रिः) । सोवाहाइ । (त्रिः) । हाउहाउहाउ । ऊऽ२ । (त्रिः) । षि । (त्रिः) । इयो । (त्रिः) । इयोवा । (त्रिः) । इयोवाहाइ । (द्विः) । इयोवाऽ३हाउ । वाऽ३॥ ईऽ२३४५ ॥
( दी० १५६ । प० ११४।मा० ४२ )१० (घ्रा । १९६)


[सम्पाद्यताम्]

टिप्पणी

वैश्वदेवम् (ग्रामगेयः)