ऋग्वेदः सूक्तं ५.१०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.१० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.९ ऋग्वेदः - मण्डल ५
सूक्तं ५.१०
गय आत्रेयः
सूक्तं ५.११ →
दे. अग्निः। अनुष्टुप्, ४, ७ पङ्क्तिः।


अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥१॥
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥२॥
त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।
ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥३॥
ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः ।
शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥४॥
तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥५॥
नू नो अग्न ऊतये सबाधसश्च रातये ।
अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥६॥
त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर ।
होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥७॥


सायणभाष्यम्

•अग्न ओजिष्ठम् ' इति सप्तर्चं दशमं सूक्तम् । ऋष्यादि विनियोगश्च पूर्ववत् । चतुर्थीसप्तम्यौ पङ्क्ती । ‘ अग्न ओजिष्ठमन्त्याचतुर्थ्यौ च ' इत्यनुक्रान्तम् ॥


अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।

प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥१

अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।

प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥१

अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो इत्यध्रिऽगो ।

प्र । नः । राया । परीणसा । रत्सि । वाजाय । पन्थाम् ॥१

हे “अग्ने “ओजिष्ठं बलवत्तमं “द्युम्नम् । द्योतते कटकमुकुटादिरूपेण सर्वत्र प्रकाशते इति द्युम्नं धनम् । “अस्मभ्यम् “आ “भर आहर । हे “अध्रिगो अधृतगमन। अधृतमप्रतिहतं गमनं यस्येति अधृता अनिवारिता गावो रश्मयो यस्येति वा अधृतगुः अध्रिगुः । तस्य संबोधनम् । “नः अस्मान् “परीणसा परितो व्यापकेन “राया धनेन “प्र प्रकर्षेण योजय । “वाजाय अन्नलाभाय “पन्थां पन्थानमन्नस्य मत्समीपप्राप्तिसाधनं मार्गं “रत्सि विलिख । कुर्वित्यर्थः ॥ ओजिष्ठम् । “ उब्ज आर्जवे '। ‘ उब्जेर्बले बलोपश्च' इत्यसुन् बलोपश्च । गुणः । ओजः । तदस्यास्ति' इत्यर्थे ' अस्मायामेधा' इत्यादिना विनिः । ‘अतिशायने' इति इष्ठन्। विन्मतोर्लुक् । ‘ टेः' इति टिलोपः। नित्त्वादाद्युदात्तः । द्युम्नम् । ‘ द्युत दीप्तौ ' इत्यस्माद्धातोः ' सुम्नद्युम्ननिम्न ' इत्यादिना नक्प्रत्ययो मकारश्चान्तादेशो निपात्यते । प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो । अधृतशब्दस्य अध्र्यादेशः । गोशब्दस्योपसर्जनह्रस्वत्वम् । आमन्त्रितस्य निघातः । परीणसा । ‘णस कौटिल्ये' । अत्र व्याप्त्यर्थो धातूनामनेकार्थत्वात् । अस्मात् संपदादिलक्षणो भावे क्विप् । परि प्राप्तं नस् व्यापनं यस्य तत्तथोक्तम् ।' उपसर्गादसमासेऽपि ' इति णत्वम् । अत्र प्रापणक्रियया युक्तस्य परेर्णसतिं प्रत्युपसर्गसंज्ञा नास्ति ‘यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञाः ' (पा. सू. १. ४. ६०. ३) इति न्यायात् । अतः कथं णत्वम् । एवं तर्हि ' उपसर्गाद्बहुलम् इति वचनात् णसो णत्वं भविष्यति ।' निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘ बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । रत्सि ।' रद विलेखने ' । भौवादिकः । 'बहुलं छन्दसि ' इति शपो लुक् । पादादित्वान्निघाताभावः । पन्थाम् । द्वितीयैकवचने ‘ इतोऽत् सर्वनामस्थाने ' इत्यत् । नकारलोपश्छान्दसः । 'पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् ॥


त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।

त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञिय॑ः ॥२

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।

त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥२

त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना ।

त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः ॥२

हे "अग्ने “अद्भुत सामर्थ्यातिशयेन सर्वेषामाश्चर्यभूत “त्वं “नः अस्माकं "क्रत्वा कर्मणा अस्मत्कृतेन यज्ञादिव्यापारेण प्रीतः सन् 'दक्षस्य बलस्य धनस्य वा “मंहना मंहनं नाम दानं कुर्विति शेषः । यतः कारणात् “त्वे त्वयि “असुर्यम् असुरघ्नं बलम् “आरुहत् आरूढं अतः “मित्रो “न सूर्य इव "यज्ञियः यज्ञार्हस्त्वं “क्राणा यज्ञधातुकराक्षसापनोदनलक्षणानि कर्माणि कुर्वाणो भव ॥ अद्भुत । आमन्त्रितस्याद्युदात्तत्वम् । क्रत्वा । ‘ डुकृञ् करणे । कृञः कतुः' इति कतुप्रत्ययः । ककारो गुणवृद्धिप्रतिषेधार्थः । यणादेशः । क्रतुः कर्म । तृतीयैकवचने ' जसादिषु वावचनम् ' इति वचनान्नाभावाभावः । दक्षस्य । ‘ दक्ष गतिहिंसनयोः '। दक्ष्यन्ते हिंस्यन्तेऽनेन शत्रव इति दक्षं बलम् । ‘ करणाधिकरणयोश्च ' इति घञ् । ञित्वात् आद्युदात्त: । मंहना। मंहतिर्दानकर्मा । ‘सुपां सुलुक् इत्याकारादेशः । त्वे । ‘सुपां सुलुक् ' इत्यादिना डेः शेआदेशः । सुबादेशत्वादनुदात्तः । त्वशब्दः प्रत्ययस्वरेणान्तोदात्तः । ‘ एकादेश उदात्तेनोदात्त: ' इत्येकादेशस्योदात्तत्वम् । आरुहत् । रुहेर्धातोर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेरङादेशः । ङित्त्वाद्गुणाभावः । क्राणा । डुकृञ् करणे ' । शानच् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यणादेशः । ‘ सुपां सुलुक्° ' इत्यात्वम् । चितः ' इत्यन्तोदात्तः । यज्ञियः । यज्ञमर्हतीत्यस्मिन्नर्थे • यज्ञर्त्विग्भ्यां घखञौ ' इति घः । प्रत्ययस्वरेणान्तोदात्तः ॥


त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।

ये स्तोमे॑भि॒ः प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥३

त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।

ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥३

त्वम् । नः । अग्ने । एषाम् । गयम् । पुष्टिम् । च । वर्धय ।

ये । स्तोमेभिः । प्र । सूरयः । नरः । मघानि । आनशुः ॥३

हे “अग्ने “त्वम् “एषां यज्ञर्त्विग्भ्यां नः त्वत्स्तावकानामस्माकं “गयम् । गम्यते निवासायेति गयं गृहं गीयते स्तूयत इति वा गयं धनम् । “पुष्टिं “च गवादिविषयां पुष्टिं च “वर्धय वृद्धिं प्रापय । "ये लोके प्रसिद्धाः “सूरयः लब्धवर्णाः “नरः स्तोतारो मनुष्याः “स्तोमेभिः स्तोमैः स्तोत्रैः “मघानि मंहनीयानि गवादिधनानि यथा “प्र “आनशुः प्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयम् । गृहपक्षे गमेः ' अघ्न्यादयश्च ' इति यत्प्रत्ययान्तो मकारलोपश्च निपात्यते । धनपक्षे ‘ गा स्तुतौ '। अस्माद्यत्प्रत्ययः । ह्रस्वत्वम् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । पुष्टिम् । ‘ पुष पुष्टौ ' । स्त्रियां क्तिन् । छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः । 'ष्टुञ् स्तुतौ '। ' अर्तिस्तुसुहु° । इत्यादिना मन् । गुणः । नित्त्वादाद्युदात्तः । आनशुः । अशू व्याप्तौ । लिट् । द्विर्वचनम् । हलादिशेषः । अत आदेः' इत्यात्वम् । ‘अश्नोतेश्च ' इति नुडागमः । निघातः ॥


ये अ॑ग्ने चन्द्र ते॒ गिर॑ः शु॒म्भन्त्यश्व॑राधसः ।

शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥४

ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।

शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥४

ये । अग्ने । चन्द्र । ते । गिरः । शुम्भन्ति । अश्वऽराधसः ।

शुष्मेभिः । शुष्मिणः । नरः । दिवः । चित् । येषाम् । बृहत् । सुऽकीर्तिः । बोधति । त्मना ॥४

हे “अग्ने “चन्द्र सर्वेषां प्राणिनामाह्लादकर “ये “नरः “ते “गिरः त्वत्संबन्धिस्तोत्ररूपा वाचः “शुम्भन्ति शोभनाः कुर्वन्ति ते अश्वराधसः अश्वधना भवन्ति । एतेन सर्वसमृद्धिरुपलक्ष्यते । किंच । “शुष्मिणः बलवन्तः सन्तः “शुष्मेभिः शुष्मैः स्वकीयैर्बलैः सत्त्वैः शत्रुशोषका भवन्ति । “येषां त्वत्संबन्धिनं स्तवं कुर्वतां “दिवश्चित् आकाशादपि “बृहत् महती “सुकीर्तिः भवति । सर्वदिगन्तरालवर्तिनी कीर्तिर्भवतीत्यर्थः । एवंविधं त्वां गयः “त्मना आत्मना स्वयमेव “बोधति बोधयति ॥ शुम्भन्ति । ‘शुभ शुम्भ दीप्तौ । तुदादिः । पादादित्वान्निघाताभावः । लसार्वधातुकानुदात्तत्वे प्राप्ते सति शिष्टत्वाद्विकरणस्वर एव । अश्वराधसः । ‘ अशू व्याप्तौ । “ अशुपुषि ' इत्यादिना क्वन् । अश्नुते व्याप्नोत्यध्वानमित्यश्वः । नित्त्वादाद्युदात्तः । ‘राध साध संसिद्धौ । असुन् । राध्नुवन्ति साधयन्त्यनेन धर्मदीनीति राधो धनम् । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । बृहत् । बृह बृहि वृद्धौ'। शतृ । ङीपो लोपश्छान्दसः । प्रत्ययस्वरः । बोधति । 'बुध अवगमने' । ण्यन्तात् शपि कृते तस्य छन्दस्युभयथा' इति सार्वधातुकसंज्ञायां णिलोपः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः । धातुस्वरेणाद्युदात्तः । त्मना । मन्त्रेष्वाङयादेरात्मनः' इत्याकारलोपः ॥


तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।

परि॑ज्मानो॒ न वि॒द्युत॑ः स्वा॒नो रथो॒ न वा॑ज॒युः ॥५

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।

परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥५

तव । त्ये । अग्ने । अर्चयः । भ्राजन्तः । यन्ति । धृष्णुऽया ।

परिऽज्मानः । न । विऽद्युतः । स्वानः । रथः । न । वाजऽयुः ॥५

हे "अग्ने “धृष्णुया धृष्णवोऽत्यन्तप्रगल्भाः “भ्राजन्तः दीप्यमानाः “त्ये ते प्रसिद्धाः “तव अर्चयः त्वदीया रश्मयः "यन्ति सर्वतो गच्छन्ति । कथमिव । “परिज्मानः परितो गन्त्र्यः सर्वतो व्याप्ताः “विद्युतः “न अचिरप्रभा इव । अनेन प्रकाशातिशय उक्तः । “स्वानः शब्दायमानः “रथो “न रथ इव । अनेनार्चिषां स्वनाधिक्यमुक्तम् । “वाजयुः न अन्नकाम इवान्नार्थं युद्धेषु शत्रुविजयाय यथा प्रवर्तते तद्वदित्यर्थः । अनेनाहुतिविषयोऽभिलाष उक्तः ॥ यन्ति । ‘ इण् गतौ ' । धृष्णुया । ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषि° ' इत्यादिना क्नुप्रत्ययः । ‘ आदितश्च' (पा. सू. ७. २. १६ ) इति । इट्प्रतिषेधः । बहुवचने ‘सुपां सुलुक्' इत्यादिना याजादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । परिज्मानः । ‘ अज व्रज गतौ ' । परिपूर्वाद्धातोः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । अकारलोपः छान्दसः । नित्त्वादाद्युदात्तः । वाजयुः । वाजमात्मन इच्छति इति क्यच् । 'न छन्दस्य पुत्रस्य' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥


नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।

अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥६

नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।

अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥६

नु । नः । अग्ने । ऊतये । सऽबाधसः । च । रातये ।

अस्माकासः । च । सूरयः । विश्वाः । आशाः । तरीषणि ॥६

हे “अग्ने “नः अस्माकं “नु क्षिप्रम् “ऊतये रक्षायै भव । "सबाधसश्च दारिद्र्यनिमित्तबाधसहितस्य च "रातये धनानां दानाय भव । किंच “अस्माकासः आस्माकाः पुत्रमित्रादयः “सूरयः स्तोतारः "विश्वाः सर्वाः "आशाः दिशः “तरीषणि । तासां तरणे क्षमा भवन्तु । अथवा आशाः कामाः । अयमर्थः । स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनं कुर्वित्यर्थः ॥ सबाधसः । बाधेरसुन्। बाधसा सह वर्तत इति सबाधाः । 'वोपसर्जनस्थ' इति सहस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये ।‘रा दाने' । क्तिन् । 'मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः' इत्यन्तोदात्तः । अस्माकासः । ‘ तस्मिन्नणि च युष्माकास्माकौ ' इत्यणि कृतेऽस्माकादेशः । छान्दसत्वादणो लोपः । बहुवचने असुगागमः । षष्ठीबहुवचने मध्योदात्तत्वेन दृष्टत्वात्तथाविधमादेशमत्रापि कृतवानाचार्यः । विश्वाः । विशेः ‘अशिप्रुषि°' इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तरीषणि । ‘तॄ प्लवनतरणयोः ' । ' कॄतॄभ्यामीषन' (उ. सू. ४. ४६६) इति ईषन् । बहुलवचनान्नलोपाभावः । अन्तोदात्तश्छान्दसः ॥


त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।

होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्य॒ः स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।

होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥७

त्वम् । नः । अग्ने । अङ्गिरः । स्तुतः । स्तवानः । आ । भर ।

होतः । विभ्वऽसहम् । रयिम् । स्तोतृऽभ्यः । स्तवसे । च । नः । उत । एधि । पृत्ऽसु । नः । वृधे ॥७

हे “अग्ने “अङ्गिरः । कार्यकारणयोरभेदोपचारादङ्गिरसां प्रकृतिभूतोऽप्यग्निरङ्गिरा इत्युच्यते । हे अङ्गिरः पूर्वैः महर्षिभिः “स्तुतः “स्तवानः इदानींतनैश्च स्तूयमानस्त्वं “विभ्वासहं महतामप्यभिभवितारम् । अभिभवहेतुत्वादभिभवितृ धनमुच्यते । “रयिं धनं “नः अस्माकम् “आ “भर आहर । हे “होतः देवानामाह्वातः “स्तोतृभ्यः "नः अस्मभ्यं “स्तवसे स्तोतुं सामर्थ्यं च प्रयच्छ । "उत अपि च "पृत्सु युद्धेषु “नः अस्माकं “वृधे समृद्धये “एधि भव ॥ स्तवानः । ‘ ष्टुञ् स्तुतौ '। शानचि कर्मणि व्यत्ययेन शप्प्रत्यय आद्युदात्तश्च । विभ्वासहम् । संहितायां विभूनामिति षष्ठीबहुवचनस्य ‘सुपाम्' इत्यादिना आकारादेशः । “तत्पुरुषे कृति बहुलम् इति षष्ठ्या अलुक् । पदकारास्तु विपूर्वाद्भवतेः अगागमम् ‘अन्येषामपि दृश्यते' इति दीर्घत्वं च मत्वावग्रहं कुर्वन्ति । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ।' ष्टुञ् स्तुतौ '। तुमर्थेऽसेन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१०&oldid=199047" इत्यस्माद् प्रतिप्राप्तम्